Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 9.1 devabhrāḍasya putro 'bhūtsubhrāḍasya sutastataḥ /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 84.3 tasyābhūcchunakaḥ sūnuḥ śaunakastatsuto bhavān //
BhāMañj, 1, 99.1 bharturvarātkaśyapasya garbhaṃ dakṣasute mune /
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 117.2 suparṇenohyamānāṃstāndṛṣṭvā kadrūrnijānsutān /
BhāMañj, 1, 134.1 prārthitāḥ sutavātsalyātkaśyapena tataḥ svayam /
BhāMañj, 1, 141.2 kaśyapasya suto bhūyādindrajidbalavāniti //
BhāMañj, 1, 164.2 yāyāvarasutaḥ śeṣāndharmasthānmocayiṣyati //
BhāMañj, 1, 199.1 parīkṣitena bhagavānpṛṣṭaḥ satyavatīsutaḥ /
BhāMañj, 1, 213.1 sa eṣa bhagavānvyāsaḥ kṛṣṇaḥ satyavatīsutaḥ /
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 347.1 tadākarṇya svanagaraṃ sa gatvāha sutānkramāt /
BhāMañj, 1, 349.1 sa caturbhiryadumukhaiḥ pratyākhyātaḥ sutairnṛpaḥ /
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /
BhāMañj, 1, 377.2 sārvabhaumastatsuto 'bhūd ārādhīras tadātmanaḥ //
BhāMañj, 1, 378.2 akrodhanastattanayastasya devātithiḥ sutaḥ //
BhāMañj, 1, 379.2 tataśca matinārākhyastasya taṃsur abhūtsutaḥ //
BhāMañj, 1, 380.1 nalinaśca taṃsoḥ sūnur duṣyantas tatsuto vibhuḥ /
BhāMañj, 1, 381.1 suhotrastatsuto hastī hastināpurakṛttataḥ /
BhāMañj, 1, 383.1 parīkṣito bhīmasenaḥ pratīpastatsuto nṛpaḥ /
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //
BhāMañj, 1, 405.1 atrāntare vratavataḥ pratipasya suto 'bhavat /
BhāMañj, 1, 406.1 taṃ yuvānaṃ tataḥ prāha sa kadācitsutaṃ nṛpaḥ /
BhāMañj, 1, 416.1 sute jāte 'ṣṭame rājñā niṣiddhā sāvadattataḥ /
BhāMañj, 1, 427.2 rājansutastavāyuṣmān vasur dyaurayamaṣṭamaḥ //
BhāMañj, 1, 429.2 jāhnavī taṃ narapateḥ punaretya sutaṃ dadau //
BhāMañj, 1, 430.1 hṛṣṭaḥ śaṃtanurāsādya gāṅgeyamucitaṃ sutam /
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 1, 436.1 tacchrutvā śaṃtanurdhyātvā dhuryaṃ devavrataṃ sutam /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 445.2 tvatsutānāṃ tu vīrāṇāṃ rājyaṃ ko vārayiṣyati //
BhāMañj, 1, 446.2 vyetu te matsutabhayaṃ brahmacārī bhavāmyaham //
BhāMañj, 1, 470.2 sasmāra tapaso rāśiṃ sā sutaṃ jñānabhāskaram //
BhāMañj, 1, 483.2 ambikākūṭanirdiṣṭaśūdrastrīsaṃgamātsutam //
BhāMañj, 1, 516.2 lebhe devavrataprattaśulkenāmbālikāsutaḥ //
BhāMañj, 1, 526.1 vaṃśānāṃ dhṛtarāṣṭrasya yuyutsuścābhavatsutaḥ /
BhāMañj, 1, 531.2 tasmādutpādaya sutaṃ kṣetrajaṃ me nṛpātmaje //
BhāMañj, 1, 544.1 rājño vicitravīryasya vayaṃ ca kṣetrajāḥ sutāḥ /
BhāMañj, 1, 547.2 yathecchaṃ prāpsyasi sutānsa māmityavadanmuniḥ //
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 558.2 īśvaraṃ tatsutaprāptyai śaśāsa dayitāṃ punaḥ //
BhāMañj, 1, 566.1 suṣuve yamajau kāle tato mādrī tayoḥ sutau /
BhāMañj, 1, 568.2 taiḥ sutaiḥ pañcabhiḥ pāṇḍuraṅgairmantra ivābabhau //
BhāMañj, 1, 589.1 kurubhyaḥ pāṇḍuvṛttāntaṃ tatsutānāṃ ca saṃbhavam /
BhāMañj, 1, 613.1 tasmādabhūnmunisuto droṇo vedavidāṃ varaḥ /
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 634.2 hiraṇyadhanvanaḥ śrīmānniṣādādhipateḥ sutaḥ //
BhāMañj, 1, 640.1 tacchrutvā prayayau droṇastaṃ niṣādapateḥ sutam /
BhāMañj, 1, 656.2 nyavārayaddroṇasutastau bhujābhyāṃ gurorgirā //
BhāMañj, 1, 670.2 mumoha kuntī gūḍhārthasutavṛttāntakovidā //
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 750.1 tārapralāpapramukhaiḥ sahitā pañcabhiḥ sutaiḥ /
BhāMañj, 1, 755.1 tataḥ pāṇḍusutān dagdhānjñātvā bhīṣmapurogamāḥ /
BhāMañj, 1, 758.2 ādāyāmbhaḥ samāyātaḥ sutānsuptānvyalokayat //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 1, 859.2 kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha //
BhāMañj, 1, 864.2 droṇahantāramicchāmi tvatprabhāvātsutaṃ dvija //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 879.2 āyayau bhagavānsākṣānmuniḥ satyavatīsutaḥ //
BhāMañj, 1, 950.1 pṛṣṭaḥ kuntīsuteneti gandharvendrastamabhyadhāt /
BhāMañj, 1, 953.1 kauśikasya suto gādherviśvāmitraḥ purā nṛpaḥ /
BhāMañj, 1, 982.1 sa kadācid apaśyantyāḥ sutavadhvāstapovane /
BhāMañj, 1, 991.2 aśmanātāḍayadduḥkhāttenābhūttatsuto 'śmakaḥ //
BhāMañj, 1, 992.1 atrāntare śaktibhāryā kāle sutamajījanat /
BhāMañj, 1, 993.2 parāśarākhyastenābhūtsa śakteḥ sadṛśaḥ sutaḥ //
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1049.1 somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ /
BhāMañj, 1, 1120.1 iti kaunteyavacasā viṣaṇṇe sasute nṛpe /
BhāMañj, 1, 1121.2 samastasaṃśayacchettā muniḥ satyavatīsutaḥ //
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1149.1 tataḥ pāṇḍusutairlabdhāṃ kṛṣṇāṃ jñātvā nareśvarāḥ /
BhāMañj, 1, 1153.2 muktairjatugṛhāddaivājjitaṃ kuntīsutairiti //
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
BhāMañj, 1, 1187.1 samānāḥ svasutaireva dharmeṇa tava pāṇḍavāḥ /
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 1, 1258.2 asyāḥ suto me bhavitā rājye vaṃśavivardhanaḥ //
BhāMañj, 1, 1259.2 iti pāṇḍusutāyāsau samayenaiva tāṃ dadau //
BhāMañj, 1, 1378.2 hṛṣṭaśca sutamālokya svaprabhāvādhikaṃ raṇe //
BhāMañj, 1, 1389.1 khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ /
BhāMañj, 1, 1391.1 mandapālasutānbālānparivarjyātha śārṅgikān /
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 5, 64.1 purā triśirasaṃ śakraḥ sutaṃ tvaṣṭuḥ prajāpateḥ /
BhāMañj, 5, 89.1 atrāntare pāṇḍusutānāyayau garuḍadhvajaḥ /
BhāMañj, 5, 137.1 gatvā pāṇḍusutānvīrānpratyāyāto 'dya saṃjayaḥ /
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ /
BhāMañj, 5, 156.1 purā virocano daityaḥ sudhanvā cāṅgiraḥsutaḥ /
BhāMañj, 5, 173.2 jayaṃ dharmānujaṃ jāne kiṃtu tyājyo na me sutaḥ //
BhāMañj, 5, 177.2 matsuto 'dya samabhyetya tvadvākyaṃ pratibhāṣatām //
BhāMañj, 5, 241.2 tulyakulyānsutānpāṇḍoradhikānkena manyase //
