Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Mahābhārata
MBh, 1, 29, 19.1 ṛṣer mānaṃ kariṣyāmi vajraṃ yasyāsthisambhavam /
MBh, 1, 57, 75.17 etat pavitraṃ puṇyaṃ ca vyāsasaṃbhavam uttamam /
MBh, 3, 220, 15.1 miñjikāmiñjikaṃ caiva mithunaṃ rudrasambhavam /
MBh, 3, 240, 18.1 yacca te 'ntargataṃ vīra bhayam arjunasambhavam /
MBh, 3, 284, 20.1 amṛtād utthitaṃ hyetad ubhayaṃ ratnasambhavam /
MBh, 7, 86, 27.1 mā ca te bhayam adyāstu rājann arjunasaṃbhavam /
MBh, 8, 49, 87.1 tvaṃ devitā tvatkṛte rājyanāśas tvatsaṃbhavaṃ vyasanaṃ no narendra /
MBh, 12, 79, 21.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam //
MBh, 12, 199, 17.1 na caivam iṣyate brahma śarīrāśrayasaṃbhavam /
MBh, 12, 205, 28.1 rājasaṃ tāmasaṃ caiva śuddhātmākarmasaṃbhavam /
MBh, 12, 239, 9.1 śabdaḥ śrotraṃ tathā khāni trayam ākāśasaṃbhavam /
MBh, 12, 267, 11.1 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam /
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 14, 45, 7.2 lobhepsāparisaṃkhyātaṃ viviktajñānasaṃbhavam //
Manusmṛti
ManuS, 5, 10.1 dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhisambhavam /
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 9, 317.2 brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasambhavam //
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
Rāmāyaṇa
Rām, Ay, 27, 23.1 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam /
Rām, Ār, 70, 13.2 tavārthe puruṣavyāghra pampāyās tīrasambhavam //
Rām, Utt, 24, 5.1 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 37.1 kuṣṭhaikasaṃbhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ ca tat /
Bodhicaryāvatāra
BoCA, 6, 133.1 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam /
Kātyāyanasmṛti
KātySmṛ, 1, 446.1 ajāśṛṅganibhaṃ śyāmaṃ supīnaṃ śṛṅgasaṃbhavam /
Kūrmapurāṇa
KūPur, 1, 48, 24.1 maheśvaraḥ paro 'vyaktādaṇḍamavyaktasaṃbhavam /
KūPur, 2, 18, 19.2 kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
Liṅgapurāṇa
LiPur, 1, 8, 112.2 ekībhāvaṃ sametyaivaṃ tatra yadrasasambhavam //
LiPur, 1, 17, 35.1 anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam /
LiPur, 1, 70, 61.2 maheśvaraḥ paro 'vyaktād aṇḍam avyaktasaṃbhavam //
LiPur, 1, 86, 133.1 tadākāśaṃ ca vijñānaṃ śabdajaṃ vyomasaṃbhavam /
LiPur, 1, 86, 133.2 tathaiva viprā vijñānaṃ sparśākhyaṃ vāyusaṃbhavam //
LiPur, 1, 90, 2.1 pāpaṃ hi trividhaṃ jñeyaṃ vāṅmanaḥkāyasaṃbhavam /
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 2, 15, 11.1 rūpe te gadite śaṃbhor nāstyanyad vastusaṃbhavam /
Matsyapurāṇa
MPur, 23, 6.1 adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam /
MPur, 125, 19.1 parjanyo diggajāścaiva hemante śītasambhavam /
Suśrutasaṃhitā
Su, Cik., 24, 18.1 mataṃ srotoñjanaṃ śreṣṭhaṃ viśuddhaṃ sindhusaṃbhavam /
Su, Utt., 18, 70.2 rajodhūmahate rāgasrāvādhīmanthasaṃbhavam //
Viṣṇupurāṇa
ViPur, 1, 20, 24.1 tvayi bhaktimato dveṣād aghaṃ tatsaṃbhavaṃ ca yat /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 158.1 rajaḥ parāgaṃ kiñjalkaṃ kesaraṃ padmasaṃbhavam /
AṣṭNigh, 1, 330.2 khaṇḍena khaṇḍavāsaḥ syāt paiṣṭakaṃ piṣṭasambhavam //
Garuḍapurāṇa
GarPur, 1, 50, 13.2 kṣīravṛkṣasamudbhūtaṃ mālatīsambhavaṃ śubham //
GarPur, 1, 164, 36.1 kuṣṭhaikasambhavaṃ śvitraṃ kilāsaṃ dāruṇaṃ bhavet /
GarPur, 1, 168, 12.2 kaṇḍūnidrābhiyogaśca lakṣaṇaṃ kaphasambhavam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 189.1 kalau pāpaṃ kiyanmātraṃ hatyāsteyādisambhavam /
Mātṛkābhedatantra
MBhT, 7, 33.2 śrīṃ bījaṃ paścime pātu uttare bhūtasambhavam //
Rasamañjarī
RMañj, 3, 94.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
Rasaprakāśasudhākara
RPSudh, 5, 66.2 mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam //
RPSudh, 13, 12.1 skandhadeśācca saṃjātaṃ vīryaṃ dardurasaṃbhavam /
Rasaratnasamuccaya
RRS, 2, 67.1 tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /
RRS, 5, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /
RRS, 5, 6.2 abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RRS, 22, 17.1 sarvasmād aṣṭaguṇitaṃ bhasma vaikrāntasambhavam /
Rasaratnākara
RRĀ, V.kh., 12, 17.1 tadrasaṃ tālakaṃ tulyaṃ tailaṃ dhattūrasaṃbhavam /
Rasendracintāmaṇi
RCint, 2, 24.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /
Rasendracūḍāmaṇi
RCūM, 14, 2.1 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
Rasendrasārasaṃgraha
RSS, 1, 22.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījaṃ ca gugguluḥ /
RSS, 1, 231.1 bimbyābhaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
Rasādhyāya
RAdhy, 1, 21.1 jāyate śvetakuṣṭhaṃ ca śyāmākañcukasambhavam /
RAdhy, 1, 170.2 yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //
RAdhy, 1, 312.2 tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //
RAdhy, 1, 448.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /
Rasārṇava
RArṇ, 6, 135.1 vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /
RArṇ, 7, 51.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RArṇ, 9, 2.3 sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
Rājanighaṇṭu
RājNigh, Pipp., 241.2 lohaśuddhikaraṃ sindhumālatītīrasambhavam /
RājNigh, Kṣīrādivarga, 48.2 cakṣuṣyaṃ grahadoṣaghnaṃ dadhi strīstanyasambhavam //
RājNigh, Kṣīrādivarga, 94.1 sauvīrakaṃ suvīrāmlaṃ jñeyaṃ godhūmasambhavam /
RājNigh, Māṃsādivarga, 34.0 śikharīsambhavaṃ māṃsaṃ laghu hṛdyaṃ balapradam //
Ānandakanda
ĀK, 1, 4, 330.1 sauvarcalaṃ sarjikā ca mālatītīrasambhavam /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 24, 155.2 snuhyarkasaṃbhavaṃ kṣīraṃ bandhabījāni gugguluḥ //
ĀK, 1, 26, 242.2 adhamā kṛtrimaṃ kāṣṭhaṃ khadirāsanasambhavam //
ĀK, 2, 2, 4.0 prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam //
ĀK, 2, 2, 7.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
ĀK, 2, 8, 50.2 himavatsurāṣṭrasaṃbhavam ātāmraṃ kṛṣṇakānti saupāram //
Āryāsaptaśatī
Āsapt, 1, 5.2 galagaralapaṅkasambhavam ambhoruham ānanaṃ śambhoḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 atra tailaṃ tilasaṃbhavaṃ ca takraṃ tribhāgabhinnaṃ kāñjikaṃ prasiddham kulattho'nnaviśeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 5.0 lohajam iti sāmānyalohagrahaṇena muṇḍādisamastalohasaṃbhavaṃ tadguṇamapi ca jñātavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 12.0 cūrṇaṃ śuktikādisaṃbhavaṃ tacca kaliśabdavācyaṃ tenāliptaśarāvakau kṛtvā tābhyāṃ sampuṭaṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 3.0 gavyājaṃ gosambhavam ajāsambhavaṃ ca takraṃ tattu tribhāgabhinnam //
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 44.2, 4.0 kaiḥ saha mudgamāṃsarasaiḥ saha mudgāḥ pratītāḥ atra viśeṣāt māṃsāni bhojyāni gokṣīraṃ ca bhojyaṃ punarmastu gorasasaṃbhavaṃ viśeṣāt bhojyam //
Rasakāmadhenu
RKDh, 1, 1, 17.2 pāṣāṇaṃ dārusambhūtaṃ tṛtīyaṃ lohasambhavam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /
SkPur (Rkh), Revākhaṇḍa, 73, 2.4 saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam //
SkPur (Rkh), Revākhaṇḍa, 93, 6.2 payo gosambhavaṃ sadyaḥ savatsā jīvaputriṇī //
SkPur (Rkh), Revākhaṇḍa, 98, 27.2 vārddhuṣikasya yatpāpaṃ yatpāpaṃ steyasambhavam //
SkPur (Rkh), Revākhaṇḍa, 168, 42.1 etatte kathitaṃ rājannaṅkūreśvarasambhavam /
Sātvatatantra
SātT, 1, 5.1 avatāranimittaṃ yac cirād vigrahasambhavam /
SātT, 9, 53.1 tantre 'smin kathitaṃ vipra viśvasambhavam uttamam /
Yogaratnākara
YRā, Dh., 51.2 gajabalyādi tīkṣṇaṃ syātkāntaṃ cumbakasambhavam //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /