Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 9, 20.1 tatas tās taṃ samāliṅgya sarvā harṣasamanvitāḥ /
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 11, 13.2 amātyāṃś cābravīd rājā harṣeṇedaṃ śubhākṣaram //
Rām, Bā, 15, 23.1 harṣaraśmibhir udyotaṃ tasyāntaḥpuram ābabhau /
Rām, Bā, 17, 33.3 pranaṣṭasya yathā lābho yathā harṣo mahodaye //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 22, 17.2 vijñāya paramaprītā munayo harṣam āgaman //
Rām, Bā, 23, 19.2 śarīrajaṃ mahendrasya tato harṣaṃ prapedire //
Rām, Bā, 32, 24.2 babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ //
Rām, Bā, 52, 7.2 yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt //
Rām, Bā, 61, 22.1 tad vākyam ṛṣiputrasya śrutvā harṣaṃ samutsukaḥ /
Rām, Bā, 68, 8.2 janako mudito rājā harṣaṃ ca paramaṃ yayau /
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Ay, 3, 5.2 yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau //
Rām, Ay, 4, 38.2 harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata //
Rām, Ay, 5, 16.1 janavṛndormisaṃgharṣaharṣasvanavatas tadā /
Rām, Ay, 7, 4.2 uttamenābhisaṃyuktā harṣeṇārthaparā satī //
Rām, Ay, 7, 6.1 vidīryamāṇā harṣeṇa dhātrī paramayā mudā /
Rām, Ay, 8, 2.1 harṣaṃ kim idam asthāne kṛtavaty asi bāliśe /
Rām, Ay, 12, 18.1 tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati /
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 34, 28.2 śuddhasattvā mumocāśru sahasā duḥkhaharṣajam //
Rām, Ay, 56, 14.2 yaḥ śokahataharṣāyāḥ pañcavarṣopamo mama //
Rām, Ay, 74, 4.1 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
Rām, Ay, 76, 16.2 harṣān mumucur aśrūṇi rāme nihitacetasaḥ //
Rām, Ay, 93, 41.2 vanaukasas te 'pi samīkṣya sarve 'py aśrūṇy amuñcan pravihāya harṣam //
Rām, Ay, 98, 70.1 tad adbhutaṃ sthairyam avekṣya rāghave samaṃ jano harṣam avāpa duḥkhitaḥ /
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Ār, 14, 24.2 rāghavaḥ parṇaśālāyāṃ harṣam āhārayat param //
Rām, Ki, 1, 2.1 tasya dṛṣṭvaiva tāṃ harṣād indriyāṇi cakampire /
Rām, Ki, 8, 15.2 uvāca praṇayād rāmaṃ harṣavyākulitākṣaram //
Rām, Ki, 11, 1.1 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam /
Rām, Ki, 22, 17.2 harṣaṃ tyaktvā punar dīno grahagrasta ivoḍurāṭ //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Ki, 59, 2.2 janitapratyayo harṣāt saṃpātiḥ punar abravīt //
Rām, Ki, 66, 1.2 samāvidhya ca lāṅgūlaṃ harṣācca balam eyivān //
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 15, 31.2 harṣajāni ca so 'śrūṇi tāṃ dṛṣṭvā madirekṣaṇām //
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Su, 27, 8.1 sā vītaśokā vyapanītatandrī śāntajvarā harṣavibuddhasattvā /
Rām, Su, 33, 77.1 atulaṃ ca gatā harṣaṃ praharṣeṇa tu jānakī /
Rām, Su, 35, 30.2 harṣavismitasarvāṅgī hanūmantam athābravīt //
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 45, 19.2 kumāram akṣaṃ prasamīkṣya saṃyuge nanāda harṣād ghanatulyavikramaḥ //
Rām, Su, 46, 20.1 tasmiṃstataḥ saṃyati jātaharṣe raṇāya nirgacchati bāṇapāṇau /
Rām, Su, 56, 108.2 naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam //
Rām, Yu, 2, 8.1 eṣāṃ harṣeṇa jānāmi tarkaścāsmin dṛḍho mama /
Rām, Yu, 36, 23.1 harṣeṇa tu samāviṣṭa indrajit samitiṃjayaḥ /
Rām, Yu, 36, 43.1 sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya /
Rām, Yu, 38, 24.1 na hi kopaparītāni harṣaparyutsukāni ca /
Rām, Yu, 40, 45.2 patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ //
Rām, Yu, 41, 7.2 śokakāle samutpanne harṣakāraṇam utthitam //