BhāMañj, 5, 244.1 yeṣāṃ śāntanavo goptā droṇaśca sasuto yudhi /
BhāMañj, 5, 277.1 atha so 'pi sutasnehamohādutpathameṣyati /
BhāMañj, 5, 301.2 hṛṣṭo 'bravīdbhīṣmamukhānsutaṃ ca smayanirbharaḥ //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 473.1 vidurā svasutaṃ pūrvaṃ rājānaṃ śatrubhirjitam /
BhāMañj, 5, 504.1 sā taṃ babhāṣe vātsalyāt kanīnastvaṃ suto mama /
BhāMañj, 5, 530.2 eṣo 'haṃ tava senānīr yotsye pāṇḍusutāniti //
BhāMañj, 5, 549.1 asmin avasare rājā dhṛtarāṣṭraḥ sutapriyaḥ /
BhāMañj, 5, 586.1 kṛtavarmā tvardharatho dhṛṣṭadyumnasutaḥ śiśuḥ /
BhāMañj, 5, 660.2 strīpūrve śaraṇaṃ yāte na śūraḥ śantanoḥ sutaḥ //
BhāMañj, 6, 28.1 śṛṇu rājanhatānantasāmantaḥ śantanoḥ sutaḥ /
BhāMañj, 6, 172.1 ukte pāṇḍusuteneti bhagavānabhyabhāṣata /
BhāMañj, 6, 184.2 abhyāyayau tava sutaḥ svakurūnnirasya dhāvanti tulyaguṇameva nṛṇāṃ manāṃsi //
BhāMañj, 6, 192.2 śikhaṇḍinaṃ droṇasuto matsyaṃ prāgjyotiṣeśvaraḥ //
BhāMañj, 6, 193.2 sutasomaṃ vikarṇaśca bhīmasenasutaṃ balī //
BhāMañj, 6, 195.2 kauravo vīrabāhuśca virāṭasutamuttaram //
BhāMañj, 6, 201.1 athābhimanyurabhyetya śatamanyusutātmajaḥ /
BhāMañj, 6, 204.2 sānugaṃ śantanusutaṃ samantātparyavārayan //
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 238.1 kuruvīraiḥ parivṛtaṃ vilokya sutamarjunaḥ /
BhāMañj, 6, 257.1 etatsuyodhanenoktaṃ śrutvā surasaritsutaḥ /
BhāMañj, 6, 274.2 eṣa svayaṃ nihanmyadya sānugaṃ śantanoḥ sutam //
BhāMañj, 6, 281.1 siddhasindhusuteneti bhāṣite natamaulinā /
BhāMañj, 6, 359.1 mādrīsutau tataḥ śalyaṃ vidhāya virathaṃ śaraiḥ /
BhāMañj, 6, 382.1 hate dhanaṃjayasute haiḍambaḥ krodhamūrchitaḥ /
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 7, 61.1 yudhyamānaṃ tato hatvā vṛkaṃ rājasutaṃ guruḥ /
BhāMañj, 7, 123.1 bhāradvājasutastasya bhallenojjvalakuṇḍalam /
BhāMañj, 7, 149.2 ukte 'rjunasuteneti yudhiṣṭhiramukhairnṛpaiḥ //
BhāMañj, 7, 169.1 dadhmau pārthasutaḥ śaṅkhaṃ diśaḥ śakalayan iva /
BhāMañj, 7, 169.2 atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān //
BhāMañj, 7, 181.2 tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ //
BhāMañj, 7, 232.2 vyaktaṃ ripubhirākīrṇaḥ patansasmāra māṃ sutaḥ //
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 7, 289.2 abhyudyayau vāripateḥ suto rājā śrutāyudhaḥ //
BhāMañj, 7, 349.1 śikhidhvajaḥ karṇasutaḥ sīrāṅko madrabhūpatiḥ /
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 363.1 vidhyamānaṃ balaṃ dṛṣṭvā bhāradvājasutaḥ paraiḥ /
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 414.1 dhṛṣṭaketau vinihate jalasaṃdhasuto balī /
BhāMañj, 7, 415.1 dhṛṣṭadyumnasutaṃ hatvā kṛtavarmāṇamāśugaiḥ /
BhāMañj, 7, 580.1 kuntibhojasutānhatvā sahasrāṇi prahāriṇām /
BhāMañj, 7, 595.1 dṛṣṭasārā vayaṃ sarve tava pāṇḍusutasya ca /
BhāMañj, 7, 620.1 tataḥ karṇasuto vīro vṛṣaseno 'rivāhinīm /
