Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Śivapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 28, 16.1 agner apatyaṃ prathamaṃ suvarṇaṃ bhūr vaiṣṇavī sūryasutāś ca gāvaḥ /
Ṛgveda
ṚV, 10, 29, 6.2 varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantu pītaye madhūni //
Lalitavistara
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 3, 51.1 evaṃ hi te devasutā mahātmā saṃbodhisattvāśca viśālaprajñā /
Mahābhārata
MBh, 1, 1, 45.1 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ /
MBh, 1, 49, 5.2 tayā śaptā ruṣitayā sutā yasmān nibodha tat //
MBh, 1, 57, 30.1 ete tasya sutā rājan rājarṣer bhūritejasaḥ /
MBh, 1, 60, 1.3 ekādaśa sutāḥ sthāṇoḥ khyātāḥ paramamānasāḥ //
MBh, 1, 60, 7.4 pulahasya sutā rājañ śarabhāśca prakīrtitāḥ /
MBh, 1, 60, 66.6 tato sutāste vijñeyāstān evāhur vanaspatīn /
MBh, 1, 61, 68.1 jajñire vasavastvaṣṭau gaṅgāyāṃ śaṃtanoḥ sutāḥ /
MBh, 1, 70, 22.2 dṛḍhāyuśca vanāyuśca śrutāyuścorvaśīsutāḥ //
MBh, 1, 80, 26.1 yadostu yādavā jātāsturvasor yavanāḥ sutāḥ /
MBh, 1, 80, 26.2 druhyor api sutā bhojā anostu mlecchajātayaḥ //
MBh, 1, 89, 10.5 anādhṛṣṭisutāstāta rājasūyāśvamedhinaḥ //
MBh, 1, 89, 11.2 matinārasutā rājaṃś catvāro 'mitavikramāḥ /
MBh, 1, 89, 21.2 puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ /
MBh, 1, 92, 52.2 vasavaste sutā jātā rājaṃllokasya kīrtaye /
MBh, 1, 98, 32.2 aṅgo vaṅgaḥ kaliṅgaśca puṇḍraḥ suhmaśca te sutāḥ /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 117, 30.1 ime tayoḥ śarīre dve sutāśceme tayor varāḥ /
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 43.119 dīrghāyuṣaḥ sutāstubhyaṃ tathā hy ṛṣir abhāṣata /
MBh, 1, 137, 16.73 saguhāṃ kārayitvā te kuntyā pāṇḍusutāstadā /
MBh, 1, 144, 17.2 pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ /
MBh, 1, 149, 3.1 mama pañca sutā brahmaṃsteṣām eko gamiṣyati /
MBh, 1, 154, 22.1 tataḥ pāṇḍusutāḥ pañca nirjitya drupadaṃ yudhi /
MBh, 1, 180, 21.2 muktā hi tasmājjatuveśmadāhān mayā śrutāḥ pāṇḍusutāḥ pṛthā ca //
MBh, 1, 180, 22.8 sa vāñchati sma prayatāma vīra parābhavaṃ pāṇḍusutā na yānti //
MBh, 1, 185, 14.2 vidyāma yuṣmān iti bhāṣamāṇo mahātmanaḥ pāṇḍusutāḥ stha kaccit //
MBh, 1, 192, 22.10 mayā śrutā yadā vahner dagdhāḥ pāṇḍusutā iti /
MBh, 1, 192, 22.13 tattvataḥ śṛṇu me kṣattaḥ susahāyāḥ sutā mama /
MBh, 1, 195, 2.1 gāndhāryāśca yathā putrāstathā kuntīsutā matāḥ /
MBh, 1, 195, 13.3 yadā prabhṛti dagdhāste kuntibhojasutāsutāḥ //
MBh, 1, 199, 19.2 yan naḥ kuntīsutā vīrā bhartāraḥ punarāgatāḥ //
MBh, 1, 221, 5.1 aśaktimattvācca sutā na śaktāḥ saraṇe mama /
MBh, 1, 221, 6.2 kathaṃ pradīptājjvalanād vimucyeran sutā mama /
MBh, 1, 221, 12.2 asmāsu hi vinaṣṭeṣu bhavitāraḥ sutāstava /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 7, 23.1 pāṇḍoḥ sutā yādṛśā me tādṛśā me sutās tava /
MBh, 3, 46, 33.1 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ /
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 116, 19.1 kadācit tu tathaivāsya viniṣkrāntāḥ sutāḥ prabho /
MBh, 3, 128, 7.2 sa tāsām iṣṭa evāsīn na tathānye nijāḥ sutāḥ //
MBh, 3, 174, 10.1 tāṃ cātha dṛṣṭvā nalinīṃ viśokāḥ pāṇḍoḥ sutāḥ sarvanarapravīrāḥ /
MBh, 3, 182, 1.2 mārkaṇḍeyaṃ mahātmānamūcuḥ pāṇḍusutās tadā /
MBh, 3, 224, 11.1 sarve kuśalino vīrāḥ kṛtāstrāś ca sutās tava /
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 293, 11.2 tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ //
MBh, 4, 13, 20.2 tathāpi teṣāṃ na vimokṣam arhasi pramāthino devasutā hi me varāḥ //
MBh, 4, 67, 17.2 draupadyāś ca sutā vīrāḥ śikhaṇḍī cāparājitaḥ //
MBh, 5, 1, 5.1 sutāśca sarve drupadasya rājño bhīmārjunau mādravatīsutau ca /
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 2, 2.1 ardhaṃ hi rājyasya visṛjya vīrāḥ kuntīsutāstasya kṛte yatante /
MBh, 5, 24, 8.2 na kāmārthaṃ saṃtyajeyur hi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ //
MBh, 5, 36, 70.1 dhārtarāṣṭrāḥ pāṇḍavān pālayantu pāṇḍoḥ sutāstava putrāṃśca pāntu /
MBh, 5, 37, 41.1 dhārtarāṣṭrā vanaṃ rājan vyāghrāḥ pāṇḍusutā matāḥ /
MBh, 5, 37, 59.1 latādharmā tvaṃ saputraḥ śālāḥ pāṇḍusutā matāḥ /
MBh, 5, 40, 16.1 utsṛjya vinivartante jñātayaḥ suhṛdaḥ sutāḥ /
MBh, 5, 50, 12.1 tasya vīryeṇa saṃkliṣṭā nityam eva sutā mama /
MBh, 5, 50, 24.2 śataghnīṃ śatanirhrādāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 50, 28.2 prahitāṃ duḥkhasaṃsparśāṃ kathaṃ śakṣyanti me sutāḥ //
MBh, 5, 56, 19.1 duryodhanasutāḥ sarve tathā duḥśāsanasya ca /
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 101, 4.2 surasāyāḥ sutā nāgā nivasanti gatavyathāḥ //
MBh, 5, 128, 26.1 pāṇḍavārthe hi lubhyantaḥ svārthāddhāsyanti te sutāḥ /
MBh, 6, 3, 1.2 kharā goṣu prajāyante ramante mātṛbhiḥ sutāḥ /
MBh, 6, 10, 2.1 yatra gṛddhāḥ pāṇḍusutā yatra me sajjate manaḥ /
MBh, 6, 48, 58.2 tathā pāṇḍusutāḥ pārthaṃ cihnamātreṇa jajñire //
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 61, 7.1 yathāvadhyāḥ pāṇḍusutā yathā vadhyāśca me sutāḥ /
MBh, 6, 62, 35.2 dhṛtāḥ pāṇḍusutā rājañ jayaścaiṣāṃ bhaviṣyati //
MBh, 6, 69, 28.1 tasya dṛṣṭvā tu tat karma parivavruḥ sutāstava /
MBh, 6, 70, 11.1 taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ /
MBh, 6, 92, 15.1 tato rājaṃstava sutā bhīmasenam upādravan /
MBh, 6, 93, 2.2 kathaṃ pāṇḍusutā yuddhe jetavyāḥ sagaṇā iti //
MBh, 6, 99, 46.1 na hi pāṇḍusutā rājan sasainyāḥ sapadānugāḥ /
MBh, 7, 1, 41.2 tvatsutāḥ karṇam asmārṣus tartukāmā iva plavam //
MBh, 7, 2, 9.1 idaṃ tu rādheyavaco niśamya te sutāśca rājaṃstava sainikāśca ha /
MBh, 7, 9, 53.1 mātṛṣvasuḥ sutā vīrāḥ pāṇḍavānāṃ jayārthinaḥ /
MBh, 7, 25, 46.1 tasminnipatite vīre saubhadro draupadīsutāḥ /
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 38, 24.1 tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ /
MBh, 7, 96, 42.1 tatastava sutā rājan sainikāśca viśāṃ pate /
MBh, 7, 107, 13.2 dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutāstava //
MBh, 7, 110, 4.2 kimu pāṇḍusutā rājan gatasattvā vicetasaḥ //
MBh, 7, 111, 17.1 tatastava sutā rājañ śrutvā bhrātur vaco drutam /
MBh, 7, 122, 86.2 ekatriṃśat tava sutā bhīmasenena pātitāḥ //
MBh, 7, 130, 28.1 tatastava sutā rājan bhīmasya ratham āvrajan /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 8, 19, 44.1 atha pāṇḍusutāḥ sarve parivārya yudhiṣṭhiram /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 26, 68.2 sagurugurusutāḥ sabhīṣmakāḥ kimu na jitaḥ sa tadā tvayārjunaḥ //
MBh, 8, 31, 7.1 kathaṃ pāṇḍusutāś cāpi pratyavyūhanta māmakān /
MBh, 9, 6, 12.2 adya pāṇḍusutāḥ sarve vāsudevaḥ sasātyakiḥ //
MBh, 9, 25, 3.1 sametya samare rājan hataśeṣāḥ sutāstava /
MBh, 9, 26, 13.2 dhṛtarāṣṭrasutāḥ sarve hatā bhīmena mānada /
MBh, 9, 32, 21.1 tvayā vinihatāḥ sarve dhṛtarāṣṭrasutā raṇe /
MBh, 9, 61, 15.1 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho /
MBh, 10, 12, 27.2 nādeyaṃ yasya me kiṃcid api dārāḥ sutāstathā //
MBh, 11, 1, 34.1 tasmin samiddhe patitāḥ śalabhā iva te sutāḥ /
MBh, 12, 1, 33.1 pañcaiva hi sutā mātar bhaviṣyanti hi te dhruvam /
MBh, 12, 41, 2.1 dhanyāḥ pāṇḍusutā loke yeṣāṃ brāhmaṇapuṃgavāḥ /
MBh, 12, 49, 42.1 arjunasya sutāste tu sambhūyābuddhayastadā /
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 165.1 tvayā māṃ sahitaṃ dṛṣṭvā priyā bhāryā sutāśca ye /
MBh, 12, 137, 58.1 sarvasya dayitāḥ prāṇāḥ sarvasya dayitāḥ sutāḥ /
MBh, 12, 201, 25.2 auśijaścaiva kakṣīvānnalaścāṅgirasaḥ sutāḥ //
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 323, 6.1 prajāpatisutāścātra sadasyāstvabhavaṃstrayaḥ /
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 348, 16.2 dharṣaṇād roṣasaṃvignāḥ kārtavīryasutā hatāḥ //
MBh, 13, 12, 22.2 puruṣatve sutā yūyaṃ strītve ceme śataṃ sutāḥ //
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 12, 27.1 yūyaṃ bhaṅgāśvanāpatyāstāpasasyetare sutāḥ /
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 14, 16.2 ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ //
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 85, 42.1 aṣṭau kavisutā hyete sarvam ebhir jagat tatam /
MBh, 13, 153, 33.1 yathā pāṇḍoḥ sutā rājaṃstathaiva tava dharmataḥ /
MBh, 14, 4, 6.1 viviṃśasya sutā rājan babhūvur daśa pañca ca /
MBh, 14, 52, 12.1 kaccit pāṇḍusutāḥ pañca dhṛtarāṣṭrasya cātmajāḥ /
MBh, 14, 62, 18.1 tato yayuḥ pāṇḍusutā brāhmaṇān svasti vācya ca /
MBh, 18, 5, 2.2 duryodhanasutāś caiva śakuniś caiva saubalaḥ //
Manusmṛti
ManuS, 3, 41.2 jāyante durvivāheṣu brahmadharmadviṣaḥ sutāḥ //
ManuS, 3, 194.1 manor hairaṇyagarbhasya ye marīcyādayaḥ sutāḥ /
ManuS, 3, 198.1 somapās tu kaveḥ putrā haviṣmanto 'ṅgiraḥsutāḥ /
ManuS, 10, 41.1 svajātijānantarajāḥ ṣaṭ sutā dvijadharmiṇaḥ /
Rāmāyaṇa
Rām, Bā, 13, 46.2 bhaviṣyanti sutā rājaṃś catvāras te kulodvahāḥ //
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 54, 7.2 bhasmīkṛtā muhūrtena viśvāmitrasutās tadā //
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Ay, 8, 14.1 na hi rājñaḥ sutāḥ sarve rājye tiṣṭhanti bhāmini /
Rām, Ay, 36, 15.1 anarthinaḥ sutāḥ strīṇāṃ bhartāro bhrātaras tathā /
Rām, Ār, 58, 14.2 janakasya sutā bhīrur yadi jīvati vā na vā //
Rām, Su, 43, 1.1 tataste rākṣasendreṇa coditā mantriṇaḥ sutāḥ /
Rām, Yu, 7, 11.1 śūrāśca balavantaśca varuṇasya sutā raṇe /
Rām, Yu, 57, 10.2 rāvaṇasya sutā vīrāḥ śakratulyaparākramāḥ //
Rām, Utt, 5, 7.1 trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ /
Rām, Utt, 23, 27.1 samīkṣya svabalaṃ saṃkhye varuṇasya sutāstadā /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 50, 9.1 rāmasya ca sutā ye syusteṣām āyuḥ kiyad bhavet /
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Rām, Utt, 98, 18.1 devaputrā ṛṣisutā gandharvāṇāṃ sutāstathā /
Saundarānanda
SaundĀ, 1, 59.2 āpuryaśogandhamataśca śaśvat sutā yayāteriva kīrtimantaḥ //
Agnipurāṇa
AgniPur, 12, 36.1 kṛṣṇāt śāmbo jāmbavatyāmanyāsvanye 'bhavan sutāḥ /
AgniPur, 18, 34.2 saṃkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ //
AgniPur, 19, 11.1 hiraṇyākṣasutāḥ pañca śambaraḥ śakunistviti /
AgniPur, 19, 11.2 dvimūrdhā śaṅkurāryaś ca śatamāsan danoḥ sutāḥ //
Bodhicaryāvatāra
BoCA, 7, 44.2 munikarabodhitāmbujavinirgatasadvapuṣaḥ sugatasutā bhavanti sugatasya puraḥ kuśalaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 121.1 amī cāṣṭau sutās tasmād acireṇaiva durlabhāḥ /
BKŚS, 4, 121.2 labdhā mayā sutā ye 'sya prasādāl lokadhāriṇaḥ //
BKŚS, 6, 4.1 tataḥ sacivabhāryāṇāṃ tasminn eva dine sutāḥ /
BKŚS, 15, 50.1 nivartitavivāhās tu rājarājasutā iva /
Harivaṃśa
HV, 3, 55.1 bhṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ /
HV, 3, 75.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 7, 15.2 hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ //
HV, 7, 39.3 parameṣṭhisutās tāta merusāvarṇatāṃ gatāḥ //
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 13, 24.1 lokāḥ somapadā nāma marīcer yatra vai sutāḥ /
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 13, 62.1 hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta /
HV, 16, 5.1 kauśikasya sutās tāta śiṣyā gārgyasya bhārata /
HV, 21, 10.3 dṛḍhāyuś ca vanāyuś ca śatāyuś corvaśīsutāḥ //
HV, 23, 43.2 matinārasutāś cāsaṃs trayaḥ paramadhārmikāḥ //
HV, 23, 86.1 viśvāmitrasya tu sutā devarātādayaḥ smṛtāḥ /
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 27, 3.2 āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ //
HV, 27, 28.1 navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ /
HV, 28, 2.1 rājādhidevasya sutā jajñire vīryavattarāḥ /
HV, 28, 32.1 satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ /
HV, 28, 44.1 ariṣṭanemes tu sutā dharmo dharmabhṛd eva ca /
Kātyāyanasmṛti
KātySmṛ, 1, 362.1 mātṛṣvasṛsutāś caiva sodaryāsutamātulāḥ /
KātySmṛ, 1, 720.2 prāyo dāsīsutāḥ kuryur gavādigrahaṇaṃ ca yat //
KātySmṛ, 1, 859.1 utpanne caurase putre caturthāṃśaharāḥ sutāḥ /
KātySmṛ, 1, 888.2 bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //
Kūrmapurāṇa
KūPur, 1, 7, 39.2 tato 'sya jaghanāt pūrvamasurā jajñire sutāḥ //
KūPur, 1, 10, 29.2 skandaḥ sargo 'tha santāno budhaścaiṣāṃ sutāḥ smṛtāḥ //
KūPur, 1, 15, 9.1 marutvanto marutvatyāṃ vasavo 'ṣṭau vasoḥ sutāḥ /
KūPur, 1, 15, 17.2 vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ //
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 17, 19.1 kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
KūPur, 1, 18, 22.1 yasmānmama sutāḥ sarve bhavato māyayā dvija /
KūPur, 1, 19, 10.2 jyeṣṭhaḥ putraśatasyāpi daśa pañca ca tatsutāḥ //
KūPur, 1, 21, 2.2 śatāyuśca śrutāyuśca divyāścaivorvaśīsutāḥ //
KūPur, 1, 21, 12.2 sutāḥ śatajito 'pyāsaṃstrayaḥ paramadhārmikāḥ //
KūPur, 1, 23, 9.1 kaiśikasya sutaścediścaidyāstasyābhavan sutāḥ /
KūPur, 1, 23, 44.3 upamaṅgustathā maṅguranye ca bahavaḥ sutāḥ //
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
KūPur, 1, 23, 74.1 ye cānye vasudevasya vāsudevāgrajāḥ sutāḥ /
KūPur, 1, 23, 81.2 viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ //
KūPur, 1, 38, 16.1 śākadvīpeśvarasyātha havyasyāpyabhavan sutāḥ /
KūPur, 1, 38, 19.1 krauñcadvīpeśvarasyāpi sutā dyutimato 'bhavan /
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 1, 38, 24.1 plakṣadvīpeśvarasyāpi sapta medhātitheḥ sutāḥ /
KūPur, 1, 42, 2.2 sanandanādayastatra saṃsthitā brahmaṇaḥ sutāḥ //
KūPur, 1, 49, 9.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
Laṅkāvatārasūtra
LAS, 1, 12.1 bhaviṣyantyanāgate kāle buddhā buddhasutāśca ye /
LAS, 2, 11.1 pṛcchantu māṃ jinasutāstvaṃ ca pṛccha mahāmate /
LAS, 2, 62.2 saṃkrāntimasvabhāvatvaṃ buddhāḥ pāramitāsutāḥ //
Liṅgapurāṇa
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 38.1 śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ /
LiPur, 1, 65, 32.1 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ /
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 68, 3.2 sutāḥ śatajitaḥ khyātās trayaḥ paramakīrtayaḥ //
LiPur, 1, 68, 14.1 vṛṣaprabhṛtayaścānye tatsutāḥ puṇyakarmaṇaḥ /
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 69, 42.1 navograsenasya sutāsteṣāṃ kaṃsastu pūrvajaḥ /
LiPur, 1, 69, 65.1 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ /
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 200.1 tato'sya jaghanātpūrvamasurā jajñire sutāḥ /
LiPur, 1, 70, 214.2 manasvinastatastasya mānavā jajñire sutāḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 75, 33.2 evamabhyarcayantyeva sadārāḥ sasutā narāḥ //
Matsyapurāṇa
MPur, 5, 32.2 putrapautrasutāścaite surabhīgarbhasambhavāḥ //
MPur, 6, 20.2 svarbhānurvṛṣaparvā ca evamādyā danoḥ sutāḥ //
MPur, 6, 36.2 sāraso rajjuvālaśca bheruṇḍaścāpi tatsutāḥ //
MPur, 9, 10.1 vasiṣṭhasya sutāḥ sapta ye prajāpatayaḥ smṛtāḥ /
MPur, 9, 18.2 tāmasasya sutāḥ sarve daśa vaṃśavivardhanāḥ //
MPur, 9, 25.1 ruruprabhṛtayastadvaccākṣuṣasya sutā daśa /
MPur, 12, 26.2 jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ //
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 15, 16.2 pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ //
MPur, 21, 3.2 nāmataḥ karmataścaite sudaridrasya te sutāḥ //
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 34, 30.2 druhyoścaiva sutā bhojā anostu mlecchajātayaḥ //
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 44, 74.1 navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ /
MPur, 44, 79.1 śoṇāśvasya sutāḥ pañca śūrā raṇaviśāradāḥ /
MPur, 45, 19.2 tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ /
MPur, 47, 21.1 aśītiśca sahasrāṇi vāsudevasutāstathā /
MPur, 47, 179.1 kṛtārthamāgataṃ dṛṣṭvā kāvyaṃ sarve diteḥ sutāḥ /
MPur, 48, 10.1 anoścaiva sutā vīrās trayaḥ paramadhārmikāḥ /
MPur, 48, 30.2 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ /
MPur, 48, 78.2 ityete dīrghatamasā balerdattāḥ sutāstathā //
MPur, 48, 88.2 kauṣmāṇḍā gautamāścaiva smṛtāḥ kākṣīvataḥ sutāḥ //
MPur, 50, 49.1 devadattāḥ sutāḥ pañca pāṇḍorarthe 'bhijajñire /
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 50, 79.2 bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ //
MPur, 51, 32.2 tataḥ sutāstu sauvīryādgandharvairasurair hṛtāḥ //
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 70, 29.1 rājānaḥ svāminastulyāḥ sutā vāpi ca tatsamāḥ /
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 137, 34.1 iti parigaṇayanto diteḥ sutā hyavatasthurlavaṇārṇavopariṣṭāt /
MPur, 141, 15.3 prapitāmahāḥ smṛtā devāḥ pañcābdā brahmaṇaḥ sutāḥ //
MPur, 144, 85.2 tato varṣaśatasyānte alpaśiṣṭāḥ striyaḥ sutāḥ //
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 145, 84.2 īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai //
MPur, 145, 86.2 ṛṣikāṇāṃ sutā ye tu vijñeyā ṛṣiputrakāḥ //
MPur, 145, 91.1 īśvarāṇāṃ sutāstveṣāmṛṣayastānnibodhata /
MPur, 145, 117.2 ṛṣīkāṇāṃ sutā hyete ṛṣiputrāḥ śrutarṣayaḥ //
MPur, 146, 21.2 dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ //
MPur, 146, 22.2 nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ //
MPur, 146, 37.1 ekonapañcāśatkṛtā bhāgā vajreṇa te sutāḥ /
MPur, 162, 38.1 saṃtrāsitāstena nṛsiṃharūpiṇā diteḥ sutāḥ pāvakatulyatejasā /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 107.1 ambaṣṭho māgadhaś caiva kṣattā ca kṣatriyāsutāḥ /
NāSmṛ, 2, 13, 18.2 arikthabhājas te sarve bījinām eva te sutāḥ //
Tantrākhyāyikā
TAkhy, 1, 553.2 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 11.2 skandaḥ svargo 'tha saṃtāno budhaś cānukramāt sutāḥ //
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 15, 137.1 kṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ //
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 6.1 ete danoḥ sutāḥ khyātā vipracittiś ca vīryavān //
ViPur, 1, 21, 10.2 siṃhikāyām athotpannā vipracitteḥ sutās tathā //
ViPur, 2, 1, 6.2 priyavratasutāḥ khyātās teṣāṃ nāmāni me śṛṇu //
ViPur, 2, 4, 48.2 muniśca dundubhiścaiva saptaite tatsutā mune //
