Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8580
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
athottareṇa pāṇḍūnāṃ senāyāṃ dhvanir utthitaḥ / (1.2) Par.?
rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām // (1.3) Par.?
nivartayitvā tu rathaṃ keśavo 'rjunam abravīt / (2.1) Par.?
vāhayann eva turagān garuḍānilaraṃhasaḥ // (2.2) Par.?
māgadho 'thāpy atikrānto dviradena pramāthinā / (3.1) Par.?
bhagadattād anavaraḥ śikṣayā ca balena ca // (3.2) Par.?
enaṃ hatvā nihantāsi punaḥ saṃśaptakān iti / (4.1) Par.?
vākyānte prāpayat pārthaṃ daṇḍadhārāntikaṃ prati // (4.2) Par.?
sa māgadhānāṃ pravaro 'ṅkuśagraho graheṣv asahyo vikaco yathā grahaḥ / (5.1) Par.?
sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ // (5.2) Par.?
sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam / (6.1) Par.?
rathāśvamātaṅgagaṇān sahasraśaḥ samāsthito hanti śarair dvipān api // (6.2) Par.?
rathān adhiṣṭhāya savājisārathīn rathāṃś ca padbhis tvarito vyapothayat / (7.1) Par.?
dvipāṃś ca padbhyāṃ caraṇaiḥ kareṇa ca dvipāsthito hanti sa kālacakravat // (7.2) Par.?
narāṃś ca kārṣṇāyasavarmabhūṣaṇān nipātya sāśvān api pattibhiḥ saha / (8.1) Par.?
vyapothayad dantivareṇa śuṣmiṇā saśabdavat sthūlanaḍān yathā tathā // (8.2) Par.?
athārjuno jyātalaneminisvane mṛdaṅgabherībahuśaṅkhanādite / (9.1) Par.?
narāśvamātaṅgasahasranāditai rathottamenābhyapatad dvipottamam // (9.2) Par.?
tato 'rjunaṃ dvādaśabhiḥ śarottamair janārdanaṃ ṣoḍaśabhiḥ samārdayat / (10.1) Par.?
sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt // (10.2) Par.?
tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam / (11.1) Par.?
punar niyantṝn saha pādagoptṛbhis tatas tu cukrodha girivrajeśvaraḥ // (11.2) Par.?
tato 'rjunaṃ bhinnakaṭena dantinā ghanāghanenānilatulyaraṃhasā / (12.1) Par.?
atīva cukṣobhayiṣur janārdanaṃ dhanaṃjayaṃ cābhijaghāna tomaraiḥ // (12.2) Par.?
athāsya bāhū dvipahastasaṃnibhau śiraś ca pūrṇendunibhānanaṃ tribhiḥ / (13.1) Par.?
kṣuraiḥ pracicheda sahaiva pāṇḍavas tato dvipaṃ bāṇaśataiḥ samārdayat // (13.2) Par.?
sa pārthabāṇais tapanīyabhūṣaṇaiḥ samārucat kāñcanavarmabhṛd dvipaḥ / (14.1) Par.?
tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ // (14.2) Par.?
sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan / (15.1) Par.?
papāta rugṇaḥ saniyantṛkas tathā yathā girir vajranipātacūrṇitaḥ // (15.2) Par.?
himāvadātena suvarṇamālinā himādrikūṭapratimena dantinā / (16.1) Par.?
hate raṇe bhrātari daṇḍa āvrajaj jighāṃsur indrāvarajaṃ dhanaṃjayam // (16.2) Par.?
sa tomarair arkakaraprabhais tribhir janārdanaṃ pañcabhir eva cārjunam / (17.1) Par.?
samarpayitvā vinanāda cārdayaṃs tato 'sya bāhū vicakarta pāṇḍavaḥ // (17.2) Par.?
kṣuraprakṛttau subhṛśaṃ satomarau cyutāṅgadau candanarūṣitau bhujau / (18.1) Par.?
gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau // (18.2) Par.?
athārdhacandreṇa hṛtaṃ kirīṭinā papāta daṇḍasya śiraḥ kṣitiṃ dvipāt / (19.1) Par.?
tacchoṇitābhaṃ nipatad vireje divākaro 'stād iva paścimāṃ diśam // (19.2) Par.?
atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ / (20.1) Par.?
bibheda pārthaḥ sa papāta nānadan himādrikūṭaḥ kuliśāhato yathā // (20.2) Par.?
tato 'pare tatpratimā gajottamā jigīṣavaḥ saṃyati savyasācinam / (21.1) Par.?
tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam // (21.2) Par.?
gajā rathāśvāḥ puruṣāś ca saṃghaśaḥ parasparaghnāḥ paripetur āhave / (22.1) Par.?
parasparapraskhalitāḥ samāhatā bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ // (22.2) Par.?
athārjunaṃ sve parivārya sainikāḥ puraṃdaraṃ devagaṇā ivābruvan / (23.1) Par.?
abhaiṣma yasmān maraṇād iva prajāḥ sa vīra diṣṭyā nihatas tvayā ripuḥ // (23.2) Par.?
na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān / (24.1) Par.?
tathābhaviṣyad dviṣatāṃ pramodanaṃ yathā hateṣv eṣv iha no 'riṣu tvayā // (24.2) Par.?
itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ / (25.1) Par.?
yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ // (25.2) Par.?
Duration=0.25590395927429 secs.