Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava

Aitareyabrāhmaṇa
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
Atharvaveda (Paippalāda)
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 3, 5.1 yo adya stena āyati sa sampiṣṭo apāyati /
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 4, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 16.1 stenaḥ prakīrya keśān saidhrakam musalam ādāya skandhena rājānaṃ gacched anena māṃ jahīti /
BaudhDhS, 2, 1, 17.2 skandhenādāya musalaṃ steno rājānam anviyāt /
BaudhDhS, 2, 1, 18.1 śāsane vā visarge vā steno mucyeta kilbiṣāt /
BaudhDhS, 3, 7, 2.1 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
BĀU, 4, 3, 22.2 atra steno 'steno bhavati bhrūṇahābhrūṇahā cāṇḍālo 'caṇḍālaḥ paulkaso 'paulkasaḥ śramaṇo 'śramaṇas tāpaso 'tāpasaḥ /
Chāndogyopaniṣad
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
ChU, 5, 11, 5.3 na me steno janapade na kadaryo na madyapaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 5.2 mā sāma mitrayur jana indra mā stena īśateti //
Gautamadharmasūtra
GautDhS, 2, 3, 41.1 stenaḥ prakīrṇakeśo musalī rājānam iyāt karmācakṣānaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 5.0 mā vaḥ stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ //
MS, 2, 7, 13, 11.1 ati viśvāḥ pariṣṭhāḥ stena iva vrajam akramuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 16.1 etena kalpena bhrūṇahā pūrvam etena brahmahā śuddhāśuddhīyam uttaram etena suvarṇasteno 'bhitripṛṣṭham ity abhi tripṛṣṭham iti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 5.0 mā va stena īśata māghaśaṃsaḥ //
Taittirīyāraṇyaka
TĀ, 2, 8, 2.0 yathā steno yathā bhrūṇahaivam eṣa bhavati yo 'yonau retaḥ siñcati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 3.2 na śūdrapreṣaṇaṃ kurvan na steno na cikitsakaḥ //
VasDhS, 19, 38.1 steno 'nupraveśān na duṣyate //
VasDhS, 19, 44.3 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
VasDhS, 20, 41.1 brāhmaṇasuvarṇaharaṇe prakīrya keśān rājānam abhidhāvet steno 'smi bho śāstu māṃ bhavān iti tasmai rājaudumbaraṃ śastraṃ dadyāt tenātmānaṃ pramāpayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 20, 44.1 stenaḥ kunakhī bhavati śvitrī bhavati brahmahā /
VasDhS, 27, 19.1 yo vai stenaḥ surāpo vā bhrūṇahā gurutalpagaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 12, 84.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
ĀpDhS, 1, 25, 4.1 stenaḥ prakīrṇakeśo 'ṃse musalam ādāya rājānaṃ gatvā karmācakṣīta /
ĀpDhS, 1, 28, 1.0 yathā kathā ca paraparigraham abhimanyate steno ha bhavatīti kautsahārītau tathā kaṇvapuṣkarasādī //
ĀpDhS, 2, 2, 6.0 steno 'bhiśasto brāhmaṇo rājanyo vaiśyo vā parasmiṃl loke parimite niraye vṛtte jāyate cāṇḍālo brāhmaṇaḥ paulkaso rājanyo vaiṇo vaiśyaḥ //
Ṛgveda
ṚV, 2, 28, 10.2 steno vā yo dipsati no vṛko vā tvaṃ tasmād varuṇa pāhy asmān //
ṚV, 2, 42, 3.2 mā na stena īśata māghaśaṃso bṛhad vadema vidathe suvīrāḥ //
ṚV, 6, 28, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo hetī rudrasya vṛjyāḥ //
ṚV, 7, 104, 10.2 ripu stena steyakṛd dabhram etu ni ṣa hīyatāṃ tanvā tanā ca //
ṚV, 10, 97, 10.1 ati viśvāḥ pariṣṭhā stena iva vrajam akramuḥ /
Mahābhārata
MBh, 2, 5, 94.2 kaccinna mucyate steno dravyalobhānnararṣabha //
MBh, 5, 29, 28.1 steno hared yatra dhanaṃ hyadṛṣṭaḥ prasahya vā yatra hareta dṛṣṭaḥ /
MBh, 5, 38, 4.1 cikitsakaḥ śalyakartāvakīrṇī stenaḥ krūro madyapo bhrūṇahā ca /
MBh, 5, 132, 2.2 kṣatriyo jīvitākāṅkṣī stena ityeva taṃ viduḥ //
MBh, 6, 12, 28.1 varṇāḥ svakarmaniratā na ca steno 'tra dṛśyate /
MBh, 6, BhaGī 3, 12.2 tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ //
MBh, 12, 60, 50.1 steno vā yadi vā pāpo yadi vā pāpakṛttamaḥ /
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 8.2 na me steno janapade na kadaryo na madyapaḥ /
MBh, 12, 159, 39.2 bruvan stena iti stenaṃ tāvat prāpnoti kilbiṣam /
MBh, 12, 159, 39.3 astenaṃ stena ityuktvā dviguṇaṃ pāpam āpnuyāt //
MBh, 12, 251, 7.2 ramate nirharan stenaḥ paravittam arājake //
MBh, 12, 251, 15.1 sarvataḥ śaṅkate steno mṛgo grāmam iveyivān /
MBh, 13, 24, 27.2 astenaś cātithijñaśca sa rājan ketanakṣamaḥ //
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 90, 8.2 abhiśastastathā stenaḥ śilpaṃ yaścopajīvati //
MBh, 14, 57, 11.3 mitreṣu yaśca viṣamaḥ stena ityeva taṃ viduḥ //
Manusmṛti
ManuS, 4, 255.2 sa pāpakṛttamo loke stena ātmāpahārakaḥ //
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 316.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
ManuS, 8, 317.2 gurau śiṣyaś ca yājyaś ca steno rājani kilbiṣam //
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 340.2 yājanādhyāpanenāpi yathā stenas tathaiva saḥ //
ManuS, 8, 386.1 yasya stenaḥ pure nāsti nānyastrīgo na duṣṭavāk /
ManuS, 11, 101.1 vadhena śudhyati steno brāhmaṇas tapasaiva tu //
ManuS, 12, 57.2 hiṃsrāṇāṃ ca piśācānāṃ steno vipraḥ sahasraśaḥ //
Kāmasūtra
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 806.1 garbhasya pātane steno brāhmaṇyāṃ śastrapātena /
Kūrmapurāṇa
KūPur, 2, 16, 1.3 nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syāt kadācana //
KūPur, 2, 21, 37.2 viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ //
KūPur, 2, 30, 8.1 brahmahā madyapaḥ steno gurutalpaga eva ca /
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 8.1 śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
Nāradasmṛti
NāSmṛ, 2, 7, 7.2 tena dattaṃ ca bhuñjīta stenaḥ syād anivedayan //
NāSmṛ, 2, 19, 54.1 anenā bhavati stenaḥ svakarmapratipādanāt /
NāSmṛ, 2, 19, 56.1 śāsanād vā vimokṣād vā steno mucyate kilbiṣāt /
Suśrutasaṃhitā
Su, Śār., 4, 64.1 tatra vātaprakṛtiḥ prajāgarūkaḥ śītadveṣī durbhagaḥ steno matsaryanāryo gāndharvacittaḥ sphuṭitakaracaraṇo 'lparūkṣaśmaśrunakhakeśaḥ krāthī dantanakhakhādī ca bhavati //
Viṣṇupurāṇa
ViPur, 3, 15, 6.1 abhiśastastathā stenaḥ piśuno grāmayājakaḥ /
Viṣṇusmṛti
ViSmṛ, 44, 12.1 stenaḥ śyenaḥ //
ViSmṛ, 45, 25.1 ghāṇṭikaḥ stenaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 132.2 nāhitaṃ nānṛtaṃ caiva na stenaḥ syān na vārddhuṣī //
YāSmṛ, 1, 224.2 parapūrvāpatiḥ stenaḥ karmaduṣṭāś ca ninditāḥ //
YāSmṛ, 2, 62.1 upasthitasya moktavya ādhiḥ steno 'nyathā bhavet /
YāSmṛ, 3, 227.1 brahmahā madyapaḥ stenas tathaiva gurutalpagaḥ /
Bhāratamañjarī
BhāMañj, 13, 1675.1 cīrī ca lalanasteno dadhihartā tathā bakaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 170.2 sa brahmahā sa goghnaś ca stenaḥ sa gurutalpagaḥ /