Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2558
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
damayantī tu tacchrutvā bhṛśaṃ śokaparāyaṇā / (1.2) Par.?
śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt // (1.3) Par.?
gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke / (2.1) Par.?
ābruvāṇā samīpasthā caritānyasya lakṣaya // (2.2) Par.?
yadā ca kiṃcit kuryāt sa kāraṇaṃ tatra bhāmini / (3.1) Par.?
tatra saṃceṣṭamānasya saṃlakṣyaṃ te viceṣṭitam // (3.2) Par.?
na cāsya pratibandhena deyo'gnir api bhāmini / (4.1) Par.?
yācate na jalaṃ deyaṃ samyag atvaramāṇayā // (4.2) Par.?
etat sarvaṃ samīkṣya tvaṃ caritaṃ me nivedaya / (5.1) Par.?
yaccānyadapi paśyethās taccākhyeyaṃ tvayā mama // (5.2) Par.?
damayantyaivam uktā sā jagāmāthāśu keśinī / (6.1) Par.?
niśāmya ca hayajñasya liṅgāni punar āgamat // (6.2) Par.?
sā tat sarvaṃ yathāvṛttaṃ damayantyai nyavedayat / (7.1) Par.?
nimittaṃ yat tadā dṛṣṭaṃ bāhuke divyamānuṣam // (7.2) Par.?
keśinyuvāca / (8.1) Par.?
dṛḍhaṃ śucyupacāro'sau na mayā mānuṣaḥ kvacit / (8.2) Par.?
dṛṣṭapūrvaḥ śruto vāpi damayanti tathāvidhaḥ // (8.3) Par.?
hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit / (9.1) Par.?
taṃ tu dṛṣṭvā yathāsaṅgam utsarpati yathāsukham / (9.2) Par.?
saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam // (9.3) Par.?
ṛtuparṇasya cārthāya bhojanīyam anekaśaḥ / (10.1) Par.?
preṣitaṃ tatra rājñā ca māṃsaṃ subahu pāśavam // (10.2) Par.?
tasya prakṣālanārthāya kumbhas tatropakalpitaḥ / (11.1) Par.?
sa tenāvekṣitaḥ kumbhaḥ pūrṇa evābhavat tadā // (11.2) Par.?
tataḥ prakṣālanaṃ kṛtvā samadhiśritya bāhukaḥ / (12.1) Par.?
tṛṇamuṣṭiṃ samādāya āvidhyainaṃ samādadhat // (12.2) Par.?
atha prajvalitas tatra sahasā havyavāhanaḥ / (13.1) Par.?
tad adbhutatamaṃ dṛṣṭvā vismitāham ihāgatā // (13.2) Par.?
anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā / (14.1) Par.?
yad agnim api saṃspṛśya naiva dahyatyasau śubhe // (14.2) Par.?
chandena codakaṃ tasya vahatyāvarjitaṃ drutam / (15.1) Par.?
atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham // (15.2) Par.?
yat sa puṣpāṇyupādāya hastābhyāṃ mamṛde śanaiḥ / (16.1) Par.?
mṛdyamānāni pāṇibhyāṃ tena puṣpāṇi tānyatha // (16.2) Par.?
bhūya eva sugandhīni hṛṣitāni bhavanti ca / (17.1) Par.?
etānyadbhutakalpāni dṛṣṭvāhaṃ drutam āgatā // (17.2) Par.?
bṛhadaśva uvāca / (18.1) Par.?
damayantī tu tacchrutvā puṇyaślokasya ceṣṭitam / (18.2) Par.?
amanyata nalaṃ prāptaṃ karmaceṣṭābhisūcitam // (18.3) Par.?
sā śaṅkamānā bhartāraṃ nalaṃ bāhukarūpiṇam / (19.1) Par.?
keśinīṃ ślakṣṇayā vācā rudatī punar abravīt // (19.2) Par.?
punar gaccha pramattasya bāhukasyopasaṃskṛtam / (20.1) Par.?
mahānasācchṛtaṃ māṃsaṃ samādāyaihi bhāmini // (20.2) Par.?
sā gatvā bāhuke vyagre tan māṃsam apakṛṣya ca / (21.1) Par.?
atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī / (21.2) Par.?
damayantyai tataḥ prādāt keśinī kurunandana // (21.3) Par.?
socitā nalasiddhasya māṃsasya bahuśaḥ purā / (22.1) Par.?
prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā // (22.2) Par.?
vaiklavyaṃ ca paraṃ gatvā prakṣālya ca mukhaṃ tataḥ / (23.1) Par.?
mithunaṃ preṣayāmāsa keśinyā saha bhārata // (23.2) Par.?
indrasenāṃ saha bhrātrā samabhijñāya bāhukaḥ / (24.1) Par.?
abhidrutya tato rājā pariṣvajyāṅkam ānayat // (24.2) Par.?
bāhukas tu samāsādya sutau surasutopamau / (25.1) Par.?
bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha // (25.2) Par.?
naiṣadho darśayitvā tu vikāram asakṛt tadā / (26.1) Par.?
utsṛjya sahasā putrau keśinīm idam abravīt // (26.2) Par.?
idaṃ susadṛśaṃ bhadre mithunaṃ mama putrayoḥ / (27.1) Par.?
tato dṛṣṭvaiva sahasā bāṣpam utsṛṣṭavān aham // (27.2) Par.?
bahuśaḥ saṃpatantīṃ tvāṃ janaḥ śaṅketa doṣataḥ / (28.1) Par.?
vayaṃ ca deśātithayo gaccha bhadre namo 'stu te // (28.2) Par.?
Duration=0.12839603424072 secs.