Occurrences

Āpastambadharmasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 24, 6.0 punaḥsarge bījārthā bhavantīti bhaviṣyatpurāṇe //
Ṛgveda
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
Mahābhārata
MBh, 3, 185, 50.2 matprasādāt prajāsarge na ca mohaṃ gamiṣyati //
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 6, BhaGī 7, 27.2 sarvabhūtāni saṃmohaṃ sarge yānti paraṃtapa //
MBh, 6, BhaGī 14, 2.2 sarge 'pi nopajāyante pralaye na vyathanti ca //
MBh, 8, 29, 24.1 śatruḥ śadeḥ śāsateḥ śāyater vā śṛṇāter vā śvayater vāpi sarge /
MBh, 12, 151, 7.2 pitāmahaḥ prajāsarge tvayi viśrāntavān prabhuḥ //
MBh, 12, 210, 22.2 parapratyayasarge tu niyataṃ nātivartate //
MBh, 12, 239, 5.2 sarge ca pralaye caiva tasmānnirdiśyate tathā //
MBh, 12, 248, 13.1 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ /
MBh, 12, 329, 5.2 tato bhūtasarge pravṛtte prajākramavaśād brahmakṣatram upātiṣṭhat /
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 12, 335, 40.1 sarge sarge hyahaṃ putrastava triguṇavarjitaḥ /
MBh, 13, 18, 29.2 sāvarṇasya manoḥ sarge saptarṣiśca bhaviṣyati //
MBh, 13, 40, 8.1 pūrvasarge tu kaunteya sādhvyo nārya ihābhavan /
Manusmṛti
ManuS, 1, 29.2 yad yasya so 'dadhāt sarge tat tasya svayam āviśat //
Kūrmapurāṇa
KūPur, 1, 6, 25.2 prāksargadagdhānakhilāṃs tataḥ sarge 'dadhanmanaḥ //
Liṅgapurāṇa
LiPur, 1, 3, 36.1 sarge ca rajasā yuktaḥ sattvasthaḥ pratipālane /
LiPur, 1, 16, 24.1 śṛṇuṣvaitatparaṃ guhyamādisarge yathā tathā /
LiPur, 1, 17, 6.2 vaimānike gate sarge janalokaṃ saharṣibhiḥ //
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 40, 90.2 sarge sarge yathā bhedā utpadyante tathaiva tu //
LiPur, 1, 70, 133.1 prāksarge dahyamāne tu tadā saṃvartakāgninā /
Matsyapurāṇa
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 143, 1.3 pūrve svāyambhuve sarge yathāvatprabravīhi naḥ //
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 144, 104.2 sarge sarge yathā bhedā hyutpadyante tathaiva ca //
MPur, 154, 13.1 sambhūtāste tvatta evādisarge bhūyastāṃ tāṃ vāsanāṃ te'bhyupeyuḥ /
MPur, 154, 168.1 carācare bhūtasarge yadadyāpi ca no mune /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 40.2, 1.1 yadā lokā anutpannāḥ pradhānādisarge tadā sūkṣmaśarīram utpannam iti /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
Viṣṇupurāṇa
ViPur, 1, 2, 7.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
ViPur, 1, 3, 3.1 tan nibodha yathā sarge bhagavān sampravartate /
ViPur, 1, 5, 14.2 tasmin sarge 'bhavat prītir niṣpanne brahmaṇas tathā //
ViPur, 3, 6, 26.1 sarge ca pratisarge ca vaṃśamanvantarādiṣu /
ViPur, 5, 38, 62.1 sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 9.2 turye dharmakalāsarge naranārāyaṇāv ṛṣī //
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 3, 9, 29.2 mā vedagarbha gās tandrīṃ sarga udyamam āvaha /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 47.2 sarge 'nupacite krodhād utsasarja ha tad vapuḥ //
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 73.1 te vayaṃ noditāḥ sarve prajāsarge prajeśvarāḥ /
BhāgPur, 10, 3, 32.2 tvameva pūrvasarge 'bhūḥ pṛśniḥ svāyambhuve sati /
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 11, 4, 5.1 ādāv abhūc chatadhṛtī rajasāsya sarge viṣṇuḥ sthitau kratupatir dvijadharmasetuḥ /
Bhāratamañjarī
BhāMañj, 1, 219.2 tasminsarge manuṣyeṣu sambhūtā devadānavāḥ //
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 31.1 prasīda pāhi māṃ bhaktyā samyaksarge niyojaya /