Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Maitrāyaṇīsaṃhitā
MS, 1, 3, 1, 2.6 sumnāyuvaḥ sumnyāya sumnaṃ dhatta //
Taittirīyasaṃhitā
TS, 2, 1, 11, 4.2 yajño devānām praty eti sumnam ādityāso bhavatā mṛḍayantaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 4.1 yajño devānāṃ pratyeti sumnam ādityāso bhavatā mṛḍayantaḥ /
VSM, 12, 26.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
Ṛgveda
ṚV, 1, 43, 4.2 tacchaṃyoḥ sumnam īmahe //
ṚV, 1, 107, 1.1 yajño devānām praty eti sumnam ādityāso bhavatā mṛᄆayantaḥ /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 153, 2.2 anakti yad vāṃ vidatheṣu hotā sumnaṃ vāṃ sūrir vṛṣaṇāv iyakṣan //
ṚV, 2, 11, 16.1 bṛhanta in nu ye te tarutrokthebhir vā sumnam āvivāsān /
ṚV, 2, 19, 8.2 brahmaṇyanta indra te navīya iṣam ūrjaṃ sukṣitiṃ sumnam aśyuḥ //
ṚV, 2, 20, 1.2 vipanyavo dīdhyato manīṣā sumnam iyakṣantas tvāvato nṝn //
ṚV, 2, 23, 8.2 bṛhaspate devanido ni barhaya mā durevā uttaraṃ sumnam un naśan //
ṚV, 2, 33, 6.2 ghṛṇīva cchāyām arapā aśīyā vivāseyaṃ rudrasya sumnam //
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 42, 6.2 adhā te sumnam īmahe //
ṚV, 3, 57, 2.2 viśve yad asyāṃ raṇayanta devāḥ pra vo 'tra vasavaḥ sumnam aśyām //
ṚV, 4, 41, 1.1 indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā /
ṚV, 4, 53, 2.2 vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam //
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 67, 2.2 dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā //
ṚV, 6, 4, 8.2 tā sūribhyo gṛṇate rāsi sumnam madema śatahimāḥ suvīrāḥ //
ṚV, 6, 22, 4.1 tan no vi voco yadi te purā cij jaritāra ānaśuḥ sumnam indra /
ṚV, 6, 26, 7.1 ahaṃ cana tat sūribhir ānaśyāṃ tava jyāya indra sumnam ojaḥ /
ṚV, 6, 53, 9.2 tasyās te sumnam īmahe //
ṚV, 6, 60, 11.1 ya iddha āvivāsati sumnam indrasya martyaḥ /
ṚV, 6, 70, 4.2 urvī pṛthvī hotṛvūrye purohite te id viprā īᄆate sumnam iṣṭaye //
ṚV, 8, 5, 27.2 gṛṇantaḥ sumnam īmahe //
ṚV, 8, 7, 15.1 etāvataś cid eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 16, 12.2 acchā ca naḥ sumnaṃ neṣi //
ṚV, 8, 18, 1.1 idaṃ ha nūnam eṣāṃ sumnam bhikṣeta martyaḥ /
ṚV, 8, 19, 4.2 sa no mitrasya varuṇasya so apām ā sumnaṃ yakṣate divi //
ṚV, 8, 46, 18.2 yajñam mahiṣvaṇīnāṃ sumnaṃ tuviṣvaṇīnām prādhvare //
ṚV, 8, 75, 16.2 adhā te sumnam īmahe //
ṚV, 8, 98, 11.2 adhā te sumnam īmahe //
ṚV, 9, 78, 3.2 tā īṃ hinvanti harmyasya sakṣaṇiṃ yācante sumnam pavamānam akṣitam //
ṚV, 10, 36, 6.1 divispṛśaṃ yajñam asmākam aśvinā jīrādhvaraṃ kṛṇutaṃ sumnam iṣṭaye /
ṚV, 10, 40, 7.2 yuvo rarāvā pari sakhyam āsate yuvor aham avasā sumnam ā cake //
ṚV, 10, 45, 9.2 pra taṃ naya prataraṃ vasyo acchābhi sumnaṃ devabhaktaṃ yaviṣṭha //
ṚV, 10, 50, 3.1 ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyam iyakṣān /