BhāMañj, 7, 635.1 athāṅgarājarakṣāyai jaṭāsurasuto balī /
BhāMañj, 7, 714.1 droṇo 'tha pārṣatasutānhatvā vipulavikramān /
BhāMañj, 7, 733.3 karoṣi kaluṣaṃ karma nihate 'pi priye sute //
BhāMañj, 7, 751.1 iti pralāpamukhare surarājasute guroḥ /
BhāMañj, 7, 789.2 dṛṣṭvā droṇasutaḥ kruddho dhigastrāṇītyabhāṣata //
BhāMañj, 7, 795.1 etadvyāsavacaḥ śrutvā śāntamanyurguroḥ sutaḥ /
BhāMañj, 8, 52.1 adya śakraḥ sutaṃ dṛṣṭvā mayā nihatamarjunam /
BhāMañj, 8, 111.1 tataḥ sātyakipāñcālamādrīsutayudhiṣṭhirāḥ /
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 9, 60.1 ulūkaṃ tatsutaṃ hatvā gāndhārāṇāmanīkinīm /
BhāMañj, 9, 70.2 so 'pyeka eva kururājasutaḥ padātiryāto dhigasthiravilāsavikāsi daivam //
BhāMañj, 10, 54.2 sārasvataḥ suto vedānsa sasmāra mahāmatiḥ //
BhāMañj, 10, 57.2 sā gālavasutāyaiva dinabhogyāṃ tanuṃ dadau //
BhāMañj, 10, 108.1 tato gurusutaḥ kopādviniṣpiṣya kare karam /
BhāMañj, 11, 13.2 kṛpaḥ kṛpākulo nindannabhāṣata sutaṃ svasuḥ //
BhāMañj, 11, 46.1 tamabravīddroṇasutaḥ pāpa padbhyāṃ nihanyase /
BhāMañj, 11, 53.1 kṛṣṇāsutānāpatato draupadeyānasaṃbhramāt /
BhāMañj, 11, 67.1 muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
BhāMañj, 11, 83.2 nindandroṇasutaṃ pārthastadastraṃ kupito 'sṛjat //
BhāMañj, 11, 89.1 iti śapto gurusutaḥ kopādvyāsamabhāṣata /
BhāMañj, 12, 2.2 hatāvatha sutāndraṣṭuṃ sotkaṇṭhāviva jagmatuḥ //
BhāMañj, 12, 39.1 gāṇḍīvadhanvanaḥ putraścakrapāṇeḥ svasuḥ sutaḥ /
BhāMañj, 12, 48.1 sānujaḥ sa sutāmātyo virāṭanṛpatirhataḥ /
BhāMañj, 12, 59.1 eṣa bhūriśravā vīraḥ somadattasuto hataḥ /
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
BhāMañj, 12, 71.2 vṛddhaśca rājā drupadaḥ sāmātyasutabāndhavaḥ //
BhāMañj, 13, 151.1 ityuktvā nārado rājñaḥ kanakaṣṭhīvinaṃ sutam /
BhāMañj, 13, 152.1 kathaṃ sa kāñcanaṣṭhīvī sṛñjayasya suto 'bhavat /
BhāMañj, 13, 159.2 śaśāpāsvargago bhūyādbhavāniti sutaṃ svasuḥ //
BhāMañj, 13, 166.1 asmadvarāttato rājñaḥ sṛñjayasya suto gataḥ /
BhāMañj, 13, 172.2 bhogāśayā kṛto yena gurubandhusutakṣayaḥ //
BhāMañj, 13, 174.2 uvāca lokasthitaye parāśarasuto muniḥ //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 239.1 atha pāṇḍusutaiḥ sārdhaṃ rathairgambhīranādibhiḥ /
BhāMañj, 13, 251.2 jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha //
BhāMañj, 13, 280.2 asṛjanmānasaṃ jiṣṇuṃ tumulaṃ virajaṃ sutam //
BhāMañj, 13, 282.2 tatsutaḥ kardamākhyaśca viraktaḥ kānanaṃ yayau //
BhāMañj, 13, 284.1 venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau /
BhāMañj, 13, 468.1 śīlavānprāpsyasi sadā lakṣmīṃ pāṇḍusutādhikaḥ /
BhāMañj, 13, 497.1 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam /
BhāMañj, 13, 500.2 bhūridyumnaḥ purā rājā vīradyumnābhidhaṃ sutam //
BhāMañj, 13, 511.1 vaktāraṃ sarvadharmāṇāṃ siddhasindhusutaṃ nṛpaḥ /
BhāMañj, 13, 556.1 sā rājabhavane jātavisrambhājījanatsutam /
