Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 20, 14.1 te 'pi putrāḥ kṛśāśvasya prajāpatisutāsutāḥ /
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 24, 17.1 śrūyate hi purā śakro virocanasutāṃ nṛpa /
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 34, 19.1 ugreṇa tapasā yuktāṃ dadau śailavaraḥ sutām /
Rām, Bā, 34, 20.1 ete te śailarājasya sute lokanamaskṛte /
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 42, 3.2 śirasā dhārayiṣyāmi śailarājasutām aham //
Rām, Bā, 65, 17.2 vīryaśulketi bhagavan na dadāmi sutām aham //
Rām, Bā, 65, 27.2 sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham //
Rām, Bā, 66, 22.1 janakānāṃ kule kīrtim āhariṣyati me sutā /
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 67, 16.2 sampradānaṃ sutāyās tu rāghave kartum icchati //
Rām, Bā, 68, 18.2 yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha //
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 71, 5.3 sutādvayaṃ naraśreṣṭha patnyarthaṃ varayāmahe //
Rām, Bā, 71, 6.2 varayema sute rājaṃs tayor arthe mahātmanoḥ //
Rām, Bā, 71, 10.2 evaṃ bhavatu bhadraṃ vaḥ kuśadhvajasute ime /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 9, 16.1 krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute /
Rām, Ay, 10, 35.2 avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā //
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 89, 2.2 videharājasya sutāṃ rāmo rājīvalocanaḥ //
Rām, Ay, 96, 21.1 videharājasya sutā snuṣā daśarathasya ca /
Rām, Ay, 110, 27.2 ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā //
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Rām, Ār, 34, 13.1 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 64, 14.1 na ca tvayā vyathā kāryā janakasya sutāṃ prati /
Rām, Ki, 40, 47.2 manujapatisutāṃ yathā labhadhvaṃ tad adhiguṇaṃ puruṣārtham ārabhadhvam //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 22, 42.1 evaṃ saṃbhartsyamānā sā sītā surasutopamā /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 25, 5.2 janakasya sutām iṣṭāṃ snuṣāṃ daśarathasya ca //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 22, 43.2 videharājasya sutāṃ yaśasvinīṃ tato 'bravīt tāṃ bhava me vaśānugā //
Rām, Yu, 38, 34.1 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā /
Rām, Utt, 3, 3.2 dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm //
Rām, Utt, 3, 4.1 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā /
Rām, Utt, 4, 21.2 cintayitvā sutā dattā vidyutkeśāya rāghava //
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 12, 22.1 gandharvarājasya sutāṃ śailūṣasya mahātmanaḥ /
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 8.1 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ /
Rām, Utt, 78, 11.1 tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ /
Rām, Utt, 78, 18.2 prajāpatisutaṃ vākyam uvāca varadaḥ svayam //