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 53, 48.2 sa kumbhakarṇaḥ samavekṣya harṣān nanāda bhūyo ghanavad ghanābhaḥ //
Rām, Yu, 55, 3.1 prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ /
Rām, Yu, 55, 126.2 cacāla bhūr bhūmidharāśca sarve harṣācca devāstumulaṃ praṇeduḥ //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 58, 22.1 tato jṛmbhitam ālokya harṣād devāntakastadā /
Rām, Yu, 60, 47.1 āvāṃ tu dṛṣṭvā patitau visaṃjñau nivṛttayuddhau hataroṣaharṣau /
Rām, Yu, 60, 48.2 sa cāpi tau tatra viṣādayitvā nanāda harṣād yudhi rākṣasendraḥ //
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Rām, Yu, 72, 8.2 tad iyaṃ tyajyatāṃ cintā śatruharṣavivardhanī //
Rām, Yu, 72, 9.1 udyamaḥ kriyatāṃ vīra harṣaḥ samupasevyatām /
Rām, Yu, 74, 1.1 evam uktvā tu saumitriṃ jātaharṣo vibhīṣaṇaḥ /
Rām, Yu, 78, 46.1 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ /
Rām, Yu, 92, 24.1 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaśca saṃyuge /
Rām, Yu, 93, 18.2 dainyaṃ harṣaśca khedaśca rathinaśca balābalam //
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Yu, 97, 29.1 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha /
Rām, Yu, 99, 44.2 harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ //
Rām, Yu, 101, 14.2 abravīt paramaprītā harṣagadgadayā girā //
Rām, Yu, 102, 3.2 maithilī vijayaṃ śrutvā tava harṣam upāgamat //
Rām, Yu, 102, 16.2 harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat //
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Yu, 113, 37.2 papāta sahasā hṛṣṭo harṣānmohaṃ jagāma ha //
Rām, Yu, 113, 43.2 praharṣito rāmadidṛkṣayābhavat punaśca harṣād idam abravīd vacaḥ //
Rām, Yu, 115, 16.1 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ /
Rām, Yu, 115, 26.1 tato harṣasamudbhūto nisvano divam aspṛśat /
Rām, Utt, 7, 25.2 rarāsa rākṣaso harṣāt sataḍit toyado yathā //
Rām, Utt, 10, 15.2 praṇamya śirasā devaṃ harṣagadgadayā girā //
Rām, Utt, 11, 19.1 sa tu tenaiva harṣeṇa tasminn ahani vīryavān /
Rām, Utt, 12, 15.1 brahmarṣestaṃ sutaṃ jñātvā mayo harṣam upāgataḥ /
Rām, Utt, 14, 8.2 harṣānnādaṃ tataḥ kṛtvā roṣāt samabhivartata //
Rām, Utt, 18, 17.2 rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān //
Rām, Utt, 18, 20.1 harṣāt tadābravīd indro mayūraṃ nīlabarhiṇam /
Rām, Utt, 23, 45.2 harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt //
Rām, Utt, 31, 23.3 narmadādarśajaṃ harṣam āptavān rākṣaseśvaraḥ //
Rām, Utt, 32, 65.2 rarāsa haihayo rājā harṣād ambudavanmuhuḥ //
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 36, 24.2 romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge //
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 45, 5.1 ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam /
Rām, Utt, 45, 23.2 harṣakāle kim arthaṃ māṃ viṣādayasi lakṣmaṇa //
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 58, 3.1 teṣāṃ tad vacanaṃ śrutvā munir harṣam upāgamat /
Rām, Utt, 62, 13.2 nirīkṣya paramaprītaḥ paraṃ harṣam upāgamat //
Rām, Utt, 80, 7.1 tasyāstad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ /
Rām, Utt, 85, 9.1 teṣāṃ saṃvadatām evaṃ śrotṝṇāṃ harṣavardhanam /
Rām, Utt, 92, 1.1 tacchrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha /
Rām, Utt, 94, 10.1 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ /
Rām, Utt, 95, 14.1 tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ /
Rām, Utt, 100, 20.2 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ //