Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 208, 3.2 kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat /
MBh, 3, 80, 50.3 tenaiva prāpnuyāt prājño hayamedhaphalaṃ naraḥ //
MBh, 3, 80, 67.2 hayamedhasya yajñasya phalaṃ prāpnoti tatra vai //
MBh, 3, 80, 68.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet //
MBh, 3, 80, 90.2 tatra snātvā naravyāghra hayamedham avāpnuyāt //
MBh, 3, 80, 92.2 gamanād eva tasyāṃ hi hayamedham avāpnuyāt //
MBh, 3, 81, 14.2 koṭitīrtham upaspṛśya hayamedhaphalaṃ labhet /
MBh, 3, 82, 132.2 hayamedham avāpnoti śakralokaṃ ca gacchati //
MBh, 3, 88, 7.2 viṃśatiṃ sapta cāṣṭau ca hayamedhān upāharat //
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 121, 3.2 tarpayāmāsa somena hayamedheṣu saptasu //
MBh, 5, 13, 13.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
MBh, 12, 273, 56.2 brahmahatyā tataḥ śuddhiṃ hayamedhena labdhavān //
MBh, 12, 274, 23.3 hayamedhena yajate tatra yānti divaukasaḥ //
MBh, 14, 4, 22.1 ya īje hayamedhānāṃ śatena vidhivat prabhuḥ /
MBh, 14, 51, 46.2 vṛṣṇīṃśca punar āgaccher hayamedhe mamānagha //
MBh, 14, 71, 2.1 yathā kālaṃ bhavān vetti hayamedhasya tattvataḥ /
MBh, 14, 72, 3.1 hayaśca hayamedhārthaṃ svayaṃ sa brahmavādinā /
MBh, 14, 88, 10.2 kuru kāryāṇi kaunteya hayamedhārthasiddhaye //
Manusmṛti
ManuS, 11, 82.2 svam eno 'vabhṛthasnāto hayamedhe vimucyate //
Rāmāyaṇa
Rām, Bā, 11, 8.2 tadarthaṃ hayamedhena yakṣyāmīti matir mama //
Rām, Bā, 17, 1.1 nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ /
Rām, Utt, 50, 14.1 samṛddhair hayamedhaiśca iṣṭvā parapuraṃjayaḥ /
Rām, Utt, 75, 3.2 brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ //
Rām, Utt, 76, 21.1 puṇyena hayamedhena mām iṣṭvā pākaśāsanaḥ /
Rām, Utt, 77, 19.2 yajasva sumahābhāga hayamedhena pārthiva //
Rām, Utt, 81, 17.1 prīto 'smi hayamedhena bhaktyā ca dvijasattamāḥ /
Rām, Utt, 81, 20.1 nivṛtte hayamedhe tu gate cādarśanaṃ hare /
Rām, Utt, 83, 9.1 evaṃ suvihito yajño hayamedho 'bhyavartata /
Rām, Utt, 83, 10.1 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ /
Liṅgapurāṇa
LiPur, 1, 76, 17.2 hayamedhāyutaṃ kṛtvā yatpuṇyaṃ tad avāpya saḥ //
Viṣṇupurāṇa
ViPur, 4, 4, 16.1 atrāntare ca sagaro hayamedham ārabhata //
Yājñavalkyasmṛti
YāSmṛ, 1, 181.1 sarvān kāmān avāpnoti hayamedhaphalaṃ tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 4, 19, 1.2 athādīkṣata rājā tu hayamedhaśatena saḥ /
BhāgPur, 4, 20, 2.2 eṣa te 'kārṣīdbhaṅgaṃ hayamedhaśatasya ha /
Bhāratamañjarī
BhāMañj, 13, 177.2 yajasva hayamedhena mithyā yadi viśaṅkase //
BhāMañj, 13, 672.2 mucyante sarvapāpebhyo hayamedhena bhūmipāḥ //
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
Garuḍapurāṇa
GarPur, 1, 5, 35.1 īje kadācidyajñena hayamedhena dakṣakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 18.2 kṛtvābhiṣekavidhinā hayamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 210, 6.1 tatra tīrthe naraḥ snātvā hayamedhaphalaṃ labhet //