Occurrences

Atharvaveda (Paippalāda)
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Āryāsaptaśatī
Agastīyaratnaparīkṣā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 12, 15, 8.1 yaḥ somakāmo haryaśva āśur yasmād rejante bhuvanāni viśvā /
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 9.3 hiraṇyavarṇa haryakṣa arthaṃ mahyaṃ sādhaya svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
Jaiminīyabrāhmaṇa
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 10, 1.0 ayaṃ puro harikeśaḥ sūryaraśmiḥ //
MS, 2, 9, 3, 3.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 9, 3, 5.0 namo harikeśāyopavītine //
MS, 2, 9, 7, 17.0 namo vṛkṣebhyo harikeśebhyaḥ //
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 5, 4, 6, 26.0 sūryaraśmir harikeśaḥ purastād ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 8.5 yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
VārŚS, 2, 2, 1, 24.1 ayaṃ puro harikeśa iti pañcacūḍāḥ pañca nākasatsv adhyupadadhāti paścāt prācīm uttamām //
VārŚS, 3, 3, 3, 1.2 bodhāmasi tvā haryaśva yajñair bodhā na stomam andhaso madeṣu /
Ṛgveda
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 3, 44, 3.1 dyām indro haridhāyasam pṛthivīṃ harivarpasam /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 48, 10.1 ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ /
ṚV, 9, 66, 26.2 hariścandro marudgaṇaḥ //
ṚV, 10, 37, 9.2 anāgāstvena harikeśa sūryāhnāhnā no vasyasā vasyasod ihi //
ṚV, 10, 96, 1.2 ghṛtaṃ na yo haribhiś cāru secata ā tvā viśantu harivarpasaṃ giraḥ //
ṚV, 10, 96, 4.2 tudad ahiṃ hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ //
ṚV, 10, 96, 5.1 tvaṃ tvam aharyathā upastutaḥ pūrvebhir indra harikeśa yajvabhiḥ /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 96, 8.1 hariśmaśārur harikeśa āyasas turaspeye yo haripā avardhata /
ṚV, 10, 96, 12.1 ā tvā haryantam prayujo janānāṃ rathe vahantu hariśipram indra /
ṚV, 10, 139, 1.1 sūryaraśmir harikeśaḥ purastāt savitā jyotir ud ayāṁ ajasram /
Ṛgvedakhilāni
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
Buddhacarita
BCar, 13, 21.1 bhasmāruṇā lohitabinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ /
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
Carakasaṃhitā
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Mahābhārata
MBh, 1, 214, 30.2 haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 3, 275, 44.2 upasthāsyanti hanumann iti sma harilocana //
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 5, 108, 12.1 suvarṇaśiraso 'pyatra hariromṇaḥ pragāyataḥ /
MBh, 7, 150, 4.3 ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ //
MBh, 8, 26, 2.1 yathā harihayair yuktaṃ saṃgṛhṇāti sa mātaliḥ /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 274, 38.2 hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ //
MBh, 12, 329, 14.1 ahalyādharṣaṇanimittaṃ hi gautamāddhariśmaśrutām indraḥ prāptaḥ /
MBh, 12, 330, 3.2 varṇaśca me hariśreṣṭhas tasmāddharir ahaṃ smṛtaḥ //
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 127, 19.1 hariśmaśrur jaṭī bhīmo bhayakartā suradviṣām /
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 14, 8, 13.1 kapardine karālāya haryakṣṇe varadāya ca /
MBh, 14, 8, 14.2 kṣemyāya harinetrāya sthāṇave puruṣāya ca //
Rāmāyaṇa
Rām, Ār, 47, 5.2 kruddhasya hariparyante rakte netre babhūvatuḥ //
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 40, 39.1 gośīrṣakaṃ padmakaṃ ca hariśyāmaṃ ca candanam /
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Yu, 49, 5.1 ko 'sau parvatasaṃkāśaḥ kirīṭī harilocanaḥ /
Rām, Yu, 59, 11.1 ko 'sau parvatasaṃkāśo dhanuṣmān harilocanaḥ /
Rām, Yu, 60, 38.2 kesariṃ harilomānaṃ vidyuddaṃṣṭraṃ ca vānaram //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 35, 2.1 dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ /
Kirātārjunīya
Kir, 13, 50.1 ko nv imaṃ harituraṅgam āyudhastheyasīṃ dadhatam aṅgasaṃhatim /
Kir, 13, 71.1 sajyaṃ dhanur vahati yo 'hipatisthavīyaḥ stheyāñ jayan harituraṅgamaketulakṣmīm /
Liṅgapurāṇa
LiPur, 1, 27, 20.1 bālendumukuṭaṃ caiva harivaktraṃ caturbhujam /
LiPur, 1, 51, 14.1 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ /
LiPur, 1, 70, 307.1 viśiṣṭān harikeśāṃścadṛṣṭighnāṃś ca kapālinaḥ /
Matsyapurāṇa
MPur, 47, 128.1 kapardine karālāya haryakṣṇe varadāya ca /
MPur, 172, 38.2 haryaśvarathasaṃyukte suparṇadhvajasevite //
Suśrutasaṃhitā
Su, Śār., 4, 83.1 śītasevā sahiṣṇutvaṃ paiṅgalyaṃ harikeśatā /
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Bhāratamañjarī
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
Āryāsaptaśatī
Āsapt, 2, 502.2 harmyaharimukham iva tvām ubhayoḥ sādhāraṇaṃ vedmi //
Agastīyaratnaparīkṣā
AgRPar, 1, 28.1 hariśvetaṃ tathā vaṃśe pītaśvetaṃ ca śūkare //
Kokilasaṃdeśa
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 26.2 tato devī mahādevaṃ viveśa harilocanā //
SkPur (Rkh), Revākhaṇḍa, 151, 26.2 kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ //