Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 84.1 siddhaṃ sikthakasindūrapuratutthakatārkṣyajaiḥ /
AHS, Utt., 25, 58.1 kācchīlodhrābhayāsarjasindūrāñjanatutthakam /
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 422.2 sindūrapāṭalitakhaṇḍanaṭair naṭadbhir nagnāṭakair api narendrapatheṣu gītam //
BKŚS, 18, 454.2 khaṇḍataṇḍulasindūralavaṇasnehanair api //
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
Kirātārjunīya
Kir, 7, 8.1 sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ /
Liṅgapurāṇa
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 2, 19, 33.1 siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
LiPur, 2, 22, 55.2 samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ //
Matsyapurāṇa
MPur, 62, 20.3 sindūraṃ snānacūrṇaṃ ca tāsāṃ śirasi pātayet //
MPur, 62, 21.1 sindūrakuṅkumasnānamatīveṣṭatamaṃ yataḥ /
Suśrutasaṃhitā
Su, Cik., 9, 61.1 kampillakaṃ sasindūraṃ tejohvātutthakāhvaye /
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 292.2 sindūraṃ raktareṇu śrībhūṣaṇaṃ nāgasambhavam //
Bhāratamañjarī
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 97.1 sindūraṃ raktareṇuśca nāgagarbhaṃ ca nāgajam /
DhanvNigh, Candanādivarga, 98.1 sindūram uṣṇakaṭukaṃ viṣaduṣṭavraṇāpaham /
Kathāsaritsāgara
KSS, 2, 4, 169.2 anyatsindūraliptaṃ ca kurvasyā vītavāsasaḥ //
KSS, 3, 4, 122.2 yāvannagaraloko 'bhūtsārkaḥ sindūrapiṅgalaḥ //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 3, 6, 50.2 sthūlasindūratilakāṃ japaprasphuritādharām //
KSS, 4, 3, 78.2 patākā api sindūram anyonyam akirann iva //
KSS, 5, 1, 1.1 madaghūrṇitavakrotthaiḥ sindūraiśchurayanmahīm /
Kālikāpurāṇa
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
KālPur, 55, 75.2 sindūraṃ svarṇaratnāni yadyat strīṇāṃ vibhūṣaṇam //
Madanapālanighaṇṭu
MPālNigh, 4, 35.1 sindūraṃ nāgajaṃ raktaṃ śrīmacchṛṅgārabhūṣaṇam /
MPālNigh, 4, 36.1 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
Maṇimāhātmya
MaṇiMāh, 1, 39.1 sindūravarṇasaṃkāśo yasyāṅge rekhā kāśitā /
Narmamālā
KṣNarm, 1, 106.2 bahudāsamabhūdgehaṃ sindūrodaramandiram //
KṣNarm, 2, 104.1 bhālanyastārdhasindūrapattrikāpuṣpagucchakaḥ /
KṣNarm, 2, 109.1 sindūrapūrṇagambhīranābhirandhropaśobhitaḥ /
KṣNarm, 3, 2.2 sindūrādyā rajobhedāḥ pañcaraṅgakasūtrakam //
KṣNarm, 3, 10.2 cakāra maṇḍalaṃ śiṣyaḥ sindūrāntaritāntaram //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 124.0 na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva //
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
Rasahṛdayatantra
RHT, 5, 48.1 tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /
RHT, 18, 14.2 karoti puṭapākena hema sindūrasannibham //
Rasamañjarī
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 3, 83.2 sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ //
RMañj, 5, 8.2 hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet //
RMañj, 5, 43.1 evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam /
Rasaprakāśasudhākara
RPSudh, 4, 19.1 puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham /
RPSudh, 4, 74.2 puṭāstatra pradeyāśca sindūrābhaṃ prajāyate //
RPSudh, 5, 19.3 candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate //
RPSudh, 5, 22.1 ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet /
RPSudh, 5, 24.2 siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe //
Rasaratnasamuccaya
RRS, 2, 23.2 puṭitaṃ ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RRS, 2, 25.2 bhavedviṃśativāreṇa sindūrasadṛśaprabham //
RRS, 5, 118.3 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
RRS, 6, 40.2 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam //
Rasaratnākara
RRĀ, R.kh., 8, 89.2 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt //
RRĀ, Ras.kh., 2, 137.2 lohaje cālayan pātre yāvat sindūravarṇakam //
RRĀ, Ras.kh., 5, 26.1 sindūrasya samaṃ cūrṇaṃ sābuṇaṃ ca tayoḥ samam /
RRĀ, Ras.kh., 5, 30.2 cūrṇaṃ sindūramaṅgāraṃ kadalīkandasaṃyutam //
RRĀ, Ras.kh., 5, 65.2 sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet //
RRĀ, V.kh., 1, 53.1 ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam /
RRĀ, V.kh., 4, 11.2 tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RRĀ, V.kh., 5, 17.2 rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //
RRĀ, V.kh., 7, 108.2 puṭaṃ deyaṃ prayatnena jāyate sindūraprabham //
RRĀ, V.kh., 9, 90.1 evaṃ daśapuṭaiḥ pācyaṃ sindūrasadṛśaṃ bhavet /
RRĀ, V.kh., 18, 2.1 pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā /
RRĀ, V.kh., 19, 38.1 dagdhaḥ śaṃkhaḥ sasindūraṃ samāṃśaṃ cūrṇayettataḥ /
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 49.2 sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //
RRĀ, V.kh., 19, 54.2 sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //
Rasendracintāmaṇi
RCint, 2, 13.2 vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā //
RCint, 6, 54.3 evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 7, 107.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 31.1 puṭettat ṣaṣṭivārāṇi sindūrābhaṃ prajāyate /
RCūM, 10, 33.2 bhaved viṃśativāreṇa sindūrasadṛśaṃ ghanam //
RCūM, 14, 106.2 śoṇitaṃ jāyate bhasma kṛtasindūravibhramam //
Rasendrasārasaṃgraha
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
RSS, 1, 212.2 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
RSS, 1, 284.2 evaṃ saptapuṭair nāgaṃ sindūraṃ jāyate dhruvam //
Rasārṇava
RArṇ, 7, 147.2 snuhīkṣīreṇa sindūraṃ kanakaṃ rajataṃ punaḥ //
RArṇ, 8, 74.2 sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //
RArṇ, 12, 95.1 tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
RArṇ, 12, 113.3 tatkandaṃ kuṣṭhasaṃsthānaṃ kṣīraṃ sindūrasaṃnibham //
RArṇ, 12, 217.2 tat puṭena ca deveśi sindūrāruṇasaṃnibham /
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 223.1 lāṅgalī gṛhadhūmaṃ ca sindūraṃ rajanīdvayam /
RArṇ, 12, 226.1 sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /
RArṇ, 12, 341.2 tadvajraṃ jāyate bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 80.2 tadbhasma jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 86.2 puṭena jāyeta bhasma sindūrāruṇasaṃnibham //
RArṇ, 14, 143.2 puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //
RArṇ, 14, 145.1 paścādamlena puṭayed yāvat sindūrasaṃnibham /
RArṇ, 15, 96.2 tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 101.0 tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 23.2 puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //
RArṇ, 17, 61.2 śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
Rājanighaṇṭu
RājNigh, 13, 2.1 śilā sindūrabhūnāgaṃ hiṅgulaṃ gairikaṃ dvidhā /
RājNigh, 13, 50.1 sindūraṃ nāgareṇuḥ syād raktaṃ sīmantakaṃ tathā /
RājNigh, 13, 52.1 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
RājNigh, 13, 53.2 suvarṇakarajaḥ śuddhaḥ sindūro maṅgalapradaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 3.0 sindūrareṇuśca sāndro bahalaḥ sindūrareṇuḥ sindūrarajastaddadhata iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 6.0 etaduktaṃ bhavati ye svargasthāste udayarāgabhṛtas tān avalokyairāvaṇakumbhasthaṃ sindūrareṇuṃ dadhata iva manyante //
Ānandakanda
ĀK, 1, 2, 38.1 bhadrapīṭhe likhetsamyak sindūreṇa dvihastakam /
ĀK, 1, 2, 114.1 pīṭhe sindūrarajasā vidadhyāccaturaśrakam /
ĀK, 1, 16, 72.2 cūrṇaṃ sindūrasadṛśaṃ tayostulyā ca sāṃbraṇiḥ //
ĀK, 1, 16, 76.1 kadalīkandacūrṇaṃ ca sindūrāṅgārakau tathā /
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 209.2 tathā dhamettato mūṣāṃ yathā sindūravad bhavet //
ĀK, 1, 23, 324.2 tattāraṃ mriyate devi sindūrāruṇasannibham //
ĀK, 1, 23, 342.2 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham //
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 437.2 lāṅgalī gṛhadhūmaśca sindūraṃ rajanīdvayam //
ĀK, 1, 23, 441.2 sthāpayennāgasindūraṃ pātre'lābumaye ca tat //
ĀK, 1, 23, 540.2 tadvajraṃ jāyate bhasma sindūrāruṇasannibham //
ĀK, 1, 23, 663.1 tadbhasma jāyate divyaṃ sindūrāruṇasannibham /
ĀK, 1, 23, 670.1 puṭena jāyate bhasma sindūrāruṇasaprabham /
ĀK, 1, 23, 722.2 puṭayenmārayennāgaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 724.1 paścādamlena puṭayedyāvatsindūrasannibham /
ĀK, 1, 24, 89.1 tannāgaṃ mriyate divyaṃ sindūrāruṇasaprabham /
ĀK, 2, 1, 6.1 poddāraśṛṅgī sindūrastuvariśca rasāñjanam /
ĀK, 2, 1, 167.2 pattrābhrakasya sindūraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 181.1 patrābhrakasya sindūramamṛtaṃ paramaṃ hitam /
ĀK, 2, 1, 273.1 sindūranāgagarbhe saimantikavīrapāṃsu nāgabhavam /
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 5, 74.2 kāntasindūramāyuṣyamārogyaṃ balavīryadam //
ĀK, 2, 6, 37.1 nāgaḥ sindūravarṇābho mriyate sarvakāryakṛt /
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 7, 71.1 etatsyāt sattvasindūraṃ rugjarāmṛtyunāśanam /
ĀK, 2, 7, 78.2 sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam //
ĀK, 2, 7, 80.2 anena kramayogena satvaṃ sindūrasannibham //
ĀK, 2, 7, 86.1 evaṃ viṃśatidhā kuryātsindūrābhaṃ bhaveddhruvam /
ĀK, 2, 7, 94.1 kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
ĀK, 2, 7, 95.1 mṛdusatvasya sindūraṃ sarvāmayanibarhaṇam /
ĀK, 2, 9, 34.1 tatkandaṃ kūrmasaṃsthānaṃ kṣīraṃ sindūrasannibham /
Śukasaptati
Śusa, 7, 9.1 tato yogīndro yadā tvametatsparśanaṃ kariṣyasi tadā hemnaḥ pañcaśatāni nityaṃ dāsyatītyuktvā viprāya paryaṅkīkṛtaṃ sindūramarpayāmāsa /
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 7, 9.14 tayā ca suptasya sindūraṃ gṛhītam /
Śusa, 7, 10.1 sa viprastatsindūramapaśyanphūtkurvanrājadvāraṃ yayau muṣito 'hamiti vadan /
Śusa, 7, 11.2 paraṃ satyamidaṃ jātaṃ sindūraṃ dhanadaṃ yataḥ //
Śusa, 7, 12.2 tacca sindūraṃ yogīndrameva yayau /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 14.2 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 3.0 ayaṃ kalkaḥ śilāsindūrajaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 53.2 tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //
BhPr, 6, 8, 76.1 sindūraṃ raktareṇuśca nāgagarbhaśca sīsajam /
BhPr, 6, 8, 76.2 sīsopadhātuḥ sindūraṃ guṇaistatsīsavanmatam //
BhPr, 6, 8, 77.2 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
BhPr, 7, 3, 16.1 śilāsindūrayoścūrṇaṃ samayorarkadugdhakaiḥ /
BhPr, 7, 3, 127.1 sindūra uṣṇo vīsarpakuṣṭhakaṇḍūviṣāpahaḥ /
BhPr, 7, 3, 195.2 gṛhṇīyādūrdhvasaṃlagnaṃ sindūrasadṛśaṃ rasam //
Caurapañcaśikā
CauP, 1, 16.2 sindūrasaṃlulitamauktikadantakāntim ābaddhahemakaṭakāṃ rahasi smarāmi //
Gorakṣaśataka
GorŚ, 1, 72.1 sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraṃ tayoḥ samayos tulyayoś cūrṇam arkadugdhaṃ dadyāt //
Haribhaktivilāsa
HBhVil, 4, 42.1 raktakuṅkumasindūragairikādisamudbhavam /
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
Kaiyadevanighaṇṭu
KaiNigh, 2, 67.1 gandhārabhūṣaṇaṃ raktaṃ sindūraṃ nāgasaṃbhavam /
KaiNigh, 2, 68.1 sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /
Kokilasaṃdeśa
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 18, 14.2, 2.0 tāpībhavaṃ mākṣikasattvaṃ nṛpāvartaṃ rājāvartakaṃ etaddvayaṃ bījapūrarasārditaṃ mātuluṅgarasamarditaṃ kuryāt etadubhayoryogāt kanakaṃ puṭapākena vahnividhānena kanakaṃ pūrvoktaṃ yatkanakaṃ vā hīnavarṇakanakaṃ sindūrasannibhaṃ karoti //
MuA zu RHT, 18, 14.2, 3.0 sindūravannibhā yasyeti samāsaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 145.2, 7.0 sindūro nāgasaṃbhava iti tadvacanāditi //
Rasārṇavakalpa
RAK, 1, 168.1 kandaṃ kūrmapratīkāśaṃ kṣīraṃ sindūrasaṃnibham /
RAK, 1, 440.2 tadrasāt sindūravarṇo hasto bhavati niścitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 37.1 sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena /
SkPur (Rkh), Revākhaṇḍa, 106, 14.1 kaṇṭhasūtrakasindūraiḥ kuṅkumena vilepayet /
Uḍḍāmareśvaratantra
UḍḍT, 9, 31.6 tripurāṃ sindūraśaṅkhacūrṇābhyāṃ udanālapattre likhitvā śodhayitavyaḥ sa divasatrayeṇa jvareṇāgatya milati /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
Yogaratnākara
YRā, Dh., 66.1 svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ /
YRā, Dh., 164.3 sindūrābhaṃ bhavedbhasma mākṣikasya na saṃśayaḥ //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 261.2 śukraśatāni ca sūte sindūrākhyo rasaḥ puṃsām //
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /
YRā, Dh., 334.1 sindūramuktaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /