Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4266
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti pratisamādiṣṭo hanūmānmārutātmajaḥ / (1.1) Par.?
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // (1.2) Par.?
praviśya tu mahātejā rāvaṇasya niveśanam / (2.1) Par.?
dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm // (2.2) Par.?
nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca / (3.1) Par.?
rāmasya vacanaṃ sarvam ākhyātum upacakrame // (3.2) Par.?
vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ / (4.1) Par.?
kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ // (4.2) Par.?
vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha / (5.1) Par.?
nihato rāvaṇo devi lakṣmaṇasya nayena ca // (5.2) Par.?
pṛṣṭvā ca kuśalaṃ rāmo vīrastvāṃ raghunandanaḥ / (6.1) Par.?
abravīt paramaprītaḥ kṛtārthenāntarātmanā // (6.2) Par.?
priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye / (7.1) Par.?
diṣṭyā jīvasi dharmajñe jayena mama saṃyuge // (7.2) Par.?
labdho no vijayaḥ sīte svasthā bhava gatavyathā / (8.1) Par.?
rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā // (8.2) Par.?
mayā hyalabdhanidreṇa dhṛtena tava nirjaye / (9.1) Par.?
pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau // (9.2) Par.?
saṃbhramaśca na kartavyo vartantyā rāvaṇālaye / (10.1) Par.?
vibhīṣaṇavidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam // (10.2) Par.?
tad āśvasihi viśvastā svagṛhe parivartase / (11.1) Par.?
ayaṃ cābhyeti saṃhṛṣṭastvaddarśanasamutsukaḥ // (11.2) Par.?
evam uktā samutpatya sītā śaśinibhānanā / (12.1) Par.?
praharṣeṇāvaruddhā sā vyājahāra na kiṃcana // (12.2) Par.?
abravīcca hariśreṣṭhaḥ sītām apratijalpatīm / (13.1) Par.?
kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase // (13.2) Par.?
evam uktā hanumatā sītā dharme vyavasthitā / (14.1) Par.?
abravīt paramaprītā harṣagadgadayā girā // (14.2) Par.?
priyam etad upaśrutya bhartur vijayasaṃśritam / (15.1) Par.?
praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram // (15.2) Par.?
na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama / (16.1) Par.?
matpriyākhyānakasyeha tava pratyabhinandanam // (16.2) Par.?
na ca paśyāmi tat saumya pṛthivyām api vānara / (17.1) Par.?
sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam // (17.2) Par.?
hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca / (18.1) Par.?
rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum // (18.2) Par.?
evam uktastu vaidehyā pratyuvāca plavaṃgamaḥ / (19.1) Par.?
pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ // (19.2) Par.?
bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi / (20.1) Par.?
snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum // (20.2) Par.?
tavaitad vacanaṃ saumye sāravat snigdham eva ca / (21.1) Par.?
ratnaughād vividhāccāpi devarājyād viśiṣyate // (21.2) Par.?
arthataśca mayā prāptā devarājyādayo guṇāḥ / (22.1) Par.?
hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam // (22.2) Par.?
imāstu khalu rākṣasyo yadi tvam anumanyase / (23.1) Par.?
hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā // (23.2) Par.?
kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām / (24.1) Par.?
ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ // (24.2) Par.?
rākṣasyo dāruṇakathā varam etaṃ prayaccha me / (25.1) Par.?
icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ // (25.2) Par.?
muṣṭibhiḥ pāṇibhiścaiva caraṇaiścaiva śobhane / (26.1) Par.?
ghorair jānuprahāraiśca daśanānāṃ ca pātanaiḥ // (26.2) Par.?
bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanaistathā / (27.1) Par.?
bhṛśaṃ śuṣkamukhībhiśca dāruṇair laṅghanair hataiḥ // (27.2) Par.?
evaṃprakārair bahubhir viprakārair yaśasvini / (28.1) Par.?
hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ // (28.2) Par.?
evam uktā hanumatā vaidehī janakātmajā / (29.1) Par.?
uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī // (29.2) Par.?
rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā / (30.1) Par.?
vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama // (30.2) Par.?
bhāgyavaiṣamyayogena purā duścaritena ca / (31.1) Par.?
mayaitat prāpyate sarvaṃ svakṛtaṃ hyupabhujyate // (31.2) Par.?
prāptavyaṃ tu daśāyogānmayaitad iti niścitam / (32.1) Par.?
dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā // (32.2) Par.?
ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan / (33.1) Par.?
hate tasminna kuryur hi tarjanaṃ vānarottama // (33.2) Par.?
ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ / (34.1) Par.?
ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama // (34.2) Par.?
na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām / (35.1) Par.?
samayo rakṣitavyastu santaścāritrabhūṣaṇāḥ // (35.2) Par.?
pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama / (36.1) Par.?
kāryaṃ kāruṇyam āryeṇa na kaścinnāparādhyati // (36.2) Par.?
lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇām / (37.1) Par.?
kurvatām api pāpāni naiva kāryam aśobhanam // (37.2) Par.?
evam uktastu hanumān sītayā vākyakovidaḥ / (38.1) Par.?
pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm // (38.2) Par.?
yuktā rāmasya bhavatī dharmapatnī yaśasvinī / (39.1) Par.?
pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ // (39.2) Par.?
evam uktā hanumatā vaidehī janakātmajā / (40.1) Par.?
abravīd draṣṭum icchāmi bhartāraṃ vānarottama // (40.2) Par.?
tasyāstadvacanaṃ śrutvā hanumān pavanātmajaḥ / (41.1) Par.?
harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ // (41.2) Par.?
pūrṇacandrānanaṃ rāmaṃ drakṣyasyārye salakṣmaṇam / (42.1) Par.?
sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram // (42.2) Par.?
tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam / (43.1) Par.?
ājagāma mahāvego hanūmān yatra rāghavaḥ // (43.2) Par.?
Duration=0.1808021068573 secs.