Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 11.1 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān /
Rām, Bā, 12, 3.2 bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān //
Rām, Bā, 12, 15.1 tathā bhavantaḥ kurvantu prītisnigdhena cetasā /
Rām, Bā, 12, 20.1 tathā kāśipatiṃ snigdhaṃ satataṃ priyavādinam /
Rām, Bā, 12, 24.1 santi snigdhāś ca ye cānye rājānaḥ pṛthivītale /
Rām, Bā, 15, 10.2 snigdhaharyakṣatanujaśmaśrupravaramūrdhajam //
Rām, Bā, 17, 15.2 bālyāt prabhṛti susnigdho lakṣmaṇo lakṣmivardhanaḥ //
Rām, Ay, 6, 23.2 yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ //
Rām, Ay, 57, 12.1 uṣṇam antardadhe sadyaḥ snigdhā dadṛśire ghanāḥ /
Rām, Ay, 106, 1.1 snigdhagambhīraghoṣeṇa syandanenopayān prabhuḥ /
Rām, Ay, 106, 10.1 prabhākarālaiḥ susnigdhaiḥ prajvaladbhir ivottamaiḥ /
Rām, Ay, 106, 22.1 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ /
Rām, Ay, 110, 32.2 tayā saṃbhāvitā cāsmi snigdhayā mātṛsauhṛdāt //
Rām, Ār, 8, 1.2 vaidehī snigdhayā vācā bhartāram idam abravīt //
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 10, 76.1 snigdhapattrā yathā vṛkṣā yathā kṣāntā mṛgadvijāḥ /
Rām, Ār, 14, 25.2 atisnigdhaṃ ca gāḍhaṃ ca vacanaṃ cedam abravīt //
Rām, Ār, 30, 9.1 snigdhavaiḍūryasaṃkāśaṃ taptakāñcanakuṇḍalam /
Rām, Ār, 33, 8.2 snigdhavaiḍūryasaṃkāśas taptakāñcanabhūṣaṇaḥ //
Rām, Ār, 33, 18.2 vaiḍūryaprastaraṃ ramyaṃ snigdhaṃ sāgaratejasā //
Rām, Ār, 33, 26.2 taṃ samaṃ sarvataḥ snigdhaṃ mṛdusaṃsparśamārutam //
Rām, Ār, 40, 16.1 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
Rām, Ār, 44, 17.1 samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanās tava /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Ār, 53, 32.2 etau pādau mayā snigdhau śirobhiḥ paripīḍitau //
Rām, Ār, 58, 13.1 snigdhapallavasaṃkāśāṃ pītakauśeyavāsinīm /
Rām, Ki, 7, 16.1 kartavyaṃ yad vayasyena snigdhena ca hitena ca /
Rām, Ki, 8, 36.1 ete hi kapayaḥ snigdhā māṃ rakṣanti samantataḥ /
Rām, Ki, 10, 7.1 snigdham evaṃ bruvāṇaṃ māṃ sa tu nirbhartsya vānaraḥ /
Rām, Ki, 26, 15.2 rāghavaḥ suhṛdaṃ snigdham idaṃ vacanam abravīt //
Rām, Ki, 26, 16.1 vācyaṃ yad anuraktena snigdhena ca hitena ca /
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 29, 23.1 snigdhagambhīranirghoṣāḥ śailadrumapurogamāḥ /
Rām, Ki, 31, 10.2 na vismarasi susnigdham upakārakṛtaṃ śubham //
Rām, Ki, 47, 9.1 snigdhapattrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ /
Rām, Ki, 49, 14.2 tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ //
Rām, Su, 33, 16.1 dundubhisvananirghoṣaḥ snigdhavarṇaḥ pratāpavān /
Rām, Su, 33, 19.1 mahauṣṭhahanunāsaśca pañcasnigdho 'ṣṭavaṃśavān /
Rām, Yu, 15, 2.1 snigdhavaidūryasaṃkāśo jāmbūnadavibhūṣitaḥ /
Rām, Yu, 18, 2.1 snigdhā yasya bahuśyāmā vālā lāṅgūlam āśritāḥ /
Rām, Yu, 25, 17.2 pariṣvajya ca susnigdhaṃ dadau ca svayam āsanam //
Rām, Yu, 38, 10.2 anuvṛttā nakhāḥ snigdhāḥ samāścāṅgulayo mama //
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Rām, Yu, 40, 55.2 pariṣvajya suhṛtsnigdham āpraṣṭum upacakrame //
Rām, Yu, 41, 2.1 snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam /
Rām, Yu, 51, 32.1 sadṛśaṃ yat tu kāle 'smin kartuṃ snigdhena bandhunā /
Rām, Yu, 101, 20.2 snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum //
Rām, Yu, 101, 21.1 tavaitad vacanaṃ saumye sāravat snigdham eva ca /
Rām, Yu, 106, 19.2 snigdhānāṃ lokamānyānām evaṃ ca bruvatāṃ hitam //
Rām, Utt, 25, 47.2 snigdhasya bhajamānasya yuktam arthāya kalpitum //
Rām, Utt, 34, 38.2 tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ //
Rām, Utt, 80, 4.2 bhajasva māṃ varārohe bhaktyā snigdhena cakṣuṣā //