Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
Lalitavistara
LalVis, 3, 49.2 paśyeta evāvadhikaṃ guṇānvitā dayā sutā sā jananī ca māyā //
Mahābhārata
MBh, 1, 9, 7.1 gatāyur eṣā kṛpaṇā gandharvāpsarasoḥ sutā /
MBh, 1, 57, 57.8 anapatyasya dāśasya sutā tatpriyakāmyayā /
MBh, 1, 57, 57.47 matsyayonau samutpannā sutā rājño bhaviṣyasi /
MBh, 1, 57, 68.78 satyaṃ mama sutā sā hi dāśarājena dhīmatā /
MBh, 1, 57, 69.13 adya dāśasutā kanyā na spṛśer mām anindite /
MBh, 1, 60, 66.11 analāyāḥ śukī putrī kadrvāstu surasā sutā //
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 68, 69.12 viśvāmitrasutā cāhaṃ vardhitā muninā nṛpa /
MBh, 1, 69, 43.8 viśvāmitrasutā ceyaṃ kaṇvena ca vivardhitā /
MBh, 1, 73, 10.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MBh, 1, 73, 32.2 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ //
MBh, 1, 76, 10.3 asurendrasutā subhru paraṃ kautūhalaṃ hi me /
MBh, 1, 96, 47.1 vivāhaṃ kārayiṣyantaṃ bhīṣmaṃ kāśipateḥ sutā /
MBh, 1, 99, 8.3 uktvā janmakulaṃ mahyaṃ nāsi dāśasuteti ca //
MBh, 1, 100, 6.2 bhayāt kāśisutā taṃ tu nāśaknod abhivīkṣitum //
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 105, 2.5 taṃ dṛṣṭvā sānavadyāṅgī kuntibhojasutā śubhā /
MBh, 1, 105, 4.2 viśrutā triṣu lokeṣu mādrī madrapateḥ sutā //
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 115, 1.3 madrarājasutā pāṇḍuṃ raho vacanam abravīt //
MBh, 1, 115, 5.1 yadi tvapatyasaṃtānaṃ kuntirājasutā mayi /
MBh, 1, 115, 15.4 tato rājasutā snātā śayane saṃviveśa ha //
MBh, 1, 116, 24.5 madrarājasutā kuntīm idaṃ vacanam abravīt //
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 126, 27.2 kuntibhojasutā mohaṃ vijñātārthā jagāma ha //
MBh, 1, 143, 19.23 kuntī rājasutā vākyaṃ bhīmasenam athābravīt /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 161, 20.1 ahaṃ hi tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 178, 16.4 pāñcālarājasya sutā sakhībhiḥ dṛṣṭvā dhanuḥkṣobham udārarūpā /
MBh, 1, 185, 22.2 pāñcālarājena sutā nisṛṣṭā svadharmadṛṣṭena yathānukāmam //
MBh, 1, 187, 9.3 yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi //
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 187, 23.2 pārthena vijitā caiṣā ratnabhūtā ca te sutā //
MBh, 1, 187, 24.4 nirjitā caiva pārthena ratnabhūtā ca te sutā //
MBh, 1, 188, 22.79 sutā mamādhvare kṛṣṇā sarvavedavidāṃ vara /
MBh, 1, 188, 22.99 pāñcālarājasya sutā drupadasya mahātmanaḥ /
MBh, 1, 189, 46.34 kṛṣṇā tava sutā rājan pañcabhiḥ pūrvasaṃbhavāt /
MBh, 1, 189, 47.1 drupadaiṣā hi sā jajñe sutā te devarūpiṇī /
MBh, 1, 199, 22.4 duryodhanasya mahiṣī kāśirājasutā tadā /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 2, 68, 43.1 suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ /
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 3, 57, 2.1 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ /
MBh, 3, 57, 6.2 nyavedayad bhīmasutā na ca tat pratyanandata //
MBh, 3, 60, 18.1 unmattavad bhīmasutā vilapantī tatas tataḥ /
MBh, 3, 61, 10.1 nābibhyat sā nṛpasutā bhaimī tatrātha kasyacit /
MBh, 3, 61, 95.1 dhyātvā ciraṃ bhīmasutā damayantī śucismitā /
