Occurrences

Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Lalitavistara
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 83.12 viṃśatihayasahasrāṇi suvarṇālaṃkārasaṃchannāni sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 1, 20, 1.10 tataste taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam /
MBh, 1, 20, 10.4 tvam indrastvaṃ hayamukhastvaṃ śarastvaṃ jagatpatiḥ /
MBh, 1, 61, 47.1 dvitīyastu tatasteṣāṃ śrīmān harihayopamaḥ /
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 119, 43.27 te rathair nagarākārair deśajaiśca hayottamaiḥ /
MBh, 1, 128, 4.65 hayaughāṃśca gajaughāṃśca rathaughāṃśca samantataḥ /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 212, 1.338 tejobalajavopetai ratnair hayavarottamaiḥ /
MBh, 2, 4, 1.5 ime ca divijāḥ śvetā vīryavanto hayottamāḥ /
MBh, 2, 25, 6.1 tatra tittirikalmāṣānmaṇḍūkākṣān hayottamān /
MBh, 2, 58, 26.2 bahu vittaṃ parājaiṣīr bhrātṝṃśca sahayadvipān /
MBh, 3, 20, 5.2 paśya me hayasaṃyāne śikṣāṃ keśavanandana //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 69, 2.2 ekāhnā hayatattvajña manyase yadi bāhuka //
MBh, 3, 69, 16.2 tvam eva hayatattvajñaḥ kuśalaś cāsi bāhuka /
MBh, 3, 69, 18.2 atha paryapatan bhūmau jānubhis te hayottamāḥ //
MBh, 3, 69, 21.1 te codyamānā vidhinā bāhukena hayottamāḥ /
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 69, 23.2 vārṣṇeyaś cintayāmāsa bāhukasya hayajñatām //
MBh, 3, 69, 33.1 ṛtuparṇas tu rājendra bāhukasya hayajñatām /
MBh, 3, 69, 34.1 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 70, 17.1 tvatkṛte yātum icchāmi vidarbhān hayakovida /
MBh, 3, 70, 25.2 hayajñānasya lobhācca tathetyevābravīd vacaḥ //
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 73, 6.2 niśāmya ca hayajñasya liṅgāni punar āgamat //
MBh, 3, 76, 16.1 idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati /
MBh, 3, 105, 11.1 tatas te sāgarās tāta hṛtaṃ matvā hayottamam /
MBh, 3, 115, 17.3 labdhvā hayasahasraṃ tu tāṃśca dṛṣṭvā divaukasaḥ //
MBh, 3, 158, 24.1 tasya sarvaguṇopetā vimalākṣā hayottamāḥ /
MBh, 3, 164, 35.2 mātalir hayaśāstrajño yathāvad bhūridakṣiṇaḥ //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 4, 11, 3.1 ayaṃ hayān vīkṣati māmakān dṛḍhaṃ dhruvaṃ hayajño bhavitā vicakṣaṇaḥ /
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 4, 34, 4.1 sa labheyaṃ yadi tvanyaṃ hayayānavidaṃ naram /
MBh, 4, 34, 14.2 arjunasya tadānena saṃgṛhītā hayottamāḥ //
MBh, 4, 35, 5.2 ācacakṣe hayajñāne sairandhrī kauśalaṃ tava //
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 84, 6.1 ekavarṇaiḥ sukṛṣṇāṅgair bāhlijātair hayottamaiḥ /
MBh, 5, 114, 11.2 sa tvaṃ dadasva māṃ rājñe pratigṛhya hayottamān //
MBh, 5, 149, 20.2 divyair hayavarair yuktam agnikuṇḍāt samutthitaḥ //
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 5, 150, 21.1 te rathān rathinaḥ śreṣṭhā hayāṃśca hayakovidāḥ /
MBh, 5, 152, 9.1 kulīnā hayayonijñāḥ sārathye viniveśitāḥ /
MBh, 5, 152, 11.2 tau cāpi rathināṃ śreṣṭhau rathī ca hayavit tathā //
MBh, 5, 179, 11.2 tat kulīnena vīreṇa hayaśāstravidā nṛpa //
MBh, 6, 15, 26.3 gadāsimakarāvartaṃ hayagrāhaṃ gajākulam //
MBh, 6, 16, 22.2 hayaheṣitaśabdaiśca rathanemisvanaistathā //
MBh, 6, 42, 4.2 bherīmṛdaṅgamurajā hayakuñjaranisvanāḥ //
MBh, 6, 44, 20.1 hayair api hayārohāś cāmarāpīḍadhāribhiḥ /
MBh, 6, 44, 23.1 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 52, 20.1 hayaughāśca rathaughāśca tatra tatra viśāṃ pate /
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 15.1 gajārohā hayārohān pātayāṃcakrire tadā /
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 55, 58.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 67, 15.1 hayārohavarāścaiva tava putreṇa coditāḥ /
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 71, 23.2 hayārohā hayārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 23.2 hayārohā hayārohān rathinaścāpi sādinaḥ //
MBh, 6, 74, 32.1 śoṇitodaṃ rathāvartaṃ gajadvīpaṃ hayormiṇam /
MBh, 6, 77, 5.1 deśajāśca hayā rājan svārūḍhā hayasādibhiḥ /
MBh, 6, 83, 18.2 rathair anekasāhasraistathā hayapadātibhiḥ //
MBh, 6, 84, 6.2 patitānyuttamāṅgāni hayebhyo hayasādinām //
MBh, 6, 85, 30.1 nakulaḥ sahadevaśca hayānīkam abhidrutau /
MBh, 6, 86, 17.1 te tvadīyān samāsādya hayasaṃghānmahājavān /
MBh, 6, 86, 18.1 nipatadbhistathā taiśca hayasaṃghaiḥ parasparam /
MBh, 6, 86, 19.2 parasparavadhaṃ ghoraṃ cakruste hayasādinaḥ //
MBh, 6, 86, 20.2 ubhayor api saṃśāntā hayasaṃghāḥ samantataḥ //
MBh, 6, 86, 22.1 tataḥ kṣīṇe hayānīke kiṃciccheṣe ca bhārata /
MBh, 6, 89, 29.1 hayā hayān samāsādya preṣitā hayasādibhiḥ /
MBh, 6, 89, 38.1 tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ /
MBh, 6, 90, 42.2 hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ //
MBh, 6, 96, 5.1 rathinaṃ ca rathāt tūrṇaṃ hayapṛṣṭhācca sādinam /
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 99, 37.1 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ /
MBh, 6, 101, 11.1 tato duryodhano rājā śūrāṇāṃ hayasādinām /
MBh, 6, 101, 16.2 pratyaghnaṃstarasā vegaṃ samare hayasādinām //
MBh, 6, 101, 18.2 nyakṛntann uttamāṅgāni kāyebhyo hayasādinām //
MBh, 6, 101, 21.1 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha /
MBh, 6, 102, 48.1 adarśayad vāsudevo hayayāne paraṃ balam /
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 112, 128.2 pādātāścāpyadṛśyanta sāśvāḥ sahayasādinaḥ //
MBh, 7, 2, 34.3 patākinaṃ vātajavair hayottamair yuktaṃ samāsthāya yayau jayāya //
MBh, 7, 6, 3.1 prapakṣaḥ śakunisteṣāṃ pravarair hayasādibhiḥ /
MBh, 7, 10, 3.2 jaghāna hayarājaṃ yo yamunāvanavāsinam //
MBh, 7, 15, 5.1 hayaughāṃśca rathaughāṃśca gajaughāṃśca samantataḥ /
MBh, 7, 19, 60.1 hayaughāśca rathaughāśca naraughāśca nipātitāḥ /
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
MBh, 7, 22, 17.1 bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ /
MBh, 7, 22, 19.1 yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ /
MBh, 7, 22, 25.1 śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ /
MBh, 7, 22, 31.2 kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 38.2 ūhur aglānamanasaścekitānaṃ hayottamāḥ //
MBh, 7, 22, 39.1 indrāyudhasavarṇaistu kuntibhojo hayottamaiḥ /
MBh, 7, 22, 41.2 jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevam udāvahan //
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 44.2 tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 52.2 rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam //
MBh, 7, 22, 54.2 ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ //
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 22, 61.2 rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ /
MBh, 7, 31, 75.2 vipothitā hayagajapādatāḍitā bhṛśākulā rathakhuranemibhir hatāḥ //
MBh, 7, 35, 44.2 prātiṣṭhanta samutsṛjya tvarayanto hayadvipān //
MBh, 7, 45, 5.2 utsṛjyotsṛjya samiyustvarayanto hayadvipān //
MBh, 7, 69, 20.1 sārathiḥ pravaraḥ kṛṣṇaḥ śīghrāścāsya hayottamāḥ /
MBh, 7, 73, 7.2 droṇamegham anāvāryaṃ hayamārutacoditam //
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 73, 23.1 rathino hastiyantāro hayārohāḥ padātayaḥ /
MBh, 7, 74, 14.1 tatastasya rathaughasya madhyaṃ prāpya hayottamāḥ /
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 77, 22.1 ityevaṃ vādinau hṛṣṭau kṛṣṇau śvetān hayottamān /
MBh, 7, 79, 8.2 pārvatīyair nadījaiśca saindhavaiśca hayottamaiḥ //
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 91, 17.1 tam ūhuḥ sārather vaśyā valgamānā hayottamāḥ /
MBh, 7, 91, 18.1 āpatantaṃ rathaṃ taṃ tu śaṅkhavarṇair hayottamaiḥ /
MBh, 7, 92, 32.1 caturaśca hayodārāṃścaturbhiḥ parameṣubhiḥ /
MBh, 7, 95, 31.1 te pibanta ivākāśaṃ yuyudhānaṃ hayottamāḥ /
MBh, 7, 97, 26.2 tathā hayavarān rājannijaghne tatra sātyakiḥ //
MBh, 7, 102, 25.1 dharmarājavacaḥ śrutvā sārathir hayakovidaḥ /
MBh, 7, 102, 65.1 tam ūhur javanā dāntā vikurvāṇā hayottamāḥ /
MBh, 7, 102, 103.2 tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān //
MBh, 7, 107, 25.1 aśvān ṛśyasavarṇāṃstu haṃsavarṇair hayottamaiḥ /
MBh, 7, 116, 32.1 pariśrāntā hayāścāsya hayayantā ca mādhava /
MBh, 7, 120, 6.2 hayajñaścodayāmāsa jayadratharathaṃ prati //
MBh, 7, 120, 33.2 hastihastān hayagrīvā rathākṣāṃśca samantataḥ //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 122, 45.2 hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ //
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 131, 122.2 nāgendrahayayodhānāṃ śarīravyayasaṃbhavām //
MBh, 7, 146, 7.1 hastihastān hayagrīvān bāhūn api ca sāyudhān /
MBh, 7, 146, 25.3 tathā hayasahasraiśca tumulaṃ sarvato 'karot //
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 164, 82.1 kuñjarāṇāṃ ca patatāṃ hayaughānāṃ ca bhārata /
MBh, 7, 165, 59.1 nihatā hayabhūyiṣṭhāḥ saṃgrāme niśitaiḥ śaraiḥ /
MBh, 7, 167, 15.2 saṃchinnā nemiṣu gatā mṛditāśca hayadvipaiḥ //
MBh, 8, 7, 37.1 hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam /
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 17, 108.2 apaśyāma raṇe tatra bhrāmyamāṇān hayottamān //
MBh, 8, 17, 109.2 hayayodhān apaśyāma kañcukoṣṇīṣadhāriṇaḥ //
MBh, 8, 19, 46.2 rathāś ca rathibhiḥ sārdhaṃ hayāś ca hayasādibhiḥ //
MBh, 8, 22, 56.1 tathā śalyasamo nāsti hayayāne ha kaścana /
MBh, 8, 23, 47.2 vṛṇīmas tvāṃ hayāgryāṇāṃ yantāram iti saṃyuge //
MBh, 8, 24, 103.1 tathaiva vedāś caturo hayāgryā dharā saśailā ca ratho mahātman /
MBh, 8, 26, 4.3 uvāca rājan saṃgrāme saṃyacchantaṃ hayottamān //
MBh, 8, 34, 3.2 haṃsavarṇān hayāgryāṃs tān praiṣīd yatra vṛkodaram //
MBh, 8, 35, 38.1 evaṃ subalaputrasya trisāhasrān hayottamān /
MBh, 8, 36, 2.1 rathaughāś ca hayaughāś ca naraughāś ca samantataḥ /
MBh, 8, 36, 5.3 pattayaḥ pattisaṃghaiś ca hayasaṃghair hayās tathā //
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 9, 7, 26.1 hayānīkena mahatā saubalaścāpi saṃvṛtaḥ /
MBh, 9, 8, 5.1 hayaughān pādarakṣāṃśca rathinastatra śikṣitāḥ /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 24, 34.2 apakrānte tava sute hayapṛṣṭhaṃ samāśrite //
MBh, 9, 26, 29.3 sahadevaṃ tava suto hayapṛṣṭhagato 'bhyayāt //
MBh, 9, 27, 9.1 nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ /
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 9, 44, 14.1 uccaiḥśravā hayaśreṣṭho nāgarājaśca vāmanaḥ /
MBh, 10, 1, 18.1 te muhūrtaṃ tu viśramya labdhatoyair hayottamaiḥ /
MBh, 10, 7, 16.1 śvavarāhoṣṭrarūpāśca hayagomāyugomukhāḥ /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 326, 56.1 ahaṃ hayaśiro bhūtvā samudre paścimottare /
MBh, 12, 327, 81.1 taṃ devo darśayāmāsa kṛtvā hayaśiro mahat /
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 9.2 yat tad darśitavān brahmā devaṃ hayaśirodharam /
MBh, 12, 335, 53.1 etasminn antare rājan devo hayaśirodharaḥ /
MBh, 12, 335, 71.1 ārādhya tapasogreṇa devaṃ hayaśirodharam /
MBh, 12, 335, 72.1 etaddhayaśiro rājann ākhyānaṃ tava kīrtitam /
MBh, 14, 72, 10.2 didṛkṣūṇāṃ hayaṃ taṃ ca taṃ caiva hayasāriṇam //
MBh, 14, 72, 22.1 avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ /
MBh, 14, 74, 1.2 prāgjyotiṣam athābhyetya vyacarat sa hayottamaḥ /
MBh, 14, 77, 28.2 tvām āgataṃ ca saṃśrutya yuddhāya hayasāriṇam /
MBh, 14, 78, 17.2 grāhayāmāsa puruṣair hayaśikṣāviśāradaiḥ //
MBh, 14, 80, 9.1 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ /
MBh, 14, 84, 14.1 tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ /
MBh, 14, 89, 18.2 cārayitvā hayaśreṣṭham upāyāyād ṛte 'rjunam //
MBh, 15, 30, 10.1 mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
Manusmṛti
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
Rāmāyaṇa
Rām, Bā, 6, 20.1 kāmbojaviṣaye jātair vāhlīkaiś ca hayottamaiḥ /
Rām, Bā, 6, 20.2 vanāyujair nadījaiś ca pūrṇā harihayopamaiḥ //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 44, 24.1 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham /
Rām, Ay, 12, 15.1 sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ /
Rām, Ay, 34, 10.1 aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 41, 23.1 sūtas tataḥ saṃtvaritaḥ syandanaṃ tair hayottamaiḥ /
Rām, Ay, 43, 3.2 paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ //
Rām, Ay, 44, 8.1 sumantro 'py avatīryaiva mocayitvā hayottamān /
Rām, Ay, 46, 38.2 kathaṃ rathaṃ tvayā hīnaṃ pravakṣyanti hayottamāḥ //
Rām, Ay, 51, 2.1 anujñātaḥ sumantro 'tha yojayitvā hayottamān /
Rām, Ay, 82, 21.1 śūnyasaṃvaraṇārakṣām ayantritahayadvipām /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ay, 106, 22.1 yānapravaraghoṣaś ca snigdhaś ca hayaniḥsvanaḥ /
Rām, Ay, 109, 3.2 hayahastikarīṣaiś ca upamardaḥ kṛto bhṛśam //
Rām, Su, 15, 10.2 gajoṣṭrahayapādāśca nikhātaśiraso 'parāḥ //
Rām, Su, 15, 15.1 hayoṣṭrakharavaktrāśca rākṣasīr ghoradarśanāḥ /
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Rām, Yu, 45, 37.2 pratodo nyapataddhastāt sūtasya hayasādinaḥ //
Rām, Yu, 57, 21.1 hayottamasamāyuktaṃ sarvāyudhasamākulam /
Rām, Yu, 57, 62.1 dadṛśuśca mahātmānaṃ hayapṛṣṭhe pratiṣṭhitam /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 59, 11.2 yukte hayasahasreṇa viśāle syandane sthitaḥ //
Rām, Yu, 61, 53.2 hayānanaṃ brahmaśiraśca dīptaṃ dadarśa vaivasvatakiṃkarāṃśca //
Rām, Yu, 70, 42.2 sahayagajarathāṃ sarākṣasendrāṃ bhṛśam iṣubhir vinipātayāmi laṅkām //
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Utt, 7, 37.1 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ /
Rām, Utt, 63, 2.2 jagāma rathamukhyena hayayuktena bhāsvatā //
Rām, Utt, 83, 9.2 lakṣmaṇenābhiguptā ca hayacaryā pravartitā //
Saundarānanda
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
Agnipurāṇa
AgniPur, 12, 20.1 ariṣṭavṛṣabhaṃ hatvā keśinaṃ hayarūpiṇam /
Amarakośa
AKośa, 2, 510.2 vājivāhārvagandharvahayasaindhavasaptayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 5.2 āvṛto hayaśālābhiḥ svaṃ viveśa niveśanam //
Daśakumāracarita
DKCar, 1, 3, 10.2 tasminpatite tadavaśiṣṭasainikeṣu palāyiteṣu nānāvidhahayagajādivastujātamādāya paramānandasaṃbhṛto mantrī mamānekavidhāṃ saṃbhāvanāmakārṣīt //
Kumārasaṃbhava
KumSaṃ, 2, 47.1 uccair uccaiḥśravās tena hayaratnam ahāri ca /
Laṅkāvatārasūtra
LAS, 2, 132.56 śaśahayakharoṣṭraviṣāṇatulyā mahāmate sarvadharmāḥ /
LAS, 2, 138.17 śaśahayakharoṣṭraviṣāṇakeśoṇḍukaprakhyā mahāmate sarvadharmāḥ sadasatpakṣavigatāḥ /
Liṅgapurāṇa
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 56, 2.1 śatāraiś ca tribhiścakrairyuktaḥ śuklairhayottamaiḥ /
Matsyapurāṇa
MPur, 126, 49.2 sahāraistaistribhiścakrairyuktaḥ śuklairhayottamaiḥ //
MPur, 149, 3.1 hveṣatāṃ hayavṛndānāṃ rathanemisvanena ca /
MPur, 173, 24.2 anye hayagatāstatra gajaskandhagatāḥ pare //
MPur, 174, 9.2 yukto hayasahasreṇa manomārutaraṃhasā //
Meghadūta
Megh, Uttarameghaḥ, 13.1 patraśyāmā dinakarahayaspardhino yatra vāhāḥ śailodagrās tvam iva kariṇo vṛṣṭimantaḥ prabhedāt /
Suśrutasaṃhitā
Su, Sū., 45, 217.1 atha mūtrāṇi gomahiṣājāvigajahayakharoṣṭrāṇāṃ tīkṣṇānyuṣṇāni kaṭūni tiktāni lavaṇānurasāni laghūni śodhanāni kaphavātakṛmimedoviṣagulmārśaudarakuṣṭhaśophārocakapāṇḍurogaharāṇi hṛdyāni dīpanāni ca sāmānyataḥ //
Viṣṇupurāṇa
ViPur, 2, 4, 50.2 caturtho ratnaśailaśca svāhinī hayasaṃnibhaḥ //
ViPur, 4, 4, 20.1 nātidūre 'vasthitaṃ ca bhagavantam apaghane śaratkāle 'rkam iva tejobhir avanatamūrdham adhaścāśeṣadiśaścodbhāsayamānaṃ hayahartāraṃ kapilarṣim apaśyan //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
Śatakatraya
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 4, 19, 23.1 yāni rūpāṇi jagṛhe indro hayajihīrṣayā /
Bhāratamañjarī
BhāMañj, 1, 64.1 tataḥ puraṃdaraṃ stutvā hayārūḍhaṃ dadarśa tam /
BhāMañj, 1, 1148.2 pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam //
BhāMañj, 1, 1298.1 subhadrāpataye tasmai dāsīhayarathadvipaiḥ /
BhāMañj, 6, 374.1 sa gatvā vipulānīkāngāndhārānhayayodhinaḥ /
BhāMañj, 8, 195.1 jānubhirvasudhāṃ yāte tato hayacatuṣṭaye /
BhāMañj, 14, 173.2 hayānusārī babhrāma vasudhāmabdhimekhalām //
Garuḍapurāṇa
GarPur, 1, 34, 50.2 oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ //
GarPur, 1, 48, 11.2 pūrvadvāre mṛgendraṃ tu hayarājaṃ tu dakṣiṇe //
GarPur, 1, 139, 21.1 sahasrajitaḥ śatajittasmādvai hayahaihayau /
Hitopadeśa
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Kathāsaritsāgara
KSS, 3, 4, 93.1 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
Kālikāpurāṇa
KālPur, 55, 5.1 abhāve ca tathaivaiṣāṃ kadāciddhayahastinau /
Narmamālā
KṣNarm, 3, 33.2 merorarkahayollīḍhaśaṣpahemataṭabhramam //
Rasahṛdayatantra
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
Rasamañjarī
RMañj, 3, 24.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RMañj, 3, 33.1 vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake /
RMañj, 8, 11.1 dantairdantivarāhoṣṭragohayājakharodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 4, 115.1 hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /
Rasaratnasamuccaya
RRS, 1, 87.1 prathame rajasi snātāṃ hayārūḍhāṃ svalaṃkṛtām /
RRS, 2, 65.1 vaikrānteṣu ca tapteṣu hayamūtraṃ vinikṣipet /
RRS, 5, 17.1 maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ /
RRS, 10, 7.1 yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /
Rasaratnākara
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, R.kh., 5, 46.4 hayamūtre tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
RRĀ, R.kh., 8, 42.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 2, 20.3 hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //
RRĀ, V.kh., 2, 21.2 kulatthakodravakvāthahayamūtrasnuhīpayaḥ //
RRĀ, V.kh., 2, 24.1 muniśca hayamūtreṇa kaṣāyaṃ kārayecchubham /
RRĀ, V.kh., 2, 27.2 ruddhvā mūṣāṃ dhamed dārḍhyāt hayamūtre vinikṣipet //
RRĀ, V.kh., 2, 35.1 kulatthaṃ kodravaṃ piṣṭvā hayamūtrairviloḍayet /
RRĀ, V.kh., 2, 37.2 ityevaṃ saptadhā dhāmyaṃ hayamūtrair niṣecayet //
RRĀ, V.kh., 16, 42.2 vyāghrīkaṃdodare pacyād dolāyāṃ hayamūtrakaiḥ //
RRĀ, V.kh., 16, 69.1 tridinaṃ taptakhalve tu hayamūtreṇa saṃyutam /
Rasendracintāmaṇi
RCint, 7, 57.2 hayamūtrasya nirvāpācchuddhaḥ pratipuṭaṃ bhavet //
RCint, 7, 63.1 hayamūtreṇa tatsiñcettaptaṃ taptaṃ trisaptadhā /
Rasendracūḍāmaṇi
RCūM, 5, 101.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
Rasendrasārasaṃgraha
RSS, 1, 128.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RSS, 1, 135.1 vaikrāntaṃ vajravacchodhyaṃ dhmātaṃ taddhayamūtrake /
RSS, 1, 136.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ trisaptadhā //
Rasārṇava
RArṇ, 6, 83.1 kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /
RArṇ, 7, 121.1 maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 14.1 cārayet rajataṃ sūte hayamūtreṇa mardayet /
RArṇ, 17, 109.1 gajadantā hayanakhā meṣaśṛṅgaṃ ca sairibham /
Rājanighaṇṭu
RājNigh, Parp., 114.1 kātharā hayaparyāyaiḥ kātharāntaiḥ prakīrtitā /
Tantrāloka
TĀ, 21, 27.1 ciravighaṭite senāyugme yathāmilite punarhayagajanaraṃ svāṃ svāṃ jātiṃ rasādabhidhāvati /
Ānandakanda
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 24, 11.2 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet //
ĀK, 1, 24, 13.2 cārayedrajataṃ sūte hayamūtreṇa mardayet //
ĀK, 1, 26, 154.1 yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /
ĀK, 2, 3, 29.2 haridrāgolake kṣiptvā golaṃ hayapurīṣake //
ĀK, 2, 8, 58.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
ĀK, 2, 8, 60.2 eteṣāṃ hayamūtreṇa kaṣāyaṃ sādhitaṃ punaḥ //
ĀK, 2, 8, 61.1 jambīre kuliśaṃ kṣiptvā hayamūtraistryahaṃ pacet /
ĀK, 2, 8, 63.1 kulatthakodravakvāthaṃ hayamūtraṃ snuhīpayaḥ /
ĀK, 2, 8, 66.1 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
ĀK, 2, 8, 79.1 ruddhvā mūṣāṃ dhamedgāḍhaṃ hayamūtre vinikṣipet /
ĀK, 2, 8, 86.2 kulutthakodravaṃ piṣṭvā hayamūtre vilolayet //
ĀK, 2, 8, 89.1 ityevaṃ saptadhā dhmātaṃ hayamūtre niṣecayet /
ĀK, 2, 8, 182.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
Āryāsaptaśatī
Āsapt, 1, 15.2 madhuraṃ turaṅgavadanocitaṃ harir jayati hayamūrdhā //
Śyainikaśāstra
Śyainikaśāstra, 6, 22.1 śyenā yasyātha bahavastathaiva hayasādinaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 86.2 hayamūtreṇa tatsecyaṃ taptaṃ taptaṃ dvisaptadhā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.3 ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 6.0 vajram atra dvividhameva grāhyaṃ śreṣṭhatvāt hayamūtreṇa ghoṭakamūtreṇa //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 204.2 yā mṛttikā dagdhatuṣopalena śikhitrakairvā hayaladdinā ca /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 7.0 hayaladdinā aśvapurīṣena //
RRSBoṬ zu RRS, 10, 8.2, 12.0 laddiḥ hayaladdiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
Rasasaṃketakalikā
RSK, 4, 102.1 hayavego mayūrākṣo vārāhaśrutireva ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 64.2 hayaheṣitaśabdaiśca nārīṇāṃ nūpurasvanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 13.1 yantāraṃ ca surajyeṣṭhaṃ vedānkṛtvā hayottamān /
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 50, 20.1 so 'pi svargam avāpnoti hayārūḍho na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 7.2 indrāṇīṃ vāñchate pāpo hayaratnaṃ raverapi //
SkPur (Rkh), Revākhaṇḍa, 131, 20.1 akṛṣṇaḥ kṛṣṇatām amba kathaṃ gaccheddhayottamaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
Yogaratnākara
YRā, Dh., 311.2 hayamūtreṇa siñcet taptaṃ taptaṃ dvisaptadhā //