Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 6.0 tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 7, 7.0 śamīmayīs tisraḥ samidhā ādadhāti ghṛtānvaktā ghṛtastomyābhiḥ //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 11, 8, 9.0 darbhamayaṃ vāso bhavati pavitratvāya //
MS, 2, 1, 2, 55.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum //
MS, 2, 1, 2, 62.0 vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 1, 6, 8.0 śaramayaṃ barhir bhavati vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 9.0 śṛṇād iti śaramayaṃ barhir bhavati vibhittyai vaibhīdaka idhmaḥ //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 1, 6, 13.0 nemaṃ śaramayaṃ barhir bhavati nemam aśaramayam //
MS, 2, 2, 4, 43.0 vāstvamayaṃ raudraṃ caruṃ nirvaped yatra rudraḥ prajāḥ śamāyeta //
MS, 2, 2, 4, 45.0 vāstvamayaṃ khalu vai rudrasya //
MS, 2, 2, 6, 1.4 varuṇāyādityavate yavamayaṃ carum /
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 2, 47.0 tājak pareyur iti dārumayeṇa juhuyāt //
MS, 2, 3, 2, 50.0 kṛcchrād eyur iti mṛnmayena juhuyāt //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 4, 5, 20.0 tasmād yavamayo madhyataḥ //
MS, 2, 5, 9, 35.0 tasmād brāhmaṇo mṛnmayena na pibet //
MS, 2, 6, 3, 2.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 3, 7.0 tānt saktūn kṛtvā dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya parṇamayena sruveṇa juhoti //
MS, 2, 6, 4, 16.0 vāruṇo yavamayaś caruḥ //
MS, 2, 6, 5, 15.0 vāruṇo yavamayo daśakapālaḥ sūtasya gṛhe //
MS, 2, 6, 6, 22.0 varuṇāya dharmasya pataye yavamayaṃ carum //
MS, 2, 6, 13, 14.0 vāruṇo yavamayo daśakapālaḥ //
MS, 2, 7, 6, 20.0 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye //
MS, 4, 4, 2, 1.34 parṇamayenābhiṣiñcati /