Occurrences

Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasikapriyā
Smaradīpikā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Rasasaṃketakalikā

Vasiṣṭhadharmasūtra
VasDhS, 16, 18.3 rājasvaṃ śrotriyadravyaṃ na saṃbhogena hīyate //
Vārāhaśrautasūtra
VārŚS, 1, 6, 3, 20.1 trivṛtā yūpaṃ parivyayaty agrato raśanāyās triḥ pariharaṇāya yūpāyāvaśiṣya śeṣaṃ dvaidhaṃ saṃbhujyottarataḥ sūryasthāyā nābhimātre saṃbhogaṃ pratiṣṭhāpya yūpāya parivīyamāṇāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
Mahābhārata
MBh, 1, 92, 41.1 saṃbhogasnehacāturyair hāvalāsyair manoharaiḥ /
MBh, 2, 11, 38.3 sāntvamānārthasaṃbhogair yunakti manujādhipa //
MBh, 3, 2, 23.2 mānasasya priyākhyānaiḥ sambhogopanayair nṛṇām //
MBh, 5, 43, 11.1 saṃbhogasaṃvid dviṣam edhamāno dattānutāpī kṛpaṇo 'balīyān /
MBh, 12, 223, 9.1 sukhaśīlaḥ susaṃbhogaḥ subhojyaḥ svādaraḥ śuciḥ /
Manusmṛti
ManuS, 8, 200.1 sambhogo dṛśyate yatra na dṛśyetāgamaḥ kvacit /
ManuS, 8, 200.2 āgamaḥ kāraṇaṃ tatra na sambhoga iti sthitiḥ //
Rāmāyaṇa
Rām, Ay, 23, 29.2 snehapraṇayasambhogaiḥ samā hi mama mātaraḥ //
Rām, Su, 8, 41.1 kācid āḍambaraṃ nārī bhujasaṃbhogapīḍitam /
Rām, Utt, 42, 17.1 kīdṛśaṃ hṛdaye tasya sītāsaṃbhogajaṃ sukham /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 43.1 athānantaram āgatya saṃbhogamṛditāmbaraḥ /
BKŚS, 19, 88.2 yuṣmatsaṃbhogam icchantī na tathā kathayed iti //
BKŚS, 19, 148.1 saṃbhogaramaṇīyaiś ca śarīrair bakulādayaḥ /
BKŚS, 20, 407.2 āsanasthānasaṃbhāṣāsaṃbhogair varjitaḥ kṛtaḥ //
Daśakumāracarita
DKCar, 1, 5, 23.7 satatasaṃbhogasiddhyapāyābhāvenāsāv īdṛśīm avasthām anubhavati iti /
DKCar, 2, 6, 237.1 tadiyaṃ vṛddhasya kasyacidvaṇijo nātipuṃstvasya yathārhasaṃbhogālābhapīḍitā gṛhiṇī tvayātikauśalādyathādṛṣṭamālikhitā bhavitumarhati iti //
Divyāvadāna
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Divyāv, 8, 22.0 kālena ca kālaṃ divyāni rūpāṇi dṛśyante divyāḥ śabdāḥ śrūyante udārāś cāvabhāsāḥ prajñāyante ātmavyākaraṇāni ca śrūyante dharmasambhoga āmiṣasambhogo 'lpābādhā ca buddhacārikā //
Kirātārjunīya
Kir, 7, 26.1 sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni /
Kir, 9, 78.2 virahavidhuram iṣṭā satsakhīvaṅganānāṃ hṛdayam avalalambe rātrisambhogalakṣmīḥ //
Kāmasūtra
KāSū, 5, 4, 23.2 citrān suratasaṃbhogān anyāsām api darśayet //
Kātyāyanasmṛti
KātySmṛ, 1, 745.1 upaśravaṇasaṃbhogakāryākhyānopacihnitāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 19.1 medhyā svanārī sambhogaṃ kṛtvā snānaṃ samācaret /
Matsyapurāṇa
MPur, 154, 329.3 śarīrasyāsya saṃbhogaiścetasaścāpi nirvṛtiḥ //
Meghadūta
Megh, Uttarameghaḥ, 27.2 sambhogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ //
Megh, Uttarameghaḥ, 31.2 matsaṃbhogaḥ kathamupanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśam //
Megh, Uttarameghaḥ, 36.2 saṃbhogānte mama samucito hastasaṃvāhamānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam //
Nāradasmṛti
NāSmṛ, 2, 1, 44.2 vividhāś ca pravartante kriyāḥ saṃbhoga eva ca //
Suśrutasaṃhitā
Su, Cik., 39, 35.1 śītasaṃbhogatoyānāṃ sevā mārutavṛddhaye /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Viṣṇupurāṇa
ViPur, 3, 18, 90.1 bubhuje ca tayā sārdhaṃ saṃbhogānnṛpanandanaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
Śatakatraya
ŚTr, 2, 98.2 sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ //
Bhāratamañjarī
BhāMañj, 1, 350.2 abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ //
BhāMañj, 1, 569.1 atrāntare vijayamanmatharājamantrī saṃbhogabhaṅginavanāṭakasūtradhāraḥ /
BhāMañj, 7, 182.2 lakṣmīlatākisalayaṃ saṃbhogatarukandaram //
BhāMañj, 7, 634.1 vidruteṣvarisainyeṣu saṃbhogārheṣu rājasu /
Kathāsaritsāgara
KSS, 1, 3, 69.2 saṃbhogacihnaṃ pāṭalyā rakṣibhirdṛṣṭam ekadā //
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 4, 157.1 tatra samprāptasaṃbhogaḥ sa niṣkramya kṣaṇāntare /
KSS, 3, 3, 131.2 martyo 'pi divyasaṃbhogam asaṃspṛṣṭaṃ manorathaiḥ //
KSS, 4, 1, 25.2 bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
RRS, 1, 62.1 vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 2.2 yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt //
Smaradīpikā
Smaradīpikā, 1, 8.2 kiṃ saurabheyīśatamadhyavartī vṛṣo 'pi saṃbhogasukhaṃ na bhuṅkte //
Smaradīpikā, 1, 36.1 gaurāṅgī tyaktalajjā ca bāhyasaṃbhogasaṃratā /
Tantrāloka
TĀ, 4, 18.2 yathā sāmrājyasaṃbhogaṃ dṛṣṭvādṛṣṭvāthavādhame //
TĀ, 4, 22.2 dṛṣṭāḥ sāmrājyasaṃbhogaṃ nindantaḥ ke 'pi bāliśāḥ //
TĀ, 16, 276.1 kāntāsaṃbhogasaṃjalpasundaraḥ kāmukaḥ sadā /
Ānandakanda
ĀK, 1, 11, 8.1 kāle tu yā kanyā kuryātsaṃbhogamāyatam /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
Āryāsaptaśatī
Āsapt, 2, 25.2 sa luṭhati virahe jīvaḥ kaṇṭhe'syās tvam iva sambhoge //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 2.0 śacīpatim ityanena śacīsambhogavyāsaktam apyaham upāsituṃ kṣama iti bharadvājo darśayati //
Śukasaptati
Śusa, 2, 3.18 sambhogavighnājjātismaraṇaṃ ca na te vartate /
Śusa, 23, 4.2 aiśvaryaṃ priyasambhogaṃ vinā sarvaṃ nirarthakam //
Śyainikaśāstra
Śyainikaśāstra, 2, 19.2 sambhogavipralambhābhyāṃ prapañcastasya vistaraḥ //
Śyainikaśāstra, 6, 53.1 strīsambhogādapi raso mṛgavyāyāṃ viśiṣyate /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 32.1 tayoḥ sambhogajanitā śuklībhūtā mahānadī /
Haribhaktivilāsa
HBhVil, 3, 25.1 vidagdhagopālavilāsinīnāṃ sambhogacihnāṅkitasarvagātram /
Kokilasaṃdeśa
KokSam, 1, 30.1 kāle tasmin karadhṛtagalannīvayo vārakāntāḥ sambhogānte nibiḍalatikāmandirebhyaścalantyaḥ /
KokSam, 2, 10.2 vidyudvallī punarapi navārabdhasaṃbhogalīlāvellatkāntāvipulajaghanasrastakāñcīsamaiva //
KokSam, 2, 28.1 sāndrāmodaṃ sapaṭu sadayaṃ sasmaraṃ sānutarṣaṃ sambhogānte muhurapi mayā sādaraṃ cumbito yaḥ /
KokSam, 2, 44.1 gāḍhāśleṣavyatikararasagranthanādūyamānaḥ sambhogānte svapanavidhaye yaḥ purā dhūyate sma /
Rasasaṃketakalikā
RSK, 4, 115.1 saṃbhogānte tathā stheyaṃ yāmārdhaṃ saṃpuṭena ca /