Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11865
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
I 6,5(1) Die Umsetzung des Hausfeuers zum Brahmaudanika-Feuer
yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti // (1) Par.?
etam upāsīnaḥ prajāṃ vindate // (2) Par.?
etam upāsīnaṃ paśavā upatiṣṭhante // (3) Par.?
yad etam abhāgadheyam utsādayeta tasmā āvṛśceta // (4) Par.?
anudhyāyī kṣodhukaḥ syāt // (5) Par.?
tad ye vanaspataya āraṇyā ādyaṃ phalaṃ bhūyiṣṭhaṃ pacyante tasya parṇābhyāṃ yavamayaś cāpūpo vrīhimayaś ca saṃgṛhyopāsyādheyaḥ // (6) Par.?
tad enaṃ dvayaṃ bhāgadheyam abhyutsādayāmakar grāmyaṃ cāraṇyaṃ ca // (7) Par.?
tena tasmai nāvṛścate // (8) Par.?
ananudhyāyy akṣodhuko bhavati // (9) Par.?
yavo vai pūrva ṛtumukhe pacyate // (10) Par.?
itaḥ khalu vā etaṃ prāñcam uddharanti // (11) Par.?
tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ // (12) Par.?
tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ // (13) Par.?
prajāpater vā etau stanau // (14) Par.?
yajñam asya devā upajīvanti varṣaṃ manuṣyāḥ // (15) Par.?
annādyam asmā avarunddhe // (16) Par.?
akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda // (17) Par.?
etaddha sma vā āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ // (18) Par.?
evam iva vayam etasmā agnyādheye 'nnam avārudhma yathaiṣo 'nnam atti // (19) Par.?
tad āhuḥ sarvaṃ vāvaitasyedam annam // (20) Par.?
yajamānaṃ tv evāsyaitad āsann apidadhāti // (21) Par.?
tad evaṃ veditor na tv evaṃ kartavā iti // (22) Par.?
I 6,5(2) Die Grndung der Feuer mit Bhūs, Bhuvas, Svar
trir vā idaṃ prajāpatiḥ satyaṃ vyāharat // (23) Par.?
bhūr bhuvaḥ svaḥ itīdaṃ vāva bhūr idaṃ bhuvo 'daḥ svaḥ // (24) Par.?
tad yo brāhmaṇa āṅgirasaḥ syāt tasyādadhyāt // (25) Par.?
bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā // (26) Par.?
bhuvaḥ svar iti puraḥ // (27) Par.?
dviḥ paścā dviḥ puraḥ // (28) Par.?
tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ // (29) Par.?
atha yo brāhmaṇo vaiśvānaraḥ syāt tasyādadhyāt // (30) Par.?
bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā // (31) Par.?
bhuvaḥ svar iti puraḥ // (32) Par.?
dviḥ paścā dviḥ puraḥ // (33) Par.?
tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ // (34) Par.?
atha rājanyasyādadhyāt // (35) Par.?
bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā // (36) Par.?
bhuvaḥ svar iti puraḥ // (37) Par.?
dviḥ paścā dviḥ puraḥ // (38) Par.?
tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ // (39) Par.?
aindro vai rājanyo devatayā mārutī viṭ // (40) Par.?
viśā khalu vai rājanyo bhadro bhavati // (41) Par.?
viśam asmā avarunddhe // (42) Par.?
atha vaiśyasyādadhyāt // (43) Par.?
bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā // (44) Par.?
bhuvaḥ svar iti puraḥ // (45) Par.?
dviḥ paścā dviḥ puraḥ // (46) Par.?
tad dvedhā yajñaḥ satye pratyaṣṭhād dvedhā yajñapatiḥ // (47) Par.?
grāmaṇīthyena khalu vai vaiśyo bhadro bhavati // (48) Par.?
grāmaṇīthyam asmā avarunddhe // (49) Par.?
I 6,5(3) Die Brennh￶lzer
agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot // (50) Par.?
tasya prajāpatir āgneyapāvamānībhir ulbam apālumpat // (51) Par.?
yad āgneyapāvamānībhir āśvatthīḥ samidha ādadhāty ulbam evāsyāpalumpati // (52) Par.?
punāty enam // (53) Par.?
yathā śiśuṃ mātā reḍhi vatsaṃ vā gaur evam enaṃ reḍhi // (54) Par.?
agner vai sṛṣṭasya tejā udadīpyata // (55) Par.?
tad aśvatthaṃ prāviśat // (56) Par.?
yad āśvatthīḥ samidha ādadhāti teja evāvarunddhe // (57) Par.?
agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ // (58) Par.?
sa prajāpatir abibhen māṃ vāvāyaṃ hiṃsiṣyatīti // (59) Par.?
taṃ śamyā samaindhat // (60) Par.?
tam aśamayat // (61) Par.?
tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe // (62) Par.?
śamayaty eva // (63) Par.?
sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ // (64) Par.?
devā yatrorjaṃ vyabhajanta tata udumbarā udatiṣṭhat // (65) Par.?
yad audumbarīṃ samidham ādadhāty ūrjam evāvarunddhe // (66) Par.?
Duration=0.18666911125183 secs.