MBh, 3, 61, 105.2 dadarśa sā bhīmasutā patim anveṣatī tadā //
MBh, 3, 65, 34.2 papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī //
MBh, 3, 66, 1.3 suteyaṃ tasya kalyāṇī damayantīti viśrutā //
MBh, 3, 67, 4.2 damayantī tava sutā bhartāram anuśocati //
MBh, 3, 83, 70.1 tapanasya sutā tatra triṣu lokeṣu viśrutā /
MBh, 3, 108, 8.1 tataḥ papāta gaganād gaṅgā himavataḥ sutā /
MBh, 3, 115, 14.3 dāsyāmyaśvasahasraṃ te mama bhāryā sutāstu te //
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 144, 6.2 rājan pāñcālarājasya suteyam asitekṣaṇā /
MBh, 3, 208, 1.3 tasyāpavasutā bhāryā prajās tasyāpi me śṛṇu //
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 208, 4.2 rāgād rāgeti yām āhur dvitīyāṅgirasaḥ sutā //
MBh, 3, 208, 5.2 tanutvāt sā sinīvālī tṛtīyāṅgirasaḥ sutā //
MBh, 3, 208, 7.2 mahāmatīti vikhyātā saptamī kathyate sutā //
MBh, 3, 211, 18.1 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā /
MBh, 3, 278, 4.2 kva gatābhūt suteyaṃ te kutaścaivāgatā nṛpa /
MBh, 3, 279, 9.3 kathaṃ tvanarhā vanavāsam āśrame sahiṣyate kleśam imaṃ sutā tava //
MBh, 3, 279, 10.2 sukhaṃ ca duḥkhaṃ ca bhavābhavātmakaṃ yadā vijānāti sutāham eva ca /
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 287, 23.1 vṛṣṇīnāṃ tvaṃ kule jātā śūrasya dayitā sutā /
MBh, 3, 288, 13.1 iyaṃ brahman mama sutā bālā sukhavivardhitā /
MBh, 4, 17, 3.1 pārthivasya sutā nāma kā nu jīveta mādṛśī /
MBh, 5, 49, 32.1 pāñcālasya sutā jajñe daivācca sa punaḥ pumān /
MBh, 5, 80, 2.1 sutā drupadarājasya svasitāyatamūrdhajā /
MBh, 5, 80, 21.1 sutā drupadarājasya vedimadhyāt samutthitā /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 113, 11.1 tasmāccaturṇāṃ vaṃśānāṃ sthāpayitrī sutā mama /
MBh, 5, 113, 12.2 kāṅkṣitā rūpato bālā sutā me pratigṛhyatām //
MBh, 5, 171, 4.2 uvāca vākyaṃ savrīḍā jyeṣṭhā kāśipateḥ sutā //
MBh, 5, 172, 19.1 tataḥ sā manyunāviṣṭā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 175, 15.2 dauhitrīyaṃ mama vibho kāśirājasutā śubhā /
MBh, 5, 175, 16.1 iyam ambeti vikhyātā jyeṣṭhā kāśipateḥ sutā /
MBh, 5, 176, 22.1 rāmeyaṃ mama dauhitrī kāśirājasutā prabho /
MBh, 5, 178, 5.1 bhīṣma kāṃ buddhim āsthāya kāśirājasutā tvayā /
MBh, 5, 179, 5.1 atadarhā mahābhāgā bhagīrathasutā nadī /
MBh, 5, 187, 38.2 patitā paridhāvantī punaḥ kāśipateḥ sutā //
MBh, 5, 188, 18.2 jyeṣṭhā kāśisutā rājan yamunām abhito nadīm //
MBh, 5, 192, 3.3 bhāryā coḍhā tvayā rājan daśārṇādhipateḥ sutā //
MBh, 5, 193, 36.2 drupadasya sutā rājan rājño jātā śikhaṇḍinī /
MBh, 6, 114, 90.1 tasya tanmatam ājñāya gaṅgā himavataḥ sutā /
MBh, 9, 53, 7.2 sutā dhṛtavratā sādhvī niyatā brahmacāriṇī //
MBh, 11, 22, 14.1 saiṣā mama sutā bālā vilapantī suduḥkhitā /
MBh, 11, 22, 15.2 yat sutā vidhavā bālā snuṣāśca nihateśvarāḥ //
MBh, 12, 30, 11.2 abravīt paramaprītaḥ suteyaṃ varavarṇinī //
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 13, 2, 20.2 duryodhanasutā yādṛg abhavad varavarṇinī //
MBh, 13, 2, 55.1 sā tu rājasutā smṛtvā bhartur vacanam āditaḥ /
MBh, 13, 4, 7.1 kanyā jajñe sutā tasya vane nivasataḥ sataḥ /
MBh, 13, 14, 25.1 tam artham āvedya yad abravīnmāṃ vidyādharendrasya sutā bhṛśārtā /
MBh, 13, 19, 14.1 ṛṣistam āha deyā me sutā tubhyaṃ śṛṇuṣva me /
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
MBh, 13, 124, 4.2 sutā tārādhipasyeva prabhayā divam āgatā //
MBh, 13, 139, 7.2 pṛthivī kāśyapī jajñe sutā tasya mahātmanaḥ //
MBh, 14, 55, 12.1 tato gurusutā tasya padmapatranibhekṣaṇā /
MBh, 14, 65, 14.1 tataḥ kṛṣṇaṃ samāsādya kuntī rājasutā tadā /
MBh, 14, 68, 15.1 utthāya tu punar dhairyāt tadā matsyapateḥ sutā /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 15, 1, 8.1 kuntibhojasutā caiva gāndhārīm anvavartata /
MBh, 15, 29, 13.2 kuntī rājasutā yatra vasatyasukhinī vane //
MBh, 15, 32, 12.1 iyaṃ ca rājño magadhādhipasya sutā jarāsaṃdha iti śrutasya /
MBh, 15, 32, 14.1 iyaṃ tu niṣṭaptasuvarṇagaurī rājño virāṭasya sutā saputrā /
Rāmāyaṇa
Rām, Bā, 10, 19.1 śāntā tava sutā rājan saha bhartrā viśāṃpate /
Rām, Bā, 34, 14.1 tasyāṃ gaṅgeyam abhavaj jyeṣṭhā himavataḥ sutā /
Rām, Bā, 41, 22.1 iyaṃ haimavatī gaṅgā jyeṣṭhā himavataḥ sutā /
Rām, Bā, 66, 22.1 janakānāṃ kule kīrtim āhariṣyati me sutā /
Rām, Bā, 66, 23.2 sītā prāṇair bahumatā deyā rāmāya me sutā //
Rām, Bā, 67, 8.1 seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ /
Rām, Bā, 72, 17.2 iyaṃ sītā mama sutā sahadharmacarī tava /
Rām, Ay, 10, 35.2 avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā //
Rām, Ay, 28, 4.1 sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā /
Rām, Ay, 60, 8.2 videharājasya sutā tathā sītā tapasvinī /
Rām, Ay, 82, 11.1 videharājasya sutā sītā ca priyadarśanā /
Rām, Ay, 96, 21.1 videharājasya sutā snuṣā daśarathasya ca /
Rām, Ay, 110, 27.2 ahaṃ kilotthitā bhittvā jagatīṃ nṛpateḥ sutā //
Rām, Ār, 13, 20.2 śukī natāṃ vijajñe tu natāyā vinatā sutā //
Rām, Su, 12, 47.2 rāmasya dayitā bhāryā janakasya sutā satī //
Rām, Su, 14, 15.2 sutā janakarājasya sītā bhartṛdṛḍhavratā //
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Utt, 4, 21.2 cintayitvā sutā dattā vidyutkeśāya rāghava //
Rām, Utt, 17, 27.2 tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā //
Rām, Utt, 48, 8.2 janakasya sutā rājñaḥ svāgataṃ te pativrate //
Rām, Utt, 48, 18.1 snuṣā daśarathasyaiṣā janakasya sutā satī /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Saundarānanda
SaundĀ, 8, 44.1 śvapacaṃ kila senajitsutā cakame mīnaripuṃ kumudvatī /
Agnipurāṇa
AgniPur, 12, 40.2 bāṇo balisutastasya sutoṣā śoṇitaṃ puraṃ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 25.2 grāmaṇīs tasya kanyeyaṃ sutā surasamañjarī //
BKŚS, 3, 119.2 sutā dattā mayā tubhyam upayacchasva tām iti //
BKŚS, 4, 86.2 utpannolkeva saṃdhyāyāṃ sutā locanadurbhagā //
BKŚS, 10, 154.2 upāgacchaṃ muhūrtāc ca tām evāryasutāgatā //
BKŚS, 12, 41.2 brahmann akṛtadāro 'smi sutā me dīyatām iti //
BKŚS, 14, 30.1 atha yāte kvacit kāle mātaṅgādhipateḥ sutā /
BKŚS, 14, 83.2 yāsau vegavatī sāhaṃ tasya vegavataḥ sutā //
BKŚS, 15, 16.1 astu vāsavadattāyāḥ sutā vegavataḥ sutā /
BKŚS, 15, 16.1 astu vāsavadattāyāḥ sutā vegavataḥ sutā /
BKŚS, 16, 82.2 tasya gandharvadatteti sutā trailokyasundarī //
BKŚS, 18, 331.2 tena dattāni vadatā vadhūs tvaṃ me suteti ca //
BKŚS, 18, 546.2 hariṇā suprabhādiṣṭā gandharvādhipateḥ sutā //
BKŚS, 18, 557.1 anurodhāc ca tenāsyām ekaiva janitā sutā /
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
BKŚS, 19, 59.1 tataḥ prāk pratibuddhaṃ mām apṛcchat suprabhāsutā /
BKŚS, 19, 61.2 bharadvājasutākhyātum upākrāmata vṛttakam //
BKŚS, 19, 174.1 sutā nalinikā nāma nṛpates tasya tādṛśī /
BKŚS, 20, 111.1 sutājinavatī nāma caṇḍasiṃhasya kanyakā /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 177.2 sutā vā vyavahāro vā yuddhaṃ vā dīyatām iti //
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 21, 132.1 tasya tasyāṃ ca bhāryāyāṃ kālarātrisamā sutā /
BKŚS, 21, 167.1 dhanaṃ me dhanadasyeva saiva caikā sutā yataḥ /
BKŚS, 22, 284.1 akasmād bhrāntir ambāyāḥ kathaṃ tava sutā satī /
BKŚS, 25, 37.1 tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā /
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
Daśakumāracarita
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
Harivaṃśa
HV, 3, 71.1 svarbhānos tu prabhā kanyā pulomnas tu śacī sutā /
HV, 9, 84.1 tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
HV, 13, 40.2 matsyayonau anupamā rājñas tasya vasoḥ sutā //
HV, 19, 24.1 athainaṃ saṃnatir dhīrā devalasya sutā tadā /
HV, 23, 36.2 lomapāda iti khyāto yasya śāntā sutābhavat //
Harṣacarita
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Kāmasūtra
KāSū, 1, 3, 18.1 yogajñā rājaputrī ca mahāmātrasutā tathā /
Kūrmapurāṇa
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 18, 4.1 cyavanasya sutā patnī naidhruvasya mahātmanaḥ /
KūPur, 1, 18, 8.1 tṛṇabindoḥ sutā viprā nāmnā tvilavilā smṛtā /
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
Liṅgapurāṇa
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 69, 43.1 devakasya sutā patnī vasudevasya dhīmataḥ /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
Matsyapurāṇa
MPur, 5, 24.2 manoharā dharātputrānavāpātha hareḥ sutā //
MPur, 11, 3.1 raivatasya sutā rājñī revataṃ suṣuve sutam /
MPur, 13, 11.1 saṃharantī kimuktāsau sutā vā brahmasūnunā /
MPur, 25, 18.1 devayānī ca dayitā sutā tasya mahātmanaḥ /
MPur, 27, 10.2 sutāhaṃ stūyamānasya dadato na tu gṛhṇataḥ //
MPur, 27, 34.1 sutāhaṃ stūyamānasya dadato 'pratigṛhṇataḥ /
MPur, 30, 11.3 asurendrasutā subhūḥ paraṃ kautūhalaṃ hi me //
MPur, 48, 95.1 lomapāda iti khyātastasya śāntā sutābhavat /
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 154, 60.2 śaṃkarasyābhavatpatnī satī dakṣasutā tu yā //
MPur, 154, 109.2 himaśailasutā devī svayaṃpūrvikayā tataḥ //
MPur, 154, 397.1 jayatyasau dhanyataro himācalastadāśrayaṃ yasya sutā tapasyati /
MPur, 154, 415.2 varastasyāpi cāhūya sutā deyā hyayācataḥ //
MPur, 154, 500.2 tato bahutithe kāle sutakāmā gireḥ sutā //
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 158, 6.3 śaṃkarasyāsmi dayitā sutā tuhinabhūbhṛtaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 5, 28, 4.2 madrarājasutā cānyā suśīlā śīlamaṇḍanā //
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
ViPur, 5, 32, 17.1 bāṇasya mantrī kumbhāṇḍaḥ citralekhā ca tatsutā /
Abhidhānacintāmaṇi
AbhCint, 2, 90.1 sutā jayantī tavīṣī tāviṣyuccaiḥśravā hayaḥ /
Bhāratamañjarī
BhāMañj, 1, 238.2 kathayaitatkathaṃ tasya sutā tvaṃ brahmacāriṇaḥ //
