Occurrences

Vasiṣṭhadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Skandapurāṇa
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vasiṣṭhadharmasūtra
VasDhS, 16, 25.1 steyahāravināśanaṃ ca //
Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 60.0 manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 67, 14.8 yau tau jātau susaṃśliṣṭau madhye hāravilakṣitau /
MBh, 1, 110, 36.4 mukuṭaṃ hārasūtraṃ ca kaṭibandhaṃ tathaiva ca /
MBh, 1, 126, 36.5 samaulihārakeyūraiḥ sahastābharaṇāṅgadaiḥ /
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 212, 1.298 kirīṭāṅgadahārādyair hastābharaṇakuṇḍalaiḥ /
MBh, 2, 53, 22.3 maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ //
MBh, 5, 124, 10.1 candanāgarudigdheṣu hāraniṣkadhareṣu ca /
MBh, 11, 17, 4.1 sugūḍhajatru vipulaṃ hāraniṣkaniṣevitam /
MBh, 12, 326, 5.2 mayūragrīvavarṇābho muktāhāranibhaḥ kvacit //
MBh, 13, 14, 90.2 ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ //
Rāmāyaṇa
Rām, Su, 1, 24.1 hāranūpurakeyūrapārihāryadharāḥ striyaḥ /
Rām, Su, 7, 43.1 muktāhāravṛtāścānyāḥ kāścit prasrastavāsasaḥ /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Su, 18, 35.2 kanakavimalahārabhūṣitāṅgī vihara mayā saha bhīru kānanāni //
Rām, Utt, 7, 50.1 tadāmbaraṃ vigalitahārakuṇḍalair niśācarair nīlabalāhakopamaiḥ /
Rām, Utt, 8, 12.1 sā tasyorasi vistīrṇe hārabhāsāvabhāsite /
Saundarānanda
SaundĀ, 4, 19.1 sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām /
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
Saṅghabhedavastu
SBhedaV, 1, 96.1 te vayaṃ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktā yataś ca pṛthivīrasam kavaḍīkārahāropakrameṇa paribhuktā tato asmākam kharatvaṃ gurutvaṃ ca kāye 'vakrāntam yāsau śubhā varṇanibhā sāntarhitā andhakāraṃ loke prādurbhūtam //
Amarakośa
AKośa, 2, 367.2 cūḍāmaṇiḥ śiroratnaṃ taralo hāramadhyagaḥ //
AKośa, 2, 370.2 hārabhedā yaṣṭibhedādgucchagucchārdhagostanāḥ //
Bodhicaryāvatāra
BoCA, 2, 18.1 pralambamuktāmaṇihāraśobhān ābhāsvarān digmukhamaṇḍanāṃs tān /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 54.1 taruśākhāvasaktaṃ ca hāranūpuramekhalam /
BKŚS, 10, 78.1 tasmāt kanyā viniryāya hārihārādibhūṣaṇāḥ /
BKŚS, 12, 14.1 tataś carmāsikeyūrahārādikarabhāsuraḥ /
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 4, 21.2 ahamapi maṇinūpuramekhalākaṅkaṇakaṭakatāṭaṅkahārakṣaumakajjalaṃ vanitāyogyaṃ maṇḍanajātaṃ nipuṇatayā tattatsthāneṣu nikṣipya samyagaṅgīkṛtamanojñaveśo vallabhayā tayā saha tadāgāradvāropāntamagaccham //
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 7, 57.0 tasya hi kanyāratnasya sakalakalyāṇalakṣaṇaikarāśerādhigatiḥ kṣīrasāgararasanālaṃkṛtāyā gaṅgādinadīsahasrahārayaṣṭirājitāyā dharāṅganāyā evāsādanāya sādhanam //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Harṣacarita
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Kirātārjunīya
Kir, 9, 2.2 dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //
Kumārasaṃbhava
KumSaṃ, 8, 68.2 hārayaṣṭigaṇanām ivāṃśubhiḥ kartum āgatakutūhalaḥ śaśī //
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 1, 96, 47.1 harahāralatāmadhye mugdha kasmānna budhyase /
LiPur, 1, 103, 33.1 hārakuṇḍalakeyūramukuṭādyair alaṃkṛtāḥ /
Matsyapurāṇa
MPur, 119, 34.2 saṃtānamālāmukuṭaṃ hārakeyūrabhūṣitam //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 154, 556.0 mūrdhnyupāghrāya saṃmārjya gātrāṇi bhūṣayāmāsa divyaiḥ svayaṃ bhūṣaṇaiḥ kiṅkiṇīmekhalānūpurair māṇikyakeyūrahārorumūlaguṇaiḥ //
MPur, 161, 89.1 kanakavimalahārabhūṣitāṅgaṃ dititanayaṃ sa mṛgādhipo dadarśa /
Suśrutasaṃhitā
Su, Utt., 47, 55.2 tatrādito malayajena hitaḥ pradehaścandrāṃśuhāratuhinodakaśītalena //
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 17.1 nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
Śatakatraya
ŚTr, 2, 69.2 na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 6.1 payodharāścandanapaṅkacarcitās tuṣāragaurārpitahāraśekharāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 15.2 parārdhyahāravalayakirīṭāṅgadanūpuram //
BhāgPur, 4, 10, 19.1 hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ /
BhāgPur, 4, 12, 20.2 sthitāvavaṣṭabhya gadāṃ suvāsasau kirīṭahārāṅgadacārukuṇḍalau //
BhāgPur, 4, 24, 48.1 sphuratkirīṭavalayahāranūpuramekhalam /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
Bhāratamañjarī
BhāMañj, 1, 802.1 tāṃ sevamānastaruṇīṃ hariṇīṃ hāralocanām /
BhāMañj, 1, 1022.2 tārahārāṃśudhavalo nakṣatrāṇāmivoḍupaḥ //
BhāMañj, 1, 1053.1 kvaṇatkaṅkaṇakeyūratārahāracchaṭākulaḥ /
BhāMañj, 5, 294.2 cakārāsrakṣaṇaughena chinnahāralatābhramam //
BhāMañj, 5, 313.2 hāratārakamavekṣya yoṣitāmullalāsa vilalāsa mānasam //
BhāMañj, 7, 705.1 tuṣārahāraruciraiḥ kiraṇairamṛtatviṣaḥ /
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
BhāMañj, 10, 89.2 tvaṅgadgadāṅgadacchinnahāramuktāśrubhir mahī //
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 11, 39.1 tārahārāṃśunakharaṃ dīptakesarisaṃnibham /
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 1076.2 janako nirguṇāṃ kurvanvimuktāṃ hāravallarīm //
BhāMañj, 13, 1119.2 vijahāra haro hāraphaṇiratnāṃśupiñjaraḥ //
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 55.2 unmūlayati pittaṃ ca hārāliṅgena dāhahṛt //
Garuḍapurāṇa
GarPur, 1, 31, 10.2 ratnahārakirīṭena saṃyuktaṃ parameśvaram //
Gītagovinda
GītGov, 11, 10.2 pṛccha manoharahāravimalajaladhāram amum kucakumbham //
GītGov, 11, 21.1 hārāvalītaralakāñcidāmakeyūrakaṅkaṇamaṇidyutidīpitasya /
Kathāsaritsāgara
KSS, 3, 4, 17.1 anyasyāḥ saṃbhramacchinnahāramuktākaṇā babhuḥ /
KSS, 5, 3, 234.1 vyomaśyāmalanistriṃśe hārakeyūrarājite /
Kālikāpurāṇa
KālPur, 53, 33.1 muktāvalīsvarṇaratnahārakaṅkaṇādibhiḥ /
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
Skandapurāṇa
SkPur, 13, 9.1 akṣṇāṃ sahasraṃ surarāṭ sa bibhraddivyāṅgahārasragudāttarūpaḥ /
SkPur, 13, 86.1 candrāṃśuhāravaryeṇa saudhoraḥsthalasarpiṇā /
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 41.1 madyapūrṇasvarṇapātrāṃ grīvāyāṃ hārabhūṣitām /
Ānandakanda
ĀK, 1, 2, 149.1 śaṅkhābhirāmakaṇṭhasthamuktāhāravirājitām /
ĀK, 1, 2, 151.1 pīnastanataṭodbhāsihārakuṅkumamaṇḍitām /
ĀK, 1, 3, 92.2 hārakeyūrakaṭakamudrikāmakuṭāni ca //
ĀK, 1, 11, 33.1 lasanmāṇikyakeyūrahārakaṅkaṇamudrakāḥ /
ĀK, 1, 21, 14.1 hārakeyūrakaṭakamudrikādivibhūṣitam /
ĀK, 1, 21, 27.2 hārakeyūraruciraṃ kāntyā viśvavimohanam //
ĀK, 1, 21, 60.1 hārakeyūrakaṭakamudrikākuṇḍalojjvalam /
ĀK, 2, 8, 21.3 dhanyaṃ maṅgalamāyuṣaḥ sthitikaraṃ saubhāgyakāntipradaṃ muktā hāravibhūṣaṇaṃ tad akhilaṃ mūlaṃ śaśī prīyate //
Āryāsaptaśatī
Āsapt, 1, 24.1 talpīkṛtāhir agaṇitagaruḍo hārābhihatavidhir jayati /
Āsapt, 2, 108.1 idam ubhayabhittisaṃtatahāraguṇāntargataikakucamukulam /
Āsapt, 2, 170.1 karacaraṇakāñcihāraprahāram avacintya balagṛhītakacaḥ /
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 429.2 satyam amūlyāḥ sadyaḥ prayānti mama hṛdayahāratvam //
Āsapt, 2, 478.2 tiṣṭhati tathaiva tadguṇaviddheyaṃ hārayaṣṭir iva //
Haribhaktivilāsa
HBhVil, 3, 111.1 muktāhāralasatpīnottuṅgastanabharānatāḥ /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 179.2 hārāvalībhagaṇarājitapīvarorovyomasthalīlalitakaustubhabhānumantam //
HBhVil, 5, 207.1 taddhāmavilasanmuktābaddhahāropaśobhitam /
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 2, 29.2 madviśleṣaḥ śaraduḍunibhāṃ tyājayan hāramālāṃ manye bhīto vitarati tayoraśrudhārābhiranyām //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 113.1 tadyathā grāmaṃ vā grāmakṣetrāṇi vā dadāti nagaraṃ nagarakṣetrāṇi vā dadāti vastrāṇi dadāti veṣṭanāni hastābharaṇāni pādābharaṇāni kaṇṭhābharaṇāni karṇābharaṇāni sauvarṇasūtrāṇi hārārdhahārāṇi hiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālānyapi dadāti hastyaśvarathapattidāsīdāsānapi dadāti yānāni śibikāśca dadāti //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
SDhPS, 16, 21.1 hārārdhahāramuktāhāramaṇiratnamahāratnāni copariṣṭād vaihāyasamantarīkṣe samantāt sarvāsu dikṣu pralambanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 20.1 sanūpuraravoddāmāṃ hārakeyūramaṇḍitām /
SkPur (Rkh), Revākhaṇḍa, 8, 3.2 hārakundendusaṃkāśaṃ bakaṃ gokṣīrapāṇḍuram //
SkPur (Rkh), Revākhaṇḍa, 19, 3.1 haṃsakudendusaṃkāśāṃ hāragokṣīrapāṇḍurām /
SkPur (Rkh), Revākhaṇḍa, 19, 24.2 kuṇḍaloddhaṣṭagallaṃ tu hāroddyotitavakṣasam //
SkPur (Rkh), Revākhaṇḍa, 28, 49.2 kācitsuptā viśālākṣī hārāvalivibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 38, 27.1 vyāghracarmaparīdhāno mekhalāhārabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 7.2 hāranūpuraghoṣeṇa jhaṅkāraravanāditā //
SkPur (Rkh), Revākhaṇḍa, 170, 14.2 kuṇḍalāṅgadakeyūrahāranūpurajhallarīḥ //
Sātvatatantra
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /