Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 20.1 kāmbojaviṣaye jātair vāhlīkaiś ca hayottamaiḥ /
Rām, Bā, 6, 20.2 vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ //
Rām, Bā, 13, 24.2 śāmitre tu hayas tatra tathā jalacarāś ca ye //
Rām, Bā, 13, 26.1 kausalyā taṃ hayaṃ tatra paricarya samantataḥ /
Rām, Bā, 13, 28.1 hotādhvaryus tathodgātā hayena samayojayan /
Rām, Bā, 13, 31.1 hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ /
Rām, Bā, 17, 18.1 yadā hi hayam ārūḍho mṛgayāṃ yāti rāghavaḥ /
Rām, Bā, 38, 9.2 hartāraṃ jahi kākutstha hayaś caivopanīyatām //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 39, 24.2 hayaṃ ca tasya devasya carantam avidūrataḥ //
Rām, Bā, 40, 11.2 pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ //
Rām, Bā, 40, 14.1 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 42, 9.1 vimānair nagarākārair hayair gajavarais tathā /
Rām, Bā, 44, 24.1 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham /
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Ay, 12, 15.1 sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ /
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 16, 36.1 gacchantu caivānayituṃ dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 16, 39.1 evaṃ bhavatu yāsyanti dūtāḥ śīghrajavair hayaiḥ /
Rām, Ay, 23, 14.1 caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 35, 35.2 vrajato 'pi hayāñ śīghraṃ codayāmāsa sārathiḥ //
Rām, Ay, 41, 23.1 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ /
Rām, Ay, 43, 3.2 paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ //
Rām, Ay, 43, 10.1 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ /
Rām, Ay, 44, 6.2 uktvā tam iṅgudīvṛkṣaṃ tadopayayatur hayaiḥ //
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 62, 3.1 tacchīghraṃ javanā dūtā gacchantu tvaritair hayaiḥ /
Rām, Ay, 62, 6.1 puraṃ rājagṛhaṃ gatvā śīghraṃ śīghrajavair hayaiḥ /
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 2.2 adhiruhya hayair yuktān rathān sūryarathopamān //
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ay, 87, 11.2 hayaiḥ samantād ākīrṇaṃ makarair iva sāgaram //
Rām, Ay, 95, 37.1 hayair anye gajair anye rathair anye svalaṃkṛtaiḥ /
Rām, Ay, 105, 20.1 yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ay, 106, 22.1 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ /
Rām, Ay, 109, 3.2 hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam //
Rām, Ār, 4, 11.2 ye hayāḥ puruhūtasya purā śakrasya naḥ śrutāḥ /
Rām, Ār, 27, 27.1 tato 'sya yugam ekena caturbhiś caturo hayān /
Rām, Ki, 14, 20.1 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ /
Rām, Su, 3, 36.1 rathair yānair vimānaiśca tathā gajahayaiḥ śubhaiḥ /
Rām, Su, 5, 5.2 upasthitam asaṃhāryair hayaiḥ syandanayāyibhiḥ //
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Rām, Su, 20, 3.2 dravato mārgam āsādya hayān iva susārathiḥ //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Yu, 24, 25.2 hayānāṃ heṣamāṇānāṃ śṛṇu tūryadhvaniṃ yathā //
Rām, Yu, 24, 36.1 girivaram abhito 'nuvartamāno haya iva maṇḍalam āśu yaḥ karoti /
Rām, Yu, 28, 16.2 hayānām ayute dve ca sāgrakoṭī ca rakṣasām //
Rām, Yu, 33, 2.1 te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ /
Rām, Yu, 33, 43.2 apaviddhaśca bhinnaśca rathaiḥ sāṃgrāmikair hayaiḥ //
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Rām, Yu, 34, 27.2 rāvaṇer nijaghānāśu sārathiṃ ca hayān api //
Rām, Yu, 41, 27.1 hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ /
Rām, Yu, 43, 6.2 akasmād dainyam āgacchaddhayānāṃ rathavāhinām //
Rām, Yu, 45, 25.1 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam /
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 45, 38.2 sā nanāśa muhūrtena same ca skhalitā hayāḥ //
Rām, Yu, 46, 35.2 prajaghāna hayānnīlaḥ prahastasya manojavān //
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 57, 21.1 hayottamasamāyuktaṃ sarvāyudhasamākulam /
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Rām, Yu, 57, 56.2 hayena ca hayaṃ kecin nijaghnur vānarā raṇe //
Rām, Yu, 57, 56.2 hayena ca hayaṃ kecin nijaghnur vānarā raṇe //
Rām, Yu, 57, 60.1 tato hayaṃ mārutatulyavegam āruhya śaktiṃ niśitāṃ pragṛhya /
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 58, 30.1 hanūmāṃstu samutpatya hayāṃstriśirasastadā /
Rām, Yu, 59, 11.2 yukte hayasahasreṇa viśāle syandane sthitaḥ //
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Yu, 65, 18.1 tasya te rathasaṃyuktā hayā vikramavarjitāḥ /
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 77, 29.2 śaraiścaturbhiḥ saumitrir vivyādha caturo hayān //
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 77, 35.2 mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata //
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Yu, 85, 14.1 tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt /
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 93, 27.1 tato drutaṃ rāvaṇavākyacoditaḥ pracodayāmāsa hayān sa sārathiḥ /
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 95, 26.1 rāvaṇasya hayān rāmo hayān rāmasya rāvaṇaḥ /
Rām, Yu, 96, 8.2 caturbhiścaturo dīptān hayān pratyapasarpayat //
Rām, Yu, 96, 9.1 sa krodhavaśam āpanno hayānām apasarpaṇe /
Rām, Utt, 6, 40.1 syandanair vāraṇendraiśca hayaiśca girisaṃnibhaiḥ /
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Rām, Utt, 23, 32.1 tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ /
Rām, Utt, 23, 33.1 teṣāṃ varuṇasūnūnāṃ hatvā yodhān hayāṃśca tān /
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 29, 25.1 sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ /
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 82, 3.2 hayaṃ lakṣmaṇasampannaṃ vimokṣyāmi samādhinā //
Rām, Utt, 83, 1.2 hayaṃ lakṣmaṇasampannaṃ kṛṣṇasāraṃ mumoca ha //
Rām, Utt, 83, 9.2 lakṣmaṇenābhiguptā ca hayacaryā pravartitā //