BhāMañj, 1, 249.2 sāpatnye vasudhāvadhvā yogyā rājñaḥ sutā hyasi //
BhāMañj, 1, 317.2 vṛṣaparvāṇamabhyetya sutā vṛttāntamabhyadhāt //
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 582.2 iti śrutvā vacaḥ kuntyā madrarājasutāvadat //
BhāMañj, 1, 1143.2 kṛṣṇā tava sutā rājannatra mā vimatiṃ kṛthāḥ //
BhāMañj, 5, 435.1 so 'bravīdarthitastena śulkadeyāsti me sutā /
BhāMañj, 13, 947.1 kathaṃ tava sutā deva ghore karmaṇi madvidhā /
BhāMañj, 16, 4.1 api putraḥ sutā vāsyā bhaviṣyati munīśvarāḥ /
BhāMañj, 17, 12.2 rājanpāñcālarājasya suteyaṃ patitā bhuvi //
BhāMañj, 19, 24.2 ahaṃ vṛttiṃ vidhāsyāmi prajānāṃ tvatsutā satī //
Garuḍapurāṇa
GarPur, 1, 132, 17.1 kanyāṃ ca yuvatīṃ dṛṣṭvā kasmai deyā sutā mayā /
GarPur, 1, 138, 16.1 raivato revatasyāpi raivatādrevatī sutā /
GarPur, 1, 138, 51.2 sīradhvajo hrasvaromṇaḥ tasya sītābhavatsutā //
Kathāsaritsāgara
KSS, 1, 4, 4.2 upavarṣasutā seyamupakośeti so 'bravīt //
KSS, 1, 7, 60.1 kṛtavidyaṃ ca taṃ tatra dadarśa nṛpateḥ sutā /
KSS, 1, 7, 71.1 sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
KSS, 1, 7, 101.1 tacchrutvā śāpabhītena rājñā tasmai nijā sutā /
KSS, 2, 2, 50.1 aṅgulīyaṃ viṣaghnaṃ ca sāsmai daityasutā dadau /
KSS, 2, 2, 92.2 tadehi tatra gacchāvo yatra rājasutā gatā //
KSS, 2, 2, 110.2 pracchannaṃ bhāvanikayā ninye rājasutā bahiḥ //
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 2, 183.2 putra rājñaḥ sutāstyasya śūrasenasya kanyakā //
KSS, 3, 1, 53.2 nananda sa vaṇiksā ca tatsutā prāptasatpatiḥ //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 4, 166.2 kathaṃ rājasutānena hanyate mayi jīvati //
KSS, 3, 4, 263.1 tato vimanasā rājñā bhūyo 'pyetena sā sutā /
KSS, 3, 5, 17.2 pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā //
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 4, 1, 74.1 tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā /
KSS, 4, 2, 136.2 sutā manovatī nāma kanyā prāṇādhikapriyā //
KSS, 4, 2, 141.1 yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate /
KSS, 5, 1, 27.1 tat kasmai dīyate hyeṣā mayā nṛpataye sutā /
KSS, 5, 1, 78.1 tataśca sā rājasutā janakaṃ nijagāda tam /
KSS, 5, 1, 155.1 asti tarhi sutā kanyā vinayasvāminīti me /
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 3, 215.1 jagāda ca mahābhāga sutā yakṣapateraham /
KSS, 5, 3, 275.1 yā tatra kanakarekhā rājasutā subhaga vardhamānapure /
KSS, 5, 3, 277.1 yā tadanu bindurekhā rājasutā tatra dānavānītā /
KSS, 6, 2, 3.1 jajñe ca tasyā nacirād ananyasadṛśī sutā /
Mukundamālā
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Skandapurāṇa
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 11, 22.2 kanyā bhavitrī śailendra sutā te varavarṇinī /
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 25, 24.1 tato marutsutā caiva ubhābhyāmapi coditā /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 85.1 tatpatnī cāpi sañjātā gorāṣṭrādhipateḥ sutā /
Kokilasaṃdeśa
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 12.2 rāvaṇāya sutā dattā pūjayitvā vidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 53.2 ātmānaṃ bhasmasātkṛtvā prāleyādrestataḥ sutā //