Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, Agni Vaiśvānara

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10117
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave / (1.1) Par.?
agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat // (1.2) Par.?
antar dūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ / (2.1) Par.?
kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ // (2.2) Par.?
ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ / (3.1) Par.?
apāṃsi yasminn adhi saṃdadhur giras tasmin sumnāni yajamāna ā cake // (3.2) Par.?
pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām / (4.1) Par.?
ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ // (4.2) Par.?
candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam / (5.1) Par.?
vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ // (5.2) Par.?
agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā / (6.1) Par.?
rathīr antar īyate sādhadiṣṭibhir jīro damūnā abhiśasticātanaḥ // (6.2) Par.?
agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ / (7.1) Par.?
vayāṃsi jinva bṛhataś ca jāgṛva uśig devānām asi sukratur vipām // (7.2) Par.?
viśpatiṃ yahvam atithiṃ naraḥ sadā yantāraṃ dhīnām uśijaṃ ca vāghatām / (8.1) Par.?
adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe // (8.2) Par.?
vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ / (9.1) Par.?
tasya vratāni bhūripoṣiṇo vayam upa bhūṣema dama ā suvṛktibhiḥ // (9.2) Par.?
vaiśvānara tava dhāmāny ā cake yebhiḥ svarvid abhavo vicakṣaṇa / (10.1) Par.?
jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā // (10.2) Par.?
vaiśvānarasya daṃsanābhyo bṛhad ariṇād ekaḥ svapasyayā kaviḥ / (11.1) Par.?
ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā // (11.2) Par.?
Duration=0.044495105743408 secs.