Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Trikāṇḍaśeṣa
Ṛtusaṃhāra
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 6.2 tan no dantī pracodayāt //
Mahābhārata
MBh, 1, 2, 14.1 akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām /
MBh, 1, 2, 149.1 tataścāpyabhiniryātrā rathāśvanaradantinām /
MBh, 3, 77, 2.1 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ /
MBh, 3, 180, 30.2 ekaikam eṣām anuyānti tatra rathāśca yānāni ca dantinaś ca //
MBh, 4, 60, 11.1 nipātite dantivare pṛthivyāṃ trāsād vikarṇaḥ sahasāvatīrya /
MBh, 5, 197, 13.1 daśa cāśvasahasrāṇi dvisāhasraṃ ca dantinaḥ /
MBh, 6, 18, 16.1 rathānāṃ cakrarakṣāśca pādarakṣāśca dantinām /
MBh, 6, 43, 82.1 tato dantisahasrāṇi rathānāṃ cāpi māriṣa /
MBh, 6, 44, 18.2 dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ //
MBh, 6, 44, 18.2 dantidantāvabhinnānāṃ mṛditānāṃ ca dantibhiḥ //
MBh, 6, 45, 35.1 pragṛhītāgrahastena vairāṭir api dantinā /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 53, 21.1 narāśvakāyaiḥ patitair dantibhiśca mahāhave /
MBh, 6, 58, 53.1 nirmathyamānāḥ kruddhena bhīmasenena dantinaḥ /
MBh, 6, 65, 6.2 rathinaḥ pattayaścaiva dantinaḥ sādinastathā //
MBh, 6, 67, 38.1 viśīrṇarathajālāśca keśeṣvākṣipya dantibhiḥ /
MBh, 6, 71, 2.2 yujyatāṃ rathamukhyānāṃ kalpyatāṃ caiva dantinām //
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 76, 15.1 vṛndaiḥ sthitāścāpi susamprayuktāś cakāśire dantigaṇāḥ samantāt /
MBh, 6, 76, 17.1 rejuḥ patākā rathadantisaṃsthā vāteritā bhrāmyamāṇāḥ samantāt /
MBh, 6, 77, 12.2 sampūrṇaṃ yodhamukhyaiśca tathā dantipadātibhiḥ //
MBh, 6, 77, 16.1 daśāśvānāṃ sahasrāṇi dantināṃ ca tathaiva ca /
MBh, 6, 77, 42.1 teṣāṃ rājasahasrāṇāṃ hayānāṃ dantināṃ tathā /
MBh, 6, 83, 33.1 dantināṃ yudhyamānānāṃ saṃgharṣāt pāvako 'bhavat /
MBh, 6, 86, 73.1 hayā gajāḥ padātāśca vimiśrā dantibhir hatāḥ /
MBh, 6, 86, 73.2 rathāśca dantinaścaiva pattibhistatra sūditāḥ //
MBh, 6, 86, 79.2 dantinaḥ sādinaścaiva rathino 'tha hayāstathā //
MBh, 6, 92, 66.1 dantibhiścāparaistatra saprāsair gāḍhavedanaiḥ /
MBh, 6, 92, 67.1 nānārāgaiḥ kambalaiśca paristomaiśca dantinām /
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 98, 33.1 te vadhyamānā balinā bhīmasenena dantinaḥ /
MBh, 6, 98, 34.1 bahudhā dāritaścaiva viṣāṇaistatra dantibhiḥ /
MBh, 6, 98, 35.1 viṣāṇe dantinaṃ gṛhya nirviṣāṇam athākarot /
MBh, 6, 98, 35.2 viṣāṇena ca tenaiva kumbhe 'bhyāhatya dantinam /
MBh, 6, 99, 24.1 dantinaśca naraśreṣṭha vihīnā varasādibhiḥ /
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 105, 6.2 rathadantigaṇā rājan hayāścaiva susajjitāḥ /
MBh, 6, 112, 92.2 sādinaśca mahārāja dantinaśca mahābalāḥ //
MBh, 6, 112, 93.2 śarāturāstathaivānye dantino vidrutā diśaḥ //
MBh, 6, 113, 23.1 tathā dantisahasraṃ ca hayānām ayutaṃ punaḥ /
MBh, 7, 65, 8.2 jyākṣepaninadaiścaiva virāveṇa ca dantinām //
MBh, 7, 69, 73.1 tathā dantisahasreṇa mattānāṃ vīryaśālinām /
MBh, 7, 97, 25.2 jātā dantivarā rājañ śerate bahavo hatāḥ //
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 165, 102.1 sahasraṃ rathasiṃhānāṃ dvisāhasraṃ ca dantinām /
MBh, 8, 7, 20.2 vṛto rathasahasraiś ca dantināṃ ca śatais tathā //
MBh, 8, 13, 8.2 vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā //
MBh, 8, 13, 12.1 tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā /
MBh, 8, 13, 16.1 himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā /
MBh, 8, 15, 35.1 hateśvaro dantivaraḥ sukalpitas tvarābhisṛṣṭaḥ pratiśarmago balī /
MBh, 8, 16, 34.2 aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ //
MBh, 8, 17, 17.2 sa papāta hato mlecchas tenaiva saha dantinā //
MBh, 8, 37, 36.2 rathānām ayutaṃ caiva trisāhasrāś ca dantinaḥ //
MBh, 9, 7, 37.2 daśa dantisahasrāṇi sapta caiva śatāni ca //
MBh, 9, 10, 1.3 dravamāṇeṣu yodheṣu ninadatsu ca dantiṣu //
MBh, 9, 11, 17.2 śalyo na vivyathe rājan dantinevāhato giriḥ //
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 21, 36.1 narāścaiva naraiḥ sārdhaṃ dantino dantibhistathā /
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 9, 26, 15.3 dantināṃ ca śataṃ sāgraṃ trisāhasrāḥ padātayaḥ //
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 56, 54.1 hayaṃ vā dantinaṃ vāpi rathaṃ nṛpatisaṃmatam /
