Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa

Aitareyabrāhmaṇa
AB, 3, 32, 5.0 pratigṛhya saumyaṃ hotā pūrvaś chandogebhyo 'vekṣeta //
AB, 7, 9, 16.0 tasmāt saumyaṃ yājayet //
Atharvaprāyaścittāni
AVPr, 4, 1, 34.0 āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 17.0 dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti //
Gopathabrāhmaṇa
GB, 1, 3, 12, 7.0 saumyaṃ dugdham //
Jaiminīyabrāhmaṇa
JB, 1, 167, 10.0 atha ha vā etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 13.0 tad etena punar āhriyate yad etaṃ saumyaṃ carum āharanti //
JB, 1, 168, 3.0 ta etaṃ saumyaṃ śyāmaṃ carum akṣiṣv ādadhata //
JB, 1, 168, 11.0 tad etena punar āhriyate yad etaṃ saumyaṃ śyāmaṃ caruṃ prāśnāti //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 29.0 etān haviryajñānt saumyam adhvaram iti //
KauṣB, 7, 3, 11.0 netpurā kālāt saumyam adhvaraṃ saṃsthāpayānīti //
KauṣB, 8, 6, 16.0 saumyam eva svāhākāram etābhir anuvadati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 20.0 saumyamuttarāt //
KātyŚS, 10, 6, 13.0 ājyam āsicyodgātre saumyaṃ prayacchati //
Kāṭhakasaṃhitā
KS, 11, 1, 24.0 saumyaṃ śyāmākaṃ caruṃ nirvapet somavāmī //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 13, 3, 49.0 saumyaṃ babhrum ṛṣabhaṃ prathamakusindham ālabheta yo rājya āśaṃseta //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 5, 57.0 saptahotrā saumyam adhvaram abhimṛśet //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 5, 1, 1.0 saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 34.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalam ālabheta yo 'laṃ rājyāya san rājyaṃ na prāpnuyāt //
Mānavagṛhyasūtra
MānGS, 2, 2, 14.0 athājyabhāgau juhotyāgneyamuttarārdhe saumyaṃ dakṣiṇārdhe samāvanakṣṇau //
Pañcaviṃśabrāhmaṇa
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
Taittirīyabrāhmaṇa
TB, 2, 2, 2, 4.7 so 'kāmayata saumyam adhvaraṃ sṛjeyeti /
TB, 2, 2, 2, 4.10 tato vai sa saumyam adhvaram asṛjata //
TB, 2, 2, 2, 5.6 saumyam evādhvaraṃ sṛṣṭvārabhya pratanute /
TB, 2, 3, 7, 4.2 saptahotāram eva tad yajñakratum āpnoti saumyam adhvaram /
Taittirīyasaṃhitā
TS, 1, 8, 2, 2.0 saumyaṃ carum //
TS, 1, 8, 4, 14.1 saumyaṃ carum //
TS, 1, 8, 8, 13.1 saumyaṃ carum //
TS, 1, 8, 17, 15.1 saumyaṃ carum //
TS, 1, 8, 20, 2.1 saumyaṃ carum //
TS, 2, 1, 2, 7.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ jyogāmayāvī /
TS, 2, 1, 2, 7.8 saumyam babhrum ālabhetāgneyaṃ kṛṣṇagrīvam prajākāmaḥ /
TS, 2, 1, 2, 8.4 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhruṃ yo brāhmaṇo vidyām anūcya na viroceta /
TS, 2, 1, 2, 9.3 āgneyaṃ kṛṣṇagrīvam ālabheta saumyam babhrum āgneyaṃ kṛṣṇagrīvam purodhāyāṃ spardhamānaḥ /
TS, 2, 1, 2, 9.5 abhitaḥ saumyam āgneyau bhavataḥ /
TS, 2, 1, 3, 3.6 saumyam babhrum ālabhetānnakāmaḥ /
TS, 2, 1, 3, 3.14 saumyam babhrum ālabheta yam alam //
Vaitānasūtra
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 27.1 jyotiṣmatyājyabhāgau yajaty āgneyam uttarārdhe saumyaṃ dakṣiṇārdhe 'greṇāghārasaṃbhedam atikrāmam //
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
VārŚS, 3, 2, 6, 32.0 āśvinaṃ gṛhītvā yūpāt sanādyagniṣṭhadaivaṃ dāyaṃ raśane dve dve same ekaikaṃ parivīya kṛṣṇaśīrṣam āgneyam agniṣṭhe meṣīṃ sārasvatīm uttarasmin saumyaṃ babhruṃ dakṣiṇasmin //
VārŚS, 3, 3, 4, 14.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvapen madhye saumyam upariṣṭād vaiṣṇavam //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 10.0 navānām itarāṇy aindrāgnaṃ dvādaśakapālam āgnendraṃ vā vaiśvadevaṃ payasi caruṃ saumyaṃ śyāmākaṃ caruṃ dyāvāpṛthivyam ekakapālam //
ĀpŚS, 18, 20, 19.1 purastād upasadāṃ saumyaṃ caruṃ nirvapati /
ĀpŚS, 20, 7, 9.0 yady aśvam upatapad vinded āgneyam aṣṭākapālaṃ nirvapet saumyaṃ caruṃ sāvitram aṣṭākapālam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 14.0 uttaram āgneyam dakṣiṇam saumyam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
ŚBM, 10, 4, 3, 4.1 ta etān yajñakratūṃs tenire agnihotraṃ darśapūrṇamāsau cāturmāsyāni paśubandhaṃ saumyam adhvaram /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 7.1 āgneyam uttaram ājyabhāgaṃ saumyaṃ dakṣiṇam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 1.2 yad enam abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaṃ carum /
ṢB, 1, 7, 2.7 prapaśyaty anandho bhavati ya evaṃ vidvānt saumyaṃ carum avekṣate //
Carakasaṃhitā
Ca, Indr., 5, 46.2 paśyet saumyaṃ śubhākāraṃ tasya vidyācchubhaṃ phalam //
Mahābhārata
MBh, 13, 14, 115.2 saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam /
Rāmāyaṇa
Rām, Ār, 14, 24.1 sa taṃ dṛṣṭvā kṛtaṃ saumyam āśramaṃ saha sītayā /
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ki, 49, 19.1 tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam /
Śira'upaniṣad
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 65.1 paśyet saumyaṃ śubhaṃ tasya śubham eva phalaṃ bhavet /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 16.2 viśantaṃ nānujānāmi kiṃ punaḥ saumyam īdṛśam //
Kūrmapurāṇa
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
Liṅgapurāṇa
LiPur, 1, 27, 20.2 puṣpamālādharaṃ saumyaṃ sarvābharaṇabhūṣitam //
LiPur, 1, 52, 28.1 nāgadvīpaṃ tathā saumyaṃ gāndharvaṃ vāruṇaṃ gatāḥ /
LiPur, 2, 26, 18.1 pūrṇenduvadanaṃ saumyaṃ candrakoṭisamaprabham /
Matsyapurāṇa
MPur, 44, 17.1 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam /
MPur, 72, 33.2 dhuraṃdharaṃ raktamatīva saumyaṃ dhānyāni saptāmbarasaṃyutāni //
MPur, 174, 27.1 jagataḥ prathamaṃ bhāgaṃ saumyaṃ satyamayaṃ ratham /
Garuḍapurāṇa
GarPur, 1, 30, 13.1 prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
GarPur, 1, 33, 5.1 śaṅkhacakragadāpadmadharaṃ saumyaṃ kirīṭinam /