Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 65.1 darśayāmāsa cātmānaṃ samudraḥ saritāṃ patiḥ /
Rām, Bā, 2, 35.1 yāvat sthāsyanti girayaḥ saritaś ca mahītale /
Rām, Bā, 10, 14.1 vanāni saritaś caiva vyatikramya śanaiḥ śanaiḥ /
Rām, Bā, 16, 14.2 kṣobhayeyuś ca vegena samudraṃ saritāṃ patim //
Rām, Bā, 22, 16.2 puṇyayoḥ saritor madhye śvas tariṣyāmahe vayam //
Rām, Bā, 23, 4.2 tatāra sahitas tābhyāṃ saritaṃ sāgaraṃ gamām //
Rām, Bā, 23, 5.1 atha rāmaḥ sarinmadhye papraccha munipuṃgavam /
Rām, Bā, 33, 11.2 pativratā mahābhāgā kauśikī saritāṃ varā //
Rām, Bā, 34, 6.2 jāhnavīṃ saritāṃ śreṣṭhāṃ dadṛśur munisevitām //
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Rām, Bā, 35, 4.1 kathaṃ gaṅgā tripathagā viśrutā sariduttamā /
Rām, Bā, 42, 24.2 jagāma saritāṃ śreṣṭhā sarvapāpavināśinī //
Rām, Bā, 44, 6.1 tarāma saritāṃ śreṣṭhāṃ puṇyāṃ tripathagāṃ nadīm /
Rām, Bā, 50, 22.1 nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn /
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 18, 24.2 brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ //
Rām, Ay, 24, 13.1 icchāmi saritaḥ śailān palvalāni vanāni ca /
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ay, 31, 37.1 phalāni mūlāni ca bhakṣayan vane girīṃś ca paśyan saritaḥ sarāṃsi ca /
Rām, Ay, 51, 3.1 sa vanāni sugandhīni saritaś ca sarāṃsi ca /
Rām, Ay, 85, 68.2 dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ //
Rām, Ay, 86, 12.1 anantaraṃ tat saritaś citrakūṭaś ca parvataḥ /
Rām, Ay, 89, 19.1 itīva rāmo bahusaṃgataṃ vacaḥ priyāsahāyaḥ saritaṃ prati bruvan /
Rām, Ār, 10, 43.2 sarāṃsi saritaś caiva pathi mārgavaśānugāḥ //
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ār, 40, 8.2 girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca //
Rām, Ār, 52, 7.1 vanāni saritaḥ śailān sarāṃsi ca vihāyasā /
Rām, Ār, 52, 8.2 saritāṃ śaraṇaṃ gatvā samatīyāya sāgaram //
Rām, Ār, 59, 15.1 saritaṃ vāpi samprāptā mīnavañjulasevitām /
Rām, Ār, 59, 17.3 tau vanāni girīṃś caiva saritaś ca sarāṃsi ca //
Rām, Ār, 60, 21.1 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa /
Rām, Ār, 61, 11.1 saritaḥ sāgarāḥ śailā devagandharvadānavāḥ /
Rām, Ār, 63, 22.2 so 'pi nūnaṃ mamālakṣmyā viśuṣyet saritāṃ patiḥ //
Rām, Ki, 11, 8.2 jagāma sa mahākāyaḥ samudraṃ saritāṃ patim //
Rām, Ki, 13, 5.2 prasannāmbuvahāś caiva saritaḥ sāgaraṃgamāḥ //
Rām, Ki, 29, 11.1 sarāṃsi sarito vāpīḥ kānanāni vanāni ca /
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 36, 18.1 te samudreṣu giriṣu vaneṣu ca saritsu ca /
Rām, Ki, 36, 26.1 vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ /
Rām, Ki, 41, 41.1 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca /
Rām, Ki, 46, 2.1 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca /
Rām, Ki, 47, 7.2 nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham //
Rām, Su, 11, 4.1 palvalāni taṭākāni sarāṃsi saritastathā /
Rām, Su, 12, 25.1 dīrghābhir drumayuktābhiḥ saridbhiśca samantataḥ /
Rām, Su, 51, 31.2 rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau //
Rām, Yu, 4, 69.1 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ patiḥ /
Rām, Yu, 42, 37.1 sa tu pavanasuto nihatya śatruṃ kṣatajavahāḥ saritaśca saṃvikīrya /
Rām, Yu, 91, 2.2 babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ //
Rām, Utt, 31, 22.1 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām /
Rām, Utt, 31, 27.1 iyaṃ cāpi saricchreṣṭhā narmadā narmavardhinī /
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /