Occurrences

Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 70.0 parinivibhyaḥ sevasitasayasivusahasuṭstusvañjām //
Buddhacarita
BCar, 1, 23.1 prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ /
BCar, 1, 86.1 dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām /
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 79, 5.4 sitaśmaśruśirā dīno jarayā śithilīkṛtaḥ /
MBh, 1, 86, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitum arhati //
MBh, 1, 124, 17.2 śuklakeśaḥ sitaśmaśruḥ śuklamālyānulepanaḥ //
MBh, 2, 9, 1.2 yudhiṣṭhira sabhā divyā varuṇasya sitaprabhā /
MBh, 2, 10, 1.3 vistīrṇā saptatiścaiva yojanāni sitaprabhā //
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 3, 41, 26.1 tataḥ śubhaṃ girivaram īśvaras tadā sahomayā sitataṭasānukandaram /
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 225, 15.2 sa dharmapāśena sitogratejā dhruvaṃ viniḥśvasya sahatyamarṣam //
MBh, 5, 179, 14.2 śuklavāsāḥ sitoṣṇīṣaḥ sarvaśuklavibhūṣaṇaḥ //
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 8, 21, 4.1 kamaladinakarendusaṃnibhaiḥ sitadaśanaiḥ sumukhākṣināsikaiḥ /
MBh, 8, 21, 14.2 sitahayam upayāntam antikaṃ hṛtamanaso dadṛśus tadārayaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 9, 48, 11.2 putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ //
MBh, 9, 54, 42.1 śuśubhe rājamadhyastho nīlavāsāḥ sitaprabhaḥ /
MBh, 9, 59, 10.1 sitāsitau yaduvarau śuśubhāte 'dhikaṃ tataḥ /
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 13, 14, 109.2 tuṣāragirikūṭābhaṃ sitābhraśikharopamam //
MBh, 13, 14, 120.1 aśobhata ca devasya mālā gātre sitaprabhe /
Rāmāyaṇa
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 6, 11.1 sitābhraśikharābheṣu devatāyataneṣu ca /
Rām, Ay, 85, 30.1 sitameghanibhaṃ cāpi rājaveśma sutoraṇam /
Rām, Ay, 88, 20.2 bahulā bahulair varṇair nīlapītasitāruṇaiḥ //
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Su, 1, 4.1 nīlalohitamāñjiṣṭhapadmavarṇaiḥ sitāsitaiḥ /
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Yu, 47, 92.1 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram /
Amarakośa
AKośa, 1, 300.2 puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 34.1 kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān /
AHS, Sū., 24, 7.1 mātrā vigaṇayet tatra vartmasaṃdhisitāsite /
AHS, Nidānasthāna, 14, 27.2 puṇḍarīkaṃ tanutvagbhiścitaṃ sphoṭaiḥ sitāruṇaiḥ //
AHS, Nidānasthāna, 14, 54.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 12, 18.1 sitābhā sā ca dṛṣṭiḥ syālliṅganāśe tu lakṣyate /
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 14, 4.1 ślaiṣmiko liṅganāśo hi sitatvācchleṣmaṇaḥ sitaḥ /
AHS, Utt., 16, 5.2 sitamaricabhāgam ekaṃ caturmanohvaṃ dviraṣṭaśābarakam /
AHS, Utt., 17, 8.2 pakvaṃ sitāsitāraktaghanapūyapravāhi ca //
AHS, Utt., 19, 12.2 mūrchanti cātra kṛmayo dīrghasnigdhasitāṇavaḥ //
AHS, Utt., 31, 26.2 maṣebhyastūnnatatarāṃścarmakīlān sitāsitān //
AHS, Utt., 36, 32.2 daṣṭamātraḥ sitāsyākṣaḥ śīryamāṇaśiroruhaḥ //
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 39, 62.1 yathāsvaṃ citrakaḥ puṣpair jñeyaḥ pītasitāsitaiḥ /
Bhallaṭaśataka
BhallŚ, 1, 1.2 śāradāṃ śāradāmbhodasitasiṃhāsanāṃ namaḥ //
BhallŚ, 1, 15.1 kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 68.1 tatrāpaśyaṃ striyaṃ gaurīṃ sitāsitaśiroruhām /
BKŚS, 20, 121.1 tasyāḥ kararucā tāmre dṛṣṭapātaiḥ sitāsitaiḥ /
BKŚS, 28, 93.1 gaurāṇām asitābhāsam asitānāṃ sitādhikam /
Daśakumāracarita
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 93.0 gajaskandhagataḥ sitachatrādisakalarājacihnarājitaś caṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 12, 24.1 plutamālatīsitakapālakamudam uparuddhamūrdhajam /
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kumārasaṃbhava
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
Kāvyālaṃkāra
KāvyAl, 2, 14.1 sitāsitākṣīṃ supayodharādharāṃ susaṃmadāṃ vyaktamadāṃ lalāmadām /
KāvyAl, 2, 76.1 sitāsite pakṣmavatī netre te tāmrarājinī /
Liṅgapurāṇa
LiPur, 1, 27, 35.1 śuddhiṃ kṛtvā yathānyāyaṃ sitavastreṇa sādhakaḥ /
LiPur, 1, 71, 146.1 sitātapatraṃ śailāderākāśamiva bhāti tat /
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 77, 85.1 sitamṛtpātrakaiścaiva suślakṣṇaiḥ pūrṇakumbhakaiḥ /
LiPur, 1, 81, 16.2 sitāgarūdbhavaṃ viprās tathā kṛṣṇāgarūdbhavam //
LiPur, 1, 92, 21.1 pārāvatadhvanivikūjitacāruśṛṅgairabhraṅkaṣaiḥ sitamanoharacārurūpaiḥ /
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 1, 102, 25.2 sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā //
LiPur, 1, 107, 26.2 vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram //
LiPur, 1, 107, 27.2 sitātapatreṇa yathā candrabiṃbena mandaraḥ //
LiPur, 2, 19, 20.1 sitapaṅkajamadhyasthaṃ dīptādyair abhisaṃvṛtam /
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 47, 26.1 kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
Matsyapurāṇa
MPur, 7, 10.2 sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam //
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
MPur, 7, 11.2 sitavastrayugacchannaṃ sitacandanacarcitam //
MPur, 23, 46.2 pāpagrahastvaṃ bhavitā janeṣu śānto'pyalaṃ nūnamatho sitānte /
MPur, 33, 5.2 sitaśmaśrudharo dīno jarasā śithilīkṛtaḥ /
MPur, 40, 15.2 asitaṃ sitakarmasthaṃ kastaṃ nārcitumarhati //
MPur, 57, 20.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtam /
MPur, 63, 24.2 caturbhujāminduyutāṃ sitanetrapaṭāvṛtām //
MPur, 63, 25.1 tadvadgomithunaṃ śuklaṃ suvarṇāsyaṃ sitāmbaram /
MPur, 66, 14.1 devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm /
MPur, 69, 42.2 bhakṣyairnānāvidhairyuktānsitavastrairalaṃkṛtān //
MPur, 73, 2.2 śuklapuṣpāmbarayute sitataṇḍulapūrite //
MPur, 82, 7.1 dhenuvatsau ghṛtāsyau ca sitasūkṣmāmbarāvṛtau /
MPur, 82, 8.1 sitasūtraśirālau tau sitakambalakambalau /
MPur, 82, 8.2 tāmragaṇḍakapṛṣṭhau tau sitacāmararomakau //
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 95, 28.1 muktāphalāṣṭakayutaṃ sitanetrapaṭāvṛtām /
MPur, 99, 11.1 guḍapātraṃ tilairyuktaṃ sitavastrābhiveṣṭitam /
MPur, 101, 44.2 śuktiṃ gandhabhṛtāṃ dattvā viprāya sitavāsasī /
MPur, 113, 46.1 aruṇodaṃ mānasaṃ ca sitodaṃ bhadrasaṃjñitam /
MPur, 116, 4.1 sitahaṃsāvalicchannāṃ kāśacāmararājitām /
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 148, 53.1 sitacāmarajālena śobhite dakṣiṇāṃ diśam /
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 148, 92.2 kiṃnarāḥ śvetavasanāḥ sitapattripatākinaḥ //
MPur, 148, 98.1 dhvajaṃ śatakratorāsītsitacāmaramaṇḍitam /
MPur, 148, 100.1 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji /
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 150, 154.1 prayatnavidhṛtairaśvaiḥ sitacāmaramālibhiḥ /
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 154, 587.2 śaśimaulisitajyotsnā śucipūritagocaraḥ //
MPur, 155, 1.2 śarīre mama tanvaṅgi site bhāsyasitadyutiḥ /
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
MPur, 161, 42.1 nīlapītasitaśyāmaiḥ kṛṣṇairlohitakairapi /
MPur, 161, 43.1 sitābhraghanasaṃkāśā plavantīva vyadṛśyata /
MPur, 169, 18.1 vibhustathaivāpratimaprabhāvaḥ prabhākarābho varuṇaḥ sitadyutiḥ /
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
Meghadūta
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Nāṭyaśāstra
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
Suśrutasaṃhitā
Su, Sū., 46, 45.2 sitāsitāḥ pītakaraktavarṇā bhavanti ye 'nekavidhāstu śimbāḥ //
Su, Nid., 10, 6.1 śleṣmātmakaḥ sarati mandam aśīghrapākaḥ snigdhaḥ sitaśvayathur alparug ugrakaṇḍuḥ /
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Utt., 4, 7.1 śyāvāḥ syuḥ piśitanibhāśca bindavo ye śuktyābhāḥ sitanayane sa śuktisaṃjñaḥ /
Su, Utt., 4, 9.1 śuklasthāḥ sitapiḍakāḥ sirāvṛtā yāstā vidyādasitasamīpajāḥ sirājāḥ /
Su, Utt., 43, 15.1 śrīparṇīmadhukakṣaudrasitotpalajalair vamet /
Su, Utt., 45, 20.1 lihyācca dūrvāvaṭajāṃśca pallavān madhudvitīyān sitakarṇikasya ca /
Su, Utt., 47, 41.1 kṣīripravālabisajīrakanāgapuṣpapattrailavālusitasārivapadmakāni /
Viṣṇupurāṇa
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 2, 16, 22.1 sitanīlādibhedena yathaikaṃ dṛśyate nabhaḥ /
ViPur, 3, 7, 20.3 na harati na ca hanti kiṃciduccaiḥ sitamanasaṃ tamavaihi viṣṇubhaktam //
ViPur, 4, 2, 88.2 sitāsitaṃ ceśvaram īśvarāṇām ārādhayiṣye tapasaiva viṣṇum //
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 6, 19.2 navodgatālpadantāṃśusitahāsaṃ ca bālakam /
ViPur, 5, 10, 4.1 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
ViPur, 5, 17, 22.2 sāndranīlalatāhastam sitāmbhojāvataṃsakam //
ViPur, 5, 20, 8.2 sendracāpau virājetāṃ sitakṛṣṇāvivāmbudau //
ViPur, 5, 30, 3.2 sitābhraśikharākāraṃ praviśya dadṛśe 'ditim //
ViPur, 5, 30, 8.1 sitadīrghādiniḥśeṣakalpanāparivarjita /
Yājñavalkyasmṛti
YāSmṛ, 3, 166.2 sitāsitāḥ karburūpāḥ kapilā nīlalohitāḥ //
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 3.1 cañcanmanojñaśapharīrasanākalāpāḥ paryantasaṃsthitasitāṇḍajapaṅktihārāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 17.1 sitātapatraṃ jagrāha muktādāmavibhūṣitam /
BhāgPur, 1, 11, 28.1 sitātapatravyajanairupaskṛtaḥ prasūnavarṣairabhivarṣitaḥ pathi /
BhāgPur, 2, 7, 26.1 bhūmeḥ suretaravarūthavimarditāyāḥ kleśavyayāya kalayā sitakṛṣṇakeśaḥ /
BhāgPur, 3, 2, 29.1 sa eva godhanaṃ lakṣmyā niketaṃ sitagovṛṣam /
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 13, 34.1 tamālanīlaṃ sitadantakoṭyā kṣmām utkṣipantaṃ gajalīlayāṅga /
BhāgPur, 3, 21, 9.1 sa taṃ virajam arkābhaṃ sitapadmotpalasrajam /
BhāgPur, 4, 27, 14.1 gandharvyastādṛśīrasya maithunyaśca sitāsitāḥ /
Bhāratamañjarī
BhāMañj, 1, 63.1 paṭaṃ sitāsitaguṇaṃ vayantyau tatra yoṣitau /
BhāMañj, 1, 679.1 tataḥ kāntākarādhūtasitacāmaravījitaḥ /
BhāMañj, 1, 680.1 tasya mūrdhni sitacchatraṃ virarāja śaśiprabham /
BhāMañj, 5, 21.2 kurvansitottarīyasya punaḥ punarudañcanam //
BhāMañj, 5, 191.2 rājasiṃhāḥ sitoṣṇīṣasphārakesaravibhramāḥ //
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 8, 65.1 svayamarjunamāyāntaṃ vaśaḥ sitasaṭābharam /
BhāMañj, 8, 212.2 abhimantrya samākṛṣya mṛtyudaṃṣṭrāsitānanam //
BhāMañj, 13, 884.2 sphītaphenasitacchattrāstaraṅgiṇyo vibhūtayaḥ //
BhāMañj, 13, 1392.2 ekaiva jaratī tatra tasthau śaśisitāṃśukā //
BhāMañj, 15, 38.1 apanītasitacchattracāmarāḥ pādacāriṇaḥ /
BhāMañj, 18, 32.2 nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ //
Garuḍapurāṇa
GarPur, 1, 8, 10.1 karṇikāṃ pītavarṇena sitaraktādikesaraiḥ /
GarPur, 1, 11, 17.2 sitābjaṃ śatapatrāḍhyaṃ viprakīrṇordhakarṇikam //
GarPur, 1, 11, 37.1 sitāruṇaharidrābhā nīlaśyāmalohitāḥ /
GarPur, 1, 18, 5.1 dhyāyecca sitapadmasthaṃ varadaṃ cābhayaṃkare /
GarPur, 1, 39, 6.2 tejorūpaṃ raktavarṇaṃ sitapadmopari sthitam /
GarPur, 1, 68, 21.1 haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ /
GarPur, 1, 127, 14.1 sarvabījabhṛte viprāḥ sitavastrāvaguṇṭhite /
GarPur, 1, 136, 7.1 sitavastrayugacchannaṃ chatropānadyugānvitam /
GarPur, 1, 164, 26.2 puṇḍarīkaṃ bhavettaddhi citaṃ sphoṭaiḥ sitāruṇaiḥ //
GarPur, 1, 165, 12.2 pṛthuvṛttatanusthūlāḥ śyāvapītasitāsitāḥ //
Hitopadeśa
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Kathāsaritsāgara
KSS, 1, 1, 16.1 mandaro mathite 'pyabdhau na sudhāsitatāṃ gataḥ /
KSS, 1, 3, 28.2 vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam //
KSS, 3, 4, 403.2 samucchritasitacchattro vidhūtobhayacāmaraḥ //
KSS, 3, 5, 68.1 virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ /
KSS, 3, 5, 73.1 evaṃ yayau sa digbhāgān paśyan phullasitāmbujān /
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
KSS, 5, 2, 229.1 ubhau kalaśapadmau ca śuśubhāte sitāruṇau /
KSS, 6, 1, 136.1 rājate sitaharmyair yā mahākālanivāsabhūḥ /
Kālikāpurāṇa
KālPur, 55, 24.1 mantraṃ ca kaṇṭhato dhyātvā sitavarṇaṃ hiraṇmayam /
Maṇimāhātmya
MaṇiMāh, 1, 41.1 pītavarṇo bhaved yas tu dvirekhaḥ sitabindukaḥ /
Narmamālā
KṣNarm, 1, 116.1 praviveśa tato grāmaṃ sudhautasitakarpaṭaḥ /
KṣNarm, 3, 3.1 śālicūrṇaṃ sitacchatraṃ śvetavastraṃ vitānakam /
Rasahṛdayatantra
RHT, 4, 7.1 sitaraktāsitapītā ye kecidudāhṛtā ghanā loke /
Rasamañjarī
RMañj, 3, 5.2 caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 3, 1.2 sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam //
Rasaratnasamuccaya
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 43.1 sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /
RRS, 10, 90.2 sitāmbhoruhakandaśca śvetavarga udāhṛtaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 8.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
RRĀ, R.kh., 8, 55.1 sitaśarkarayāpyevaṃ puṭatraye mṛtaṃ bhavet /
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, V.kh., 3, 121.2 sitaśarkarayā pañcapuṭaṃ deyaṃ mṛtaṃ bhavet //
RRĀ, V.kh., 7, 55.2 tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ //
RRĀ, V.kh., 13, 75.1 caturvidhaṃ tu kāsīsaṃ raktaṃ pītaṃ sitāsitam /
Rasendracintāmaṇi
RCint, 2, 25.1 mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
RCint, 2, 27.1 sitasaindhavaṃ nidhāya sphaṭikārīṃ tatsamāṃ ca tasyordhve /
RCint, 4, 40.1 kṛṣṇāguruṇā militai rasonasitarāmaṭhairimā drutayaḥ /
RCint, 6, 33.2 sitaśarkarāpyevaṃ puṭadāne mṛtirbhavet //
RCint, 8, 114.3 sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ //
Rasendracūḍāmaṇi
RCūM, 4, 16.2 sitatvapītatvamupāgataṃ taddalaṃ hi candrānalayoḥ prasiddham //
RCūM, 4, 47.2 liptvā limpetsitārkasya payasā śilayāpi ca //
RCūM, 8, 19.2 mahākālī sitāṅkolo māyūraśca paṭolikā //
RCūM, 14, 41.1 sitakṛṣṇāruṇacchāyaṃ vāmi bhedi kaṭhorakam /
Rasendrasārasaṃgraha
RSS, 1, 140.2 sitātmake tārake syādbhīrukaṃ raktake varam //
Rasārṇava
RArṇ, 5, 16.2 śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /
RArṇ, 5, 33.1 saktukaṃ kālakūṭaṃ ca sitamustā tathaiva ca /
RArṇ, 10, 46.1 dhūmasāraguḍavyoṣarajanīsitasarṣapaiḥ /
RArṇ, 11, 39.1 mūlaṃ siteṣupuṅkhāyā gavyakṣīreṇa gharṣayet /
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 13, 17.1 kṛṣṇāguruśaṅkhanābhīrasonasitarāmaṭhaiḥ /
RArṇ, 17, 130.2 sitārkapattratoyena puṭo varṇaprado bhavet //
Rājanighaṇṭu
RājNigh, Gr., 15.1 etat trinetraguṇanīyaguṇānuviddhavarṇāḍhyavṛttasitamauktikavargasāram /
RājNigh, Pipp., 58.2 kaṇāhvā kaṇajīrṇā ca kaṇā dīpyaḥ sitādikaḥ /
RājNigh, Prabh, 128.1 śiṃśapānyā śvetapattrā sitāhvādiś ca śiṃśapā /
RājNigh, Kar., 22.1 sitanīlakṛṣṇalohitapītaprasavāś ca santi dhattūrāḥ /
RājNigh, Kar., 47.1 sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ /
RājNigh, Kar., 118.1 asitasitapītalohitapuṣpaviśeṣāccaturvidho bandhūkaḥ /
RājNigh, Kar., 120.1 trisandhis trividhā jñeyā raktā cānyā sitāsitā /
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
Tantrasāra
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
Tantrāloka
TĀ, 3, 114.2 hlādataikṣṇyādi vaicitryaṃ sitaraktādikaṃ ca yat //
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 175.2 māyordhve ye sitādhvasthāsteṣāṃ paraśive layaḥ //
TĀ, 8, 59.2 sitapītanīlaraktāste kramātpādaparvatāḥ //
TĀ, 8, 92.1 puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ /
TĀ, 16, 12.1 śivāntaṃ sitapadmānte triśūlānāṃ traye kramāt /
TĀ, 16, 78.1 tato baddhvā sitoṣṇīṣaṃ hastayorarcayetkramāt /
Vetālapañcaviṃśatikā
VetPV, Intro, 8.2 sitapadmasamābhāsaḥ śuddhasphaṭikanirmalaḥ //
Ānandakanda
ĀK, 1, 3, 13.2 tadūrdhvaṃ vinyasetkumbhaṃ sitasūtreṇa veṣṭitam //
ĀK, 1, 7, 152.1 sarvaṃ rasāyane yojyaṃ raktapītasitāsitam /
ĀK, 1, 15, 356.2 madyamāṃsopahāreṇa raktapītasitāsitaiḥ //
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 15, 397.2 varā sitajayā citrastrivṛtā trikaṭurvṛṣā //
ĀK, 1, 23, 219.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
ĀK, 1, 23, 403.2 bījāni sitaguñjāyāḥ puṣyayoge tu vāpayet //
ĀK, 1, 23, 406.1 tripañcapalasaṃkhyā tu karṣārdhasitaguñjayā /
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 1, 25, 45.2 liptvā limpetsitārkasya payasā śilayāpi ca //
ĀK, 1, 26, 199.2 āvartamāne kanake pītā tāre sitaprabhā //
ĀK, 2, 4, 4.2 sitakṛṣṇāruṇacchāyaṃ vāmabhedi kaṭhorakam //
ĀK, 2, 8, 141.1 sitacchāyo bhavedvipro raktaḥ kṣatriyajātikaḥ /
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //
ĀK, 2, 9, 56.1 sitakṣīrāḍhakīpatrachadanā nātivistṛtā /
Śukasaptati
Śusa, 25, 2.10 yadasau kṣapaṇako na sitavastraḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.4 sitakṛṣṇāruṇacchāyaṃ vāntibhedakaraṃ ca yat /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 10.2 kāntaṃ mṛdutaraṃ tārarukmakāntaḥ sitākaram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ vā abhrakaṃ ahiḥ sīsakaḥ muktā prasiddhā tāraṃ raupyaṃ mṛtaṃ hema svarṇaṃ mṛtaṃ sitābhrakaṃ śvetābhrakaṃ māritam etān karṣāṃśikān pratyekān irimedo viṭkhadiraḥ tena mardayet //
Haribhaktivilāsa
HBhVil, 2, 206.1 netrabandhaṃ prakurvīta sitavastreṇa yatnataḥ /
HBhVil, 5, 169.2 praphullanavamañjarīlalitavallarīveṣṭitaiḥ smarecchiśiritaṃ śivaṃ sitamatis tu vṛndāvanam //
HBhVil, 5, 170.1 athānantaraṃ sitamatiḥ śuddhamanāḥ san vṛndāvanaṃ cintayet /
Kokilasaṃdeśa
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
Mugdhāvabodhinī
MuA zu RHT, 4, 7.2, 1.0 sasattvabalavatvābhyām utkṛṣṭatvād vajrābhraṃ punaḥ praśaṃsati sitetyādi //
MuA zu RHT, 4, 7.2, 4.0 te ke ghanāḥ sitaraktāsitapītāḥ śvetaraktakṛṣṇapītavarṇāḥ nānye varṇāḥ santīti bhāvaḥ //
MuA zu RHT, 10, 3.2, 9.0 pūrvamupavarṇitaṃ vaikrāntaṃ nānāvidhasaṃsthānamasti nānāvidhamanekaprakāraṃ saṃsthānaṃ lakṣaṇaṃ yasya tat saṃsthānaṃ vyañjanaṃ liṅgaṃ lakṣaṇaṃ cihnamākṛtiḥ iti mādhavanidānaṃ sitāsitaraktapītavarṇatvān nānāvidhasaṃsthānam ityarthaḥ //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 46.2, 7.0 rājāvartakaṃ lājavarada iti bhāṣāyāṃ vimalaṃ sitamākṣikaṃ pravālaṃ vidrumaṃ kaṅkuṣṭhaṃ viraṅgaṃ tutthakaṃ śikhigrīvaṃ viṣaṃ saktukādikandajaṃ etaiśca //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasakāmadhenu
RKDh, 1, 2, 14.1 āvartyamāne kanake pītā tāre sitaprabhā /
RKDh, 1, 2, 54.3 sitakṛṣṇajīrayor api cūrṇānyayasā samāni syuḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 18.2, 2.0 mṛtena bhasmībhūtena pāradena yena kenaciddravyeṇa baddho yaḥ pāradastena baddhapāradena mṛtena lohena vā sādhitaṃ saṃskṛtam anyalohaṃ vijātīyaṃ lohaṃ sitatvam upāgataṃ prāptaṃ śvetavarṇaviśiṣṭam athavā pītatvam upāgataṃ prāptaṃ pītavarṇaviśiṣṭaṃ bhavet //
Rasasaṃketakalikā
RSK, 2, 58.1 pītaṃ sitāsitaṃ raktamekaikaṃ khaṃ caturvidham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 23.2 sitotpalaiśca saṃchannaṃ nīlapītaiḥ sitāruṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 25.1 tyaja saumyamidaṃ rūpaṃ sitacandrāṃśunirmalam /
SkPur (Rkh), Revākhaṇḍa, 48, 18.1 śārṅgiṇe sitavarṇāya śaṅkhacakragadābhṛte /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 113.2 savatsā ca suśīlā ca sitavastrāvaguṇṭhitā //
SkPur (Rkh), Revākhaṇḍa, 85, 77.1 sragdāmabhūṣitau kāryau sitavastrāvaguṇṭhitau /
SkPur (Rkh), Revākhaṇḍa, 97, 173.2 sitaraktāni vastrāṇi yo dadyād agrajanmane //
SkPur (Rkh), Revākhaṇḍa, 103, 193.1 guṇṭhitaṃ sitavastreṇa sitacandanacarcitam /
SkPur (Rkh), Revākhaṇḍa, 103, 193.1 guṇṭhitaṃ sitavastreṇa sitacandanacarcitam /
SkPur (Rkh), Revākhaṇḍa, 103, 193.2 sitapuṣpaistu saṃchannaṃ siddhārthakṛtamadhyamam //
SkPur (Rkh), Revākhaṇḍa, 106, 12.2 sitaraktaistathā pītairvastraiśca vividhaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 15.2 mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 6.1 sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā /
UḍḍT, 15, 8.6 evaṃ laghukāṣṭhanirmitāsamakaḥ pāpapurahāsārthaṃ dattamukhaveṣṭaṃ kiṃcit yas tena sitavastrādau kaṭyāṃ lagnam upatiṣṭhamānās tiṣṭhati //
Yogaratnākara
YRā, Dh., 406.1 tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ /