Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasārṇava
Tantrāloka
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 8, 24.3 tato yaṣṭīmadhukasarpirbhyāṃ paramaśiśiravāriṇi saṃsthitābhyāṃ picum āplāvyopasthasamīpe sthāpayet tasyāḥ tathā śatadhautasahasradhautābhyāṃ sarpirbhyāmadhonābheḥ sarvataḥ pradihyāt sarvataśca gavyena caināṃ payasā suśītena madhukāmbunā vā nyagrodhādikaṣāyeṇa vā pariṣecayedadho nābheḥ udakaṃ vā suśītam avagāhayet kṣīriṇāṃ kaṣāyadrumāṇāṃ ca svarasaparipītāni celāni grāhayet nyagrodhādiśuṅgāsiddhayor vā kṣīrasarpiṣoḥ picuṃ grāhayet ataścaivākṣamātraṃ prāśayet prāśayedvā kevalaṃ kṣīrasarpiḥ padmotpalakumudakiñjalkāṃścāsyai samadhuśarkarān lehārthaṃ dadyāt śṛṅgāṭakapuṣkarabījakaśerukān bhakṣaṇārthaṃ gandhapriyaṅgvasitotpalaśālūkodumbaraśalāṭunyagrodhaśuṅgāni vā pāyayedenāmājena payasā payasā caināṃ balātibalāśāliṣaṣṭikekṣumūlakākolīśṛtena samadhuśarkaraṃ raktaśālīnāmodanaṃ mṛdusurabhiśītalaṃ bhojayet lāvakapiñjalakuraṅgaśambaraśaśahariṇaiṇakālapucchakarasena vā ghṛtasusaṃskṛtena sukhaśiśiropavātadeśasthāṃ bhojayet krodhaśokāyāsavyavāyavyāyāmebhyaś cābhirakṣet saumyābhiścaināṃ kathābhir mano'nukūlābhir upāsīta tathāsyā garbhastiṣṭhati //
Ca, Śār., 8, 52.2 atha brūyāt dhātrīmānaya samānavarṇāṃ yauvanasthāṃ nibhṛtāmanāturām avyaṅgām avyasanām avirūpām ajugupsitāṃ deśajātīyām akṣudrām akṣudrakarmiṇīṃ kule jātāṃ vatsalāmarogāṃ jīvadvatsāṃ puṃvatsāṃ dogdhrīm apramattām anuccāraśāyinīm anantyāvasāyinīṃ kuśalopacārāṃ śucim aśucidveṣiṇīṃ stanastanyasaṃpadupetāmiti //
Ca, Indr., 11, 5.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
Lalitavistara
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 66, 4.4 viśvāmitrastatastāṃ tu viṣamasthām aninditām //
MBh, 2, 39, 11.2 lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //
MBh, 2, 39, 11.2 lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //
MBh, 3, 94, 23.1 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ /
MBh, 3, 94, 25.1 yauvanasthām api ca tāṃ śīlācārasamanvitām /
MBh, 3, 224, 7.2 yudhiṣṭhirasthāṃ pṛthivīṃ draṣṭāsi drupadātmaje //
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 3, 275, 9.1 tāṃ dṛṣṭvā cārusarvāṅgīṃ yānasthāṃ śokakarśitām /
MBh, 3, 277, 31.1 yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ devarūpiṇīm /
MBh, 4, 17, 29.2 śokasāgaramadhyasthāṃ kiṃ māṃ bhīma na paśyasi //
MBh, 5, 88, 49.2 yad draupadīṃ nivātasthāṃ śvaśurāṇāṃ samīpagām //
MBh, 6, 67, 4.1 vidyutaṃ meghamadhyasthāṃ bhrājamānām ivāmbare /
MBh, 6, 91, 61.1 tām āpatantīṃ samprekṣya viyatsthām aśanīm iva /
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 154, 56.1 dṛṣṭvā śaktiṃ karṇabāhvantarasthāṃ nedur bhūtānyantarikṣe narendra /
MBh, 12, 326, 52.2 vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm //
MBh, 12, 337, 24.1 sa tām aiśvaryayogasthāṃ buddhiṃ śaktimatīṃ satīm /
MBh, 15, 34, 17.1 mātaraṃ cāvidūrasthāṃ śiṣyavat praṇatāṃ sthitām /
Rāmāyaṇa
Rām, Ay, 26, 4.1 na ca māṃ tvatsamīpasthām api śaknoti rāghava /
Rām, Ay, 82, 22.1 aprahṛṣṭabalāṃ nyūnāṃ viṣamasthām anāvṛtām /
Rām, Ay, 110, 35.1 tāṃ dharṣaṇām adūrasthāṃ saṃdṛśyātmani pārthivaḥ /
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Yu, 19, 30.2 durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ //
Rām, Yu, 37, 12.2 aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan //
Rām, Utt, 47, 16.2 veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 33.1 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm /
AHS, Utt., 12, 32.1 vaiḍūryavarṇāṃ stimitāṃ prakṛtisthām ivāvyathām /
Bodhicaryāvatāra
BoCA, 7, 31.1 chandasthāmaratimuktibalaṃ sattvārthasiddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 13.1 ādideśa samīpasthāṃ kanyakām avilambitam /
Kāmasūtra
KāSū, 5, 5, 13.3 prāg eva svabhavanasthāṃ brūyāt /
Kūrmapurāṇa
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 2, 16, 49.2 kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham //
Liṅgapurāṇa
LiPur, 1, 25, 2.3 aṅkasthāmāha deveśo liṅgārcanavidhiṃ kramāt //
LiPur, 1, 77, 51.2 śivakṣetrasamīpasthāṃ nadīṃ prāpyāvagāhya ca //
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
Matsyapurāṇa
MPur, 151, 23.1 tāmambarasthāṃ jagrāha gajo dānavanandanaḥ /
MPur, 163, 29.2 lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva //
Meghadūta
Megh, Uttarameghaḥ, 25.2 pṛcchantī vā madhuravacanāṃ sārikāṃ pañjarasthāṃ kaccid bhartuḥ smarasi rasike tvaṃ hi tasya priyeti //
Suśrutasaṃhitā
Su, Nid., 13, 16.1 piḍikāmuttamāṅgasthāṃ vṛttāmugrarujājvarām /
Viṣṇupurāṇa
ViPur, 4, 13, 119.1 kāśīrājaś ca tām ātmajāṃ garbhasthām āha //
ViPur, 5, 28, 6.2 svayaṃvarasthāṃ jagrāha sā ca taṃ tanayaṃ hareḥ //
Bhāratamañjarī
BhāMañj, 13, 1475.3 latāmiva nivātasthāṃ sakampakarapallavām //
Garuḍapurāṇa
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
Kathāsaritsāgara
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 4, 153.2 śabdaṃ cakāra gambhīraṃ rahaḥsthāṃ śrāvayan priyām //
KSS, 2, 4, 185.1 prātaśca dṛṣṭvā stambhasthāṃ kuṭṭanīṃ tāṃ tathāvidhām /
KSS, 3, 3, 72.2 harmyasthāṃ guhacandrākhyo vaṇikputro dadarśa tām //
KSS, 3, 4, 291.2 pūrvāmbudheradūrasthāṃ nagarīṃ tāmraliptikām //
KSS, 5, 2, 186.1 strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām /
Kālikāpurāṇa
KālPur, 55, 27.2 ādiṣoḍaśacakrasthāṃ sādhakānandakāriṇīm //
Mātṛkābhedatantra
MBhT, 7, 39.1 bhūrje vilikhya guṭikāṃ svarṇasthāṃ dhārayed yadi /
Rasaprakāśasudhākara
RPSudh, 1, 51.1 lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām /
RPSudh, 1, 51.2 uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret //
RPSudh, 1, 57.2 nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //
RPSudh, 2, 98.2 bhūmisthāṃ māsayugmena paścādenāṃ samuddharet //
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
Rasaratnasamuccaya
RRS, 15, 30.1 tato bhallātakīvṛkṣamūlāntasthāṃ khanecca tām /
Rasārṇava
RArṇ, 8, 68.2 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //
Tantrāloka
TĀ, 1, 3.1 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
Ānandakanda
ĀK, 1, 9, 12.1 pacedguṇḍakayantrasthāṃ mūṣāṃ yāmacatuṣṭayam /
ĀK, 1, 12, 88.1 svabhāvaśītalaṃ kṛtvā vaktrasthāṃ kārayetsudhīḥ /
Śukasaptati
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 123.1 tata udghāṭayenmudrām uparisthāṃ śarāvakāt /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
Haribhaktivilāsa
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 322.2 tulasīkāṣṭhamālāṃ ca kaṇṭhasthāṃ vahate tu yaḥ /
HBhVil, 4, 324.1 tulasīdalajāṃ mālāṃ kaṇṭhasthāṃ vahate tu yaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 74.2 savanasthāṃ striyaṃ hatvā brahmahatyāvrataṃ caret //
Rasakāmadhenu
RKDh, 1, 5, 70.1 vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam /
Rasasaṃketakalikā
RSK, 4, 47.2 gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 49.1 vṛkṣasthāṃ dadṛśo bālāmuvāca nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /