Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 12038
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam // (1) Par.?
tāni ha vā asyaitāni brahmacaryam upetyopakrāmanti // (2) Par.?
mṛgān asya brahmavarcasaṃ gacchati // (3) Par.?
ācāryaṃ yaśaḥ // (4) Par.?
ajagaraṃ svapnaḥ // (5) Par.?
varāhaṃ krodhaḥ // (6) Par.?
apaḥ ślāghā // (7) Par.?
kumārīṃ rūpam // (8) Par.?
oṣadhivanaspatīn puṇyo gandhaḥ // (9) Par.?
sa yan mṛgājināni vaste tena tad brahmavarcasam avarunddhe yad asya mṛgeṣu bhavati // (10) Par.?
sa ha snāto brahmavarcasī bhavati // (11) Par.?
sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati // (12) Par.?
sa ha snāto yaśasvī bhavati // (13) Par.?
sa yat suṣupsur nidrāṃ ninayati tena taṃ svapnam avarunddhe yo 'syājagare bhavati // (14) Par.?
taṃ ha snātaṃ svapantam āhuḥ svapitu mainaṃ bobudhatheti // (15) Par.?
sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati // (16) Par.?
tasya ha snātasya krodhāḥ ślāghīyasaṃ viśante // (17) Par.?
athādbhiḥ ślāghamāno na snāyāt // (18) Par.?
tena tāṃ ślāghām avarunddhe yāsyāpsu bhavati // (19) Par.?
sa ha snātaḥ ślāghīyo 'nyebhyaḥ ślāghyate // (20) Par.?
athaitad brahmacāriṇo rūpaṃ yat kumāryāḥ // (21) Par.?
tāṃ nagnāṃ nodīkṣeta // (22) Par.?
iti veti vā mukhaṃ viparidhāpayet // (23) Par.?
tena tad rūpam avarunddhe yad asya kumāryāṃ bhavati // (24) Par.?
taṃ ha snātaṃ kumārīm iva nirīkṣante // (25) Par.?
athaitad brahmacāriṇaḥ puṇyo gandho ya oṣadhivanaspatīnāṃ tāsāṃ puṇyaṃ gandhaṃ pracchidya nopajighret // (26) Par.?
tena taṃ puṇyaṃ gandham avarunddhe yo 'syauṣadhivanaspatiṣu bhavati // (27) Par.?
sa ha snātaḥ puṇyagandhir bhavati // (28) Par.?
Duration=0.064716100692749 secs.