MBh, 12, 105, 51.1 sadṛśaṃ paṇḍitasyaitad īṣādantena dantinā /
Rāmāyaṇa
Rām, Su, 25, 14.1 tatastasya nagasyāgre ākāśasthasya dantinaḥ /
Rām, Utt, 32, 65.1 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam /
Amarakośa
AKośa, 2, 500.2 dantī dantāvalo hastī dvirado 'nekapo dvipaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 51.2 dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam //
AHS, Utt., 11, 33.2 dantair dantivarāhoṣṭragavāśvājakharodbhavaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
BKŚS, 10, 56.2 vihantum aham etasya necchām icchāmi dantinaḥ //
BKŚS, 18, 132.1 jaya rājasiṃha paradantimaṇḍalaṃ vijitaiva vādimṛgasaṃhatis tvayā /
BKŚS, 20, 359.2 goṣṭhaśvā iva gāyante mattā mṛgayudantinaḥ //
BKŚS, 28, 78.2 dantineva mahāndhena mathitā puṇḍarīkiṇī //
Daśakumāracarita
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 3, 45.1 prāpto 'bhimānavyasanād asahyaṃ dantīva dantavyasanād vikāram /
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kir, 16, 11.1 parikṣate vakṣasi dantidantaiḥ priyāṅkaśītā nabhasaḥ patantī /
Kumārasaṃbhava
KumSaṃ, 8, 33.1 sthānam āhnikam apāsya dantinaḥ sallakīviṭapabhaṅgavāsitam /
KumSaṃ, 8, 69.2 bhaktibhir bahuvidhābhir arpitā bhāti bhūtir iva mattadantinaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 99.1 caranti caturambhodhivelodyāneṣu dantinaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.1 atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā /
Kāvyālaṃkāra
KāvyAl, 2, 23.1 śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ /
KāvyAl, 3, 16.1 śīkarāmbhomadasṛjastuṅgā jaladadantinaḥ /
Matsyapurāṇa
MPur, 117, 12.2 mṛgairyathānucaritaṃ dantibhinnamahādrumam //
MPur, 153, 61.1 gadayā dantinaścāsya gaṇḍadeśe'hanaddṛḍham /
MPur, 153, 159.2 jambhāstrakṣatasarvāṅgaṃ tyaktvairāvatadantinam //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 46.1 tvanniṣyandocchvasitavasudhāgandhasamparkaramyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 16, 11.0 tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati //
Trikāṇḍaśeṣa
TriKŚ, 2, 32.1 śaile sthāvaradhātubhṛddharakukīlo vyaṃśakaḥ sānumāñjīmūtaḥ pṛthuśekharaśca kaṭakī dantī nago nirjharī /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 46.1 nirvāsanaṃ hariṃ dṛṣṭvā tūṣṇīṃ viṣayadantinaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 343.2 kalabho vāraṇo dantī mātaṃgo dvirado dvipaḥ //
Bhāratamañjarī
BhāMañj, 6, 264.2 ekenaikena bāṇena bhinneṣu triṣu dantiṣu //
BhāMañj, 6, 308.1 tamabhyadhāvanmattena supratīkena dantinā /
BhāMañj, 7, 92.1 tasya śīkariṇā ghoraśītkṛtenātha dantinaḥ /
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
BhāMañj, 8, 23.2 gāḍhaviddhasravaddantighaṭāniṣpiṣṭapattiṣu //
BhāMañj, 9, 7.1 rathānāmayutaṃ sāgraṃ tāvadeva ca dantinām /
BhāMañj, 12, 29.2 saralau pātitāvatya manyete kāladantinā //
BhāMañj, 13, 1091.2 samarārāvabhagnasya jayamāleva dantinaḥ //
Hitopadeśa
Hitop, 1, 35.4 tṛṇair guṇatvam āpannair badhyante mattadantinaḥ //
Hitop, 3, 136.1 mahībhujo madāndhasya saṃkīrṇasyeva dantinaḥ /
Hitop, 4, 22.14 madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ /
Kathāsaritsāgara
KSS, 2, 5, 7.1 sā cānugantuṃ vegena śaktyā nānyena dantinā /
Rasaprakāśasudhākara
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
Rasaratnasamuccaya
RRS, 3, 115.1 kecidvadanti kaṅkuṣṭhaṃ sadyojātasya dantinaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 71.1 kecidvadanti kaṅkuṣṭhaṃ sadyo jātasya dantinaḥ /
RCūM, 13, 15.2 mattadantibalopetaṃ vivāde vijayānvitam //
RCūM, 16, 59.1 daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /
Rasārṇava
RArṇ, 7, 135.0 dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 14.1 bhadraḥ stamberamo dantī drumāriḥ ṣaṣṭihāyanaḥ /
Skandapurāṇa
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
Ānandakanda
ĀK, 1, 12, 152.1 tatrāste mohano dantī tamāruhya samāhitaḥ /
ĀK, 1, 19, 43.1 saptacchadarajoyogadṛptadantikulaṃ vanam /
ĀK, 2, 1, 323.2 mahiṣākṣaśca nīlaśca dantināṃ guṇadāyakau //
Āryāsaptaśatī
Āsapt, 2, 15.1 ayi mugdhagandhasindhuraśaṅkāmātreṇa dantino dalitāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 11.2 meghānāmatha śaṅkhānāṃ varāhasya ca dantinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 11.2 caturdaśasahasrāṇi dantināṃ sṛṇidhāriṇām //