Occurrences

Mahābhārata
Harivaṃśa
Kirātārjunīya
Bhāratamañjarī

Mahābhārata
MBh, 1, 2, 121.1 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 2, 126.40 avāpya divyānyastrāṇi gurvarthe savyasācinā /
MBh, 1, 214, 17.7 dadarśa sa tu taṃ deśaṃ sahitaḥ savyasācinā /
MBh, 1, 218, 3.2 tad dṛṣṭvā vāritaṃ toyaṃ nārācaiḥ savyasācinā /
MBh, 1, 218, 3.4 saṃchādyamāne khagamair asyatā savyasācinā //
MBh, 1, 219, 24.2 saṃchidyamānam iṣubhir asyatā savyasācinā //
MBh, 3, 13, 102.1 labdhāham api tatraiva vasatā savyasācinā /
MBh, 3, 89, 11.1 amṛtād utthitaṃ raudraṃ tallabdhaṃ savyasācinā /
MBh, 3, 234, 19.2 visarpamāṇā bhallaiś ca vāryante savyasācinā //
MBh, 3, 255, 29.1 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā /
MBh, 3, 256, 20.2 tathā jayadrathaṃ dṛṣṭvā gṛhītaṃ savyasācinā //
MBh, 3, 285, 15.1 tvaṃ hi nityaṃ naravyāghra spardhase savyasācinā /
MBh, 4, 56, 16.1 evam āśvāsitastena vairāṭiḥ savyasācinā /
MBh, 5, 58, 22.2 maddvitīyena teneha vairaṃ vaḥ savyasācinā //
MBh, 5, 62, 28.1 duryodhano yoddhumanāḥ samare savyasācinā /
MBh, 5, 139, 18.1 yadi hyadya na gaccheyaṃ dvairathaṃ savyasācinā /
MBh, 5, 139, 31.2 mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā //
MBh, 5, 139, 46.1 yadā drakṣyasi māṃ kṛṣṇa nihataṃ savyasācinā /
MBh, 5, 140, 15.1 yuddhāyāpatatastūrṇaṃ vāritān savyasācinā /
MBh, 5, 144, 21.3 yaśasā cāpi yujyeyaṃ nihataḥ savyasācinā //
MBh, 6, 22, 3.1 madhye śikhaṇḍino 'nīkaṃ rakṣitaṃ savyasācinā /
MBh, 6, 53, 8.1 tathaiva pāṇḍaveyānāṃ rakṣitaḥ savyasācinā /
MBh, 6, 112, 121.3 samprādravanta samare nirjitāḥ savyasācinā //
MBh, 6, 114, 106.2 kartavyaṃ nābhijānīmo nirjitāḥ savyasācinā //
MBh, 6, 115, 43.1 abhiprāye tu vidite dharmātmā savyasācinā /
MBh, 7, 3, 2.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā /
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 65, 15.2 śarair āśīviṣasparśair nirbhinnāḥ savyasācinā //
MBh, 7, 69, 2.2 śrutāyudhe ca vikrānte nihate savyasācinā //
MBh, 7, 85, 71.2 dhārtarāṣṭrabalaṃ tāta vikṣiptaṃ savyasācinā //
MBh, 7, 86, 21.1 sa bhavānmayi nikṣepo nikṣiptaḥ savyasācinā /
MBh, 7, 87, 28.1 kirātarājo yān prādād gṛhītaḥ savyasācinā /
MBh, 7, 87, 31.1 ete vinirjitāḥ sarve saṃgrāme savyasācinā /
MBh, 7, 89, 25.1 te ca prāpyaiva saṃgrāme nirjitāḥ savyasācinā /
MBh, 7, 122, 1.2 tasmin vinihate vīre saindhave savyasācinā /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 125, 12.1 aparaścāpi durdharṣaḥ śiṣyaste savyasācinā /
MBh, 7, 126, 1.2 sindhurāje hate tāta samare savyasācinā /
MBh, 7, 147, 3.2 āhave nihataṃ dṛṣṭvā saindhavaṃ savyasācinā //
MBh, 8, 4, 18.2 carann abhītavat saṃkhye nihataḥ savyasācinā //
MBh, 8, 4, 20.2 sudakṣiṇaḥ sa saṃgrāme nihataḥ savyasācinā //
MBh, 8, 4, 35.2 sagaṇaḥ pāṇḍuputreṇa nihataḥ savyasācinā //
MBh, 8, 4, 39.2 tvadarthe saṃparākrāntau nihatau savyasācinā //
MBh, 8, 4, 45.2 kekayāḥ sarvaśaś cāpi nihatāḥ savyasācinā //
MBh, 8, 4, 62.1 yo bāla eva samare saṃmitaḥ savyasācinā /
MBh, 8, 5, 23.1 taṃ śrutvā nihataṃ karṇaṃ dvairathe savyasācinā /
MBh, 8, 5, 87.1 hataṃ vaikartanaṃ śrutvā dvairathe savyasācinā /
MBh, 8, 14, 14.1 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā /
MBh, 8, 28, 58.1 bhrātaraṃ ca hataṃ dṛṣṭvā nirjitaḥ savyasācinā /
MBh, 8, 57, 9.2 karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā //
MBh, 8, 58, 18.2 kuravaḥ paryavartanta nirdagdhāḥ savyasācinā //
MBh, 9, 1, 1.2 evaṃ nipātite karṇe samare savyasācinā /
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
MBh, 9, 23, 54.2 iṣubhiśchādyamānānāṃ samare savyasācinā //
MBh, 9, 24, 27.2 patitān pātyamānāṃśca vibhinnān savyasācinā //
MBh, 9, 28, 5.2 tvaritā lokavīreṇa prahatāḥ savyasācinā //
MBh, 11, 21, 5.1 śārdūlam iva siṃhena samare savyasācinā /
MBh, 14, 59, 9.2 babhūva rakṣito dhīmān dhīmatā savyasācinā //
MBh, 14, 76, 11.2 jayadrathasya kauravya samare savyasācinā //
MBh, 14, 82, 14.1 eṣa śāṃtanavo bhīṣmo nihataḥ savyasācinā /
MBh, 15, 46, 11.1 vṛthā saṃtoṣito vahniḥ khāṇḍave savyasācinā /
MBh, 17, 1, 5.2 anvapadyanta tad vākyaṃ yad uktaṃ savyasācinā //
MBh, 18, 2, 9.2 avijñāto mayā yo 'sau ghātitaḥ savyasācinā //
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
Kirātārjunīya
Kir, 15, 41.1 śaravṛṣṭiṃ vidhūyorvīm udastāṃ savyasācinā /
Bhāratamañjarī
BhāMañj, 1, 630.2 spardhamāno 'stravidyābhiḥ satataṃ savyasācinā //
BhāMañj, 1, 683.2 aho nu citraṃ rādheya spardhase savyasācinā //
BhāMañj, 1, 910.2 sakhyaṃ ca śāśvataṃ bheje jayinā savyasācinā //
BhāMañj, 1, 1371.1 niruddhā śarajālena muhūrtātsavyasācinā /
BhāMañj, 7, 37.1 uktameva mayā rājanrahitaṃ savyasācinā /
BhāMañj, 8, 72.1 smartāsi vigaladdarpo nirjitaḥ savyasācinā /