BhāMañj, 13, 558.1 tataḥ kadācidvihagaṃ śiśuṃ rājasuto balī /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 656.1 śatāyuṣaṃ skandavarātte yayuḥ prāpya taṃ sutam /
BhāMañj, 13, 758.1 etatpāṇḍusutaḥ śrutvā punarbhīṣmamabhāṣata /
BhāMañj, 13, 759.1 iti pṛṣṭo nṛpatinā babhāṣe jāhnavīsutaḥ /
BhāMañj, 13, 835.1 snehādvā kṣayamāyānti svāṅgajaiḥ kṛmibhiḥ sutaiḥ /
BhāMañj, 13, 1106.2 yaduvāca śukaṃ putraṃ parāśarasuto muniḥ //
BhāMañj, 13, 1111.1 aparyāptamanaḥsvecchāstyaktvā dārāndhanaṃ sutān /
BhāMañj, 13, 1120.1 tatrogratapasā yukto vyāsaḥ satyavatīsutaḥ /
BhāMañj, 13, 1123.1 araṇyā garbhasambhūtaḥ so 'bhūdvyāsasutaḥ śukaḥ /
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1163.2 labhante putrakāmāśca pātaṃ vā naiva vā sutam //
BhāMañj, 13, 1185.1 vātaskandhānatikramya yāte tasminsutapriyaḥ /
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1243.2 jitaḥ pāṇḍusuteneti pṛṣṭaḥ śāntanavo 'bravīt //
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
BhāMañj, 13, 1273.1 kuśikasya purā rājñaḥ śrīmāngādhiḥ suto 'bhavat /
BhāMañj, 13, 1280.1 evamastviti tenokte lebhe satyavatī sutam /
BhāMañj, 13, 1280.2 jamadagniṃ sutaścāsya rāmo 'bhūtkṣatriyocitaḥ //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1325.2 strītvajātaiḥ sutaistaistairvasudhā saha bhujyatām //
BhāMañj, 13, 1334.1 tamabravītsurapatiḥ puṃstvajātānkathaṃ sutān /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
BhāMañj, 13, 1374.1 jāmbavatyāstataḥ śrīmānvaṃśamuktāmaṇiḥ sutaḥ /
BhāMañj, 13, 1439.1 vītahavyasutaiḥ pūrvaṃ hehayairbalavattaraiḥ /
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
BhāMañj, 13, 1443.1 vītahavyo hatasutaḥ pranaṣṭabalavāhanaḥ /
BhāMañj, 13, 1470.2 pṛṣṭo yudhiṣṭhireṇāha punastripathagāsutaḥ //
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1751.2 prabhāvaṃ bhūmidevānāṃ papraccha dyunadīsutam //
BhāMañj, 14, 120.2 lebhe pāṇḍusutaḥ śrīmānmaruttanihitaṃ nidhim //
BhāMañj, 14, 125.1 etasmin eva samaye saubhadramahiṣī sutam /
BhāMañj, 14, 126.1 uttarāyāḥ suto jātaḥ strīṇāmityutsavasvanaḥ /
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 152.2 bhartuḥ pāṇḍusutasyāgre babhāṣe babhruvāhanam //
BhāMañj, 14, 156.2 aprāptāneva cicheda śaraiścitrāṅgadāsutaḥ //
BhāMañj, 14, 175.1 gāndhārānsaubalasutānrājaputrānprahāriṇaḥ /
BhāMañj, 14, 179.2 kriyāmahīnāṃ vidadhe svayaṃ satyavatīsutaḥ //
BhāMañj, 14, 198.2 tadbhāryā tatsutaścāsmai tatsnuṣā ca dadau tadā //
BhāMañj, 15, 52.2 dadarśa tejasāṃ rāśiṃ prāptaṃ satyavatīsutam //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
BhāMañj, 16, 41.1 tataḥ prātaḥ priyasuto vasudevaḥ priyāṃ tanum /
BhāMañj, 16, 43.1 vajrābhidhānaṃ kṛṣṇasya pautraṃ kuntīsutastataḥ /
BhāMañj, 18, 29.1 varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale /
BhāMañj, 19, 9.1 kadācidatrivaṃśasya suto 'ṅgasya prajāpateḥ /