Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4752
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
dhautapāpaṃ tato gacchedbhṛgutīrthasamīpataḥ / (1.2) Par.?
vṛṣeṇa tu bhṛgustatra bhūyobhūyo dhutastataḥ // (1.3) Par.?
dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam / (2.1) Par.?
tatra sthito mahādevastuṣṭyarthaṃ bhṛgusattame // (2.2) Par.?
tatra tīrthe tu yaḥ snātvā śāṭhyenāpi nareśvara / (3.1) Par.?
mucyate sarvapāpebhyo nātra kāryā vicāraṇā // (3.2) Par.?
yastu samyagvidhānena tatra snātvārcayecchivam / (4.1) Par.?
devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ // (4.2) Par.?
brahmahatyā gavāṃ vadhyā tatra tīrthe yudhiṣṭhira / (5.1) Par.?
praviśenna sadā bhītā praviṣṭāpi kṣayaṃ vrajet // (5.2) Par.?
yudhiṣṭhira uvāca / (6.1) Par.?
āścaryabhūtaṃ loke 'sminkathayasva dvijottama / (6.2) Par.?
praviśenna brahmahatyā yathā vai dhautapāpmani // (6.3) Par.?
brahmahatyāsamaṃ pāpaṃ bhavitā neha kiṃcana / (7.1) Par.?
kathaṃ vā dhautapāpe tu praviṣṭaṃ naśyate dvija / (7.2) Par.?
etadvistarataḥ sarvaṃ pṛcchāmi vada kautukāt // (7.3) Par.?
mārkaṇḍeya uvāca / (8.1) Par.?
ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ / (8.2) Par.?
vikāraṃ pañcamaṃ dṛṣṭvā śiro 'śvamukhasannibham // (8.3) Par.?
aṅguṣṭhāṅguliyogena tacchirastena kṛntitam / (9.1) Par.?
kṛttamātre tu śirasi brahmahatyābhaktadā // (9.2) Par.?
brahmahatyāyutaścāsīd uttare narmadātaṭe / (10.1) Par.?
dhunitaṃ tu yato rājanvṛṣeṇa dharmamūrtinā // (10.2) Par.?
tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu / (11.1) Par.?
dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām // (11.2) Par.?
dṛṣṭvā dhauteśvarīṃ durgāṃ brahmahatyāvināśinīm / (12.1) Par.?
tatra viśramamāṇaśca śaṅkarastripurāntakaḥ // (12.2) Par.?
sa śaṅkaro brahmahatyāvihīnaṃ mene ātmānaṃ tasya tīrthasya bhāvāt / (13.1) Par.?
suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt // (13.2) Par.?
vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā / (14.1) Par.?
raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā // (14.2) Par.?
māṃ vāñchantī skandhadeśaṃ rahasye dūre sthitā tīrthavaryaprabhāvāt / (15.1) Par.?
saṃcintya devo manasā smarārirvāsāya buddhiṃ tatra tīrthe cakāra // (15.2) Par.?
vimṛśya devo bahuśaḥ sthitaḥ svayaṃ vidhautapāpaḥ prathitaḥ pṛthivyām / (16.1) Par.?
babhūva tatraiva nivāsakārī vidhūtapāpanikaṭapradeśe // (16.2) Par.?
tadāprabhṛti rājendra brahmahatyāvināśanam / (17.1) Par.?
vidhautapāpaṃ tattīrthaṃ narmadāyāṃ vyavasthitam // (17.2) Par.?
āśvayukśuklanavamī tatra tīrthe viśiṣyate / (18.1) Par.?
dinatrayaṃ tu rājendra saptamyādiviśeṣataḥ // (18.2) Par.?
samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ / (19.1) Par.?
ahorātreṇa caikena ṛgyajuḥsāmasaṃjñakam // (19.2) Par.?
abhyasanbrahmahatyāyā mucyate nātra saṃśayaḥ / (20.1) Par.?
vṛṣalīgamanaṃ caiva yaśca gurvaṅganāgamaḥ // (20.2) Par.?
snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate / (21.1) Par.?
vandhyā strījananī yā tu kākavandhyā mṛtaprajā // (21.2) Par.?
sāpi kumbhodakaiḥ snātā jīvatputrā prajāvatī / (22.1) Par.?
apaṭhastu nara upoṣya ṛgyajuḥsāmasambhavām // (22.2) Par.?
ṛcamekāṃ japanviprastathā parvaṇi yo nṛpa / (23.1) Par.?
anṛcopoṣya gāyatrīṃ japedvai vedamātaram // (23.2) Par.?
japannavamyāṃ viprendro mucyate pāpasañcayāt / (24.1) Par.?
evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ // (24.2) Par.?
dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama / (25.1) Par.?
prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā // (25.2) Par.?
sa gacchati vimānena jvalanārkasamaprabhaḥ / (26.1) Par.?
haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ // (26.2) Par.?
śivasya paramaṃ sthānaṃ yatsurairapi durlabham / (27.1) Par.?
krīḍate svecchayā tatra yāvaccandrārkatārakam // (27.2) Par.?
dhautapāpe tu yā nārī kurute prāṇasaṃkṣayam / (28.1) Par.?
tatkṣaṇādeva sā pārtha puruṣatvamavāpnuyāt // (28.2) Par.?
atha kiṃ bahunoktena śubhaṃ vā yadi vāśubham / (29.1) Par.?
tadakṣayaphalaṃ sarvaṃ dhautapāpe kṛtaṃ nṛpa // (29.2) Par.?
saṃnyasenniyamenānnaṃ saṃnyased viṣayādikam / (30.1) Par.?
phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet // (30.2) Par.?
evaṃ yaḥ kurute pārtha rudralokaṃ sa gacchati / (31.1) Par.?
tatra bhuktākhilānbhogāñjāyate bhuvi bhūpatiḥ // (31.2) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ // (32.1) Par.?
Duration=0.21540689468384 secs.