ViPur, 2, 7, 13.1 dve koṭī tu jano loko yatra te brahmaṇaḥ sutāḥ /
ViPur, 2, 7, 34.3 tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ //
ViPur, 3, 1, 12.1 caitrakiṃpuruṣādyāśca sutāḥ svārociṣasya tu /
ViPur, 3, 1, 15.2 ajaḥ paraśudivyādyāstathottamamanoḥ sutāḥ //
ViPur, 3, 1, 23.1 balabandhuḥ susaṃbhāvyaḥ satyakādyāśca tatsutāḥ /
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 45.1 ūrugambhīrabudhnādyā manostasya sutā nṛpāḥ /
ViPur, 3, 2, 49.1 manuḥ saptarṣayo devā bhūpālāśca manoḥ sutāḥ /
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 24, 23.1 tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ //
ViPur, 5, 32, 3.2 saṃgrāmajitpradhānāstu śaibyāyāścābhavansutāḥ //
ViPur, 5, 32, 4.1 vṛkādyāśca sutā mādryāṃ gātravatpramukhānsutān /
ViPur, 5, 38, 92.2 rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam //
Viṣṇusmṛti
ViSmṛ, 6, 41.2 ādyau tu vitathe dāpyāvitarasya sutā api //
Yājñavalkyasmṛti
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 2, 53.2 ādyau tu vitathe dāpyāv itarasya sutā api //
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //
Śatakatraya
ŚTr, 3, 21.1 tuṅgaṃ veśma sutāḥ satām abhimatāḥ saṅkhyātigāḥ sampadaḥ kalyāṇī dayitā vayaś ca navam ityajñānamūḍho janaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 6.1 rājyaṃ sutāḥ kalatrāṇi śarīrāṇi sukhāni ca /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 29.1 tam adharme kṛtamatiṃ vilokya pitaraṃ sutāḥ /
BhāgPur, 3, 15, 12.2 mānasā me sutā yuṣmatpūrvajāḥ sanakādayaḥ /
BhāgPur, 4, 8, 1.3 naite gṛhān brahmasutā hy āvasannūrdhvaretasaḥ //
BhāgPur, 4, 13, 13.2 prātarmadhyandinaṃ sāyamiti hyāsanprabhāsutāḥ //
BhāgPur, 4, 13, 14.1 pradoṣo niśītho vyuṣṭa iti doṣāsutāstrayaḥ /
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 10, 1, 49.2 sutā me yadi jāyeranmṛtyurvā na mriyeta cet //
BhāgPur, 10, 4, 15.2 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ //
BhāgPur, 11, 1, 2.1 ye kopitāḥ subahu pāṇḍusutāḥ sapatnair durdyūtahelanakacagrahaṇādibhis tān /
Bhāratamañjarī
BhāMañj, 1, 544.1 rājño vicitravīryasya vayaṃ ca kṣetrajāḥ sutāḥ /
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 1, 859.2 kathāḥ pāṇḍusutāḥ svairaṃ papracchuḥ pṛthayā saha //
BhāMañj, 1, 1013.1 tato gandharvamāmantrya hṛṣṭāḥ pāṇḍusutā yayuḥ /
BhāMañj, 1, 1049.1 somadattasutāścaite bhūrirbhūriśravāḥ śalaḥ /
BhāMañj, 1, 1142.2 tejasvī veti te śakrā jātāḥ pāṇḍusutā bhuvi //
BhāMañj, 1, 1203.2 apūjayanpāṇḍusutāḥ prājyaratnāsanādibhiḥ //
BhāMañj, 12, 70.1 dhṛṣṭadyumnasutā dīptahemamālāvibhūṣitāḥ /
BhāMañj, 13, 1163.1 anicchatāṃ saṃtatiṃ ca jāyante bahavaḥ sutāḥ /
BhāMañj, 13, 1253.1 sutā moghavato rājñaḥ kāntāṃ moghavatīṃ yuvā /
BhāMañj, 13, 1336.1 śrutvaitadavadacchakraḥ sarve jīvantu te sutāḥ /
Garuḍapurāṇa
GarPur, 1, 4, 20.1 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasāḥ sutāḥ /
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 50.1 ete danoḥ sutāḥ khyātā vipracittiśca vīryavān /
GarPur, 1, 6, 53.2 siṃhikāyāṃ samutpannā vipracittisutāstathā //
GarPur, 1, 56, 5.1 vapuṣmāñchālmalasyeśastatsutā varṣanāmakāḥ /
GarPur, 1, 56, 13.1 muniśca dundubhiścaiva saptaite tatsutā hara /
GarPur, 1, 87, 1.2 caturdaśa manūnvakṣye tatsutāśca sukādikān /
GarPur, 1, 87, 1.3 manuḥ svāyambhuvaḥ pūrvam agnighrādyāśca tatsutāḥ //
GarPur, 1, 87, 28.1 karūṣaśca pṛṣadhraśca sudyumnaśca manoḥ sutāḥ /
GarPur, 1, 87, 51.2 mitravāhaḥ pravāhaśca dakṣaputramanoḥ sutāḥ //
GarPur, 1, 87, 60.3 tejasvī durlabhaścaiva bhautyasyaite manoḥ sutāḥ //
GarPur, 1, 111, 25.2 saddārakā hyadhanapāṇḍusutāḥ śrutā hi duḥkhaṃ vihāya punareva sukhaṃ prapannāḥ //
GarPur, 1, 138, 4.2 sutāstrayaśca sudyumnādutkalo vinato gayaḥ //
GarPur, 1, 138, 24.2 mucukundo 'mbarīṣaśca purukutsastrayaḥ sutāḥ //
GarPur, 1, 138, 38.1 tasya puttro daśarathaścatvārastatsutāḥ smṛtāḥ /
GarPur, 1, 139, 8.1 viśvāmitrād devarātamaducchandādayaḥ sutāḥ /
GarPur, 1, 139, 19.1 nahuṣasya sutāḥ khyātā yayāternṛpatestathā /
GarPur, 1, 139, 20.2 sahasrajit kroṣṭumanā raghuścaiva yadoḥ sutāḥ //
GarPur, 1, 140, 3.2 jaleyuḥ saṃtateyuśca raudrāśvasya sutā varāḥ //
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 27.1 bṛhadrathaśca pratyagraḥ satyādyāśca vasoḥ sutāḥ /
Hitopadeśa
Hitop, 4, 11.15 paśyato bakamūrkhasya nakulair bhakṣitāḥ sutāḥ //
Kathāsaritsāgara
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 7.1 kālena svargate tasminsabhārye te ca tatsutāḥ /
KSS, 2, 1, 43.1 atha tasyācirādrājño mantriṇāṃ jajñire sutāḥ /
KSS, 2, 5, 62.1 asti kaścidupāyo me yena syurbahavaḥ sutāḥ /
KSS, 2, 5, 86.2 vicintya guhasenaṃ te catvāro 'pi vaṇiksutāḥ //
KSS, 2, 5, 187.2 vaṇiksutāste catvāraḥ śiraḥsvābaddhaśāṭakāḥ //
KSS, 2, 5, 188.1 sārthavāhasutā ete kathaṃ dāsā bhavanti te /
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 5, 3, 137.1 tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ /
KSS, 6, 1, 125.1 aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.2 pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Tantrāloka
TĀ, 8, 94.1 manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ /
TĀ, 8, 95.1 tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 22.2 krītādayaḥ santi sutāstathāṣṭau icchāmi tasmāt sutam ekameva //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 14.1 durmukhatvaṃ tadā prāptā vasiṣṭhasya sutās tataḥ /
Haribhaktivilāsa
HBhVil, 2, 191.3 tasya sadyo bhavel lakṣmīr āyur vittaṃ sutāḥ sukham //
HBhVil, 4, 126.3 yaḥ snāyāt tasya hīyante tejaś cāyurdhanaṃ sutāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 30.1 catvāro me sutā rājan sabhāryā mātṛpūrvakāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 35.3 samastaṃ me 'sti yatkiṃcidrājyaṃ kośaḥ suhṛtsutāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 6.1 cāturvarṇyasutāḥ sarve bhojitāḥ saparicchadāḥ /
SkPur (Rkh), Revākhaṇḍa, 143, 15.1 agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /