Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1119
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tadvacanaṃ śrutvā viśvāmitrasya dhīmataḥ / (1.1) Par.?
hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ // (1.2) Par.?
gautamasya suto jyeṣṭhas tapasā dyotitaprabhaḥ / (2.1) Par.?
rāmasaṃdarśanād eva paraṃ vismayam āgataḥ // (2.2) Par.?
sa tau niṣaṇṇau samprekṣya sukhāsīnau nṛpātmajau / (3.1) Par.?
śatānando muniśreṣṭhaṃ viśvāmitram athābravīt // (3.2) Par.?
api te muniśārdūla mama mātā yaśasvinī / (4.1) Par.?
darśitā rājaputrāya tapo dīrgham upāgatā // (4.2) Par.?
api rāme mahātejo mama mātā yaśasvinī / (5.1) Par.?
vanyair upāharat pūjāṃ pūjārhe sarvadehinām // (5.2) Par.?
api rāmāya kathitaṃ yathāvṛttaṃ purātanam / (6.1) Par.?
mama mātur mahātejo devena duranuṣṭhitam // (6.2) Par.?
api kauśika bhadraṃ te guruṇā mama saṃgatā / (7.1) Par.?
mātā mama muniśreṣṭha rāmasaṃdarśanād itaḥ // (7.2) Par.?
api me guruṇā rāmaḥ pūjitaḥ kuśikātmaja / (8.1) Par.?
ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ // (8.2) Par.?
api śāntena manasā gurur me kuśikātmaja / (9.1) Par.?
ihāgatena rāmeṇa prayatenābhivāditaḥ // (9.2) Par.?
tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ / (10.1) Par.?
pratyuvāca śatānandaṃ vākyajño vākyakovidam // (10.2) Par.?
nātikrāntaṃ muniśreṣṭha yat kartavyaṃ kṛtaṃ mayā / (11.1) Par.?
saṃgatā muninā patnī bhārgaveṇeva reṇukā // (11.2) Par.?
tac chrutvā vacanaṃ tasya viśvāmitrasya dhīmataḥ / (12.1) Par.?
śatānando mahātejā rāmaṃ vacanam abravīt // (12.2) Par.?
svāgataṃ te naraśreṣṭha diṣṭyā prāpto 'si rāghava / (13.1) Par.?
viśvāmitraṃ puraskṛtya maharṣim aparājitam // (13.2) Par.?
acintyakarmā tapasā brahmarṣir amitaprabhaḥ / (14.1) Par.?
viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim // (14.2) Par.?
nāsti dhanyataro rāma tvatto 'nyo bhuvi kaścana / (15.1) Par.?
goptā kuśikaputras te yena taptaṃ mahat tapaḥ // (15.2) Par.?
śrūyatāṃ cābhidāsyāmi kauśikasya mahātmanaḥ / (16.1) Par.?
yathābalaṃ yathāvṛttaṃ tan me nigadataḥ śṛṇu // (16.2) Par.?
rājābhūd eṣa dharmātmā dīrghakālam ariṃdamaḥ / (17.1) Par.?
dharmajñaḥ kṛtavidyaś ca prajānāṃ ca hite rataḥ // (17.2) Par.?
prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ / (18.1) Par.?
kuśasya putro balavān kuśanābhaḥ sudhārmikaḥ // (18.2) Par.?
kuśanābhasutas tv āsīd gādhir ity eva viśrutaḥ / (19.1) Par.?
gādheḥ putro mahātejā viśvāmitro mahāmuniḥ // (19.2) Par.?
viśvamitro mahātejāḥ pālayāmāsa medinīm / (20.1) Par.?
bahuvarṣasahasrāṇi rājā rājyam akārayat // (20.2) Par.?
kadācit tu mahātejā yojayitvā varūthinīm / (21.1) Par.?
akṣauhiṇīparivṛtaḥ paricakrāma medinīm // (21.2) Par.?
nagarāṇi ca rāṣṭrāṇi saritaś ca tathā girīn / (22.1) Par.?
āśramān kramaśo rājā vicarann ājagāma ha // (22.2) Par.?
vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam / (23.1) Par.?
nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam // (23.2) Par.?
devadānavagandharvaiḥ kiṃnarair upaśobhitam / (24.1) Par.?
praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam // (24.2) Par.?
brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam / (25.1) Par.?
tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ // (25.2) Par.?
satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ / (26.1) Par.?
abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā // (26.2) Par.?
phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ / (27.1) Par.?
ṛṣibhir vālakhilyaiś ca japahomaparāyaṇaiḥ // (27.2) Par.?
vasiṣṭhasyāśramapadaṃ brahmalokam ivāparam / (28.1) Par.?
dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ // (28.2) Par.?
Duration=0.17358684539795 secs.