Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3521
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ sutumulaṃ śabdaṃ vānarāṇāṃ tarasvinām / (1.1) Par.?
nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ // (1.2) Par.?
snigdhagambhīranirghoṣaṃ śrutvā sa ninadaṃ bhṛśam / (2.1) Par.?
sacivānāṃ tatasteṣāṃ madhye vacanam abravīt // (2.2) Par.?
yathāsau samprahṛṣṭānāṃ vānarāṇāṃ samutthitaḥ / (3.1) Par.?
bahūnāṃ sumahānnādo meghānām iva garjatām // (3.2) Par.?
vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ / (4.1) Par.?
tathā hi vipulair nādaiścukṣubhe varuṇālayaḥ // (4.2) Par.?
tau tu baddhau śaraistīkṣṇair bhrātarau rāmalakṣmaṇau / (5.1) Par.?
ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me // (5.2) Par.?
etat tu vacanaṃ coktvā mantriṇo rākṣaseśvaraḥ / (6.1) Par.?
uvāca nairṛtāṃstatra samīpaparivartinaḥ // (6.2) Par.?
jñāyatāṃ tūrṇam eteṣāṃ sarveṣāṃ vanacāriṇām / (7.1) Par.?
śokakāle samutpanne harṣakāraṇam utthitam // (7.2) Par.?
tathoktāstena saṃbhrāntāḥ prākāram adhiruhya te / (8.1) Par.?
dadṛśuḥ pālitāṃ senāṃ sugrīveṇa mahātmanā // (8.2) Par.?
tau ca muktau sughoreṇa śarabandhena rāghavau / (9.1) Par.?
samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ // (9.2) Par.?
saṃtrastahṛdayāḥ sarve prākārād avaruhya te / (10.1) Par.?
viṣaṇṇavadanāḥ sarve rākṣasendram upasthitāḥ // (10.2) Par.?
tad apriyaṃ dīnamukhā rāvaṇasya niśācarāḥ / (11.1) Par.?
kṛtsnaṃ nivedayāmāsur yathāvad vākyakovidāḥ // (11.2) Par.?
yau tāvindrajitā yuddhe bhrātarau rāmalakṣmaṇau / (12.1) Par.?
nibaddhau śarabandhena niṣprakampabhujau kṛtau // (12.2) Par.?
vimuktau śarabandhena tau dṛśyete raṇājire / (13.1) Par.?
pāśān iva gajau chittvā gajendrasamavikramau // (13.2) Par.?
tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ / (14.1) Par.?
cintāśokasamākrānto viṣaṇṇavadano 'bravīt // (14.2) Par.?
ghorair dattavarair baddhau śarair āśīviṣopamaiḥ / (15.1) Par.?
amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi // (15.2) Par.?
tam astrabandham āsādya yadi muktau ripū mama / (16.1) Par.?
saṃśayastham idaṃ sarvam anupaśyāmyahaṃ balam // (16.2) Par.?
niṣphalāḥ khalu saṃvṛttāḥ śarā vāsukitejasaḥ / (17.1) Par.?
ādattaṃ yaistu saṃgrāme ripūṇāṃ mama jīvitam // (17.2) Par.?
evam uktvā tu saṃkruddho niśvasann urago yathā / (18.1) Par.?
abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākṣasam // (18.2) Par.?
balena mahatā yukto rakṣasāṃ bhīmakarmaṇām / (19.1) Par.?
tvaṃ vadhāyābhiniryāhi rāmasya saha vānaraiḥ // (19.2) Par.?
evam uktastu dhūmrākṣo rākṣasendreṇa dhīmatā / (20.1) Par.?
kṛtvā praṇāmaṃ saṃhṛṣṭo nirjagāma nṛpālayāt // (20.2) Par.?
abhiniṣkramya taddvāraṃ balādhyakṣam uvāca ha / (21.1) Par.?
tvarayasva balaṃ tūrṇaṃ kiṃ cireṇa yuyutsataḥ // (21.2) Par.?
dhūmrākṣasya vacaḥ śrutvā balādhyakṣo balānugaḥ / (22.1) Par.?
balam udyojayāmāsa rāvaṇasyājñayā drutam // (22.2) Par.?
te baddhaghaṇṭā balino ghorarūpā niśācarāḥ / (23.1) Par.?
vinardamānāḥ saṃhṛṣṭā dhūmrākṣaṃ paryavārayan // (23.2) Par.?
vividhāyudhahastāśca śūlamudgarapāṇayaḥ / (24.1) Par.?
gadābhiḥ paṭṭasair daṇḍair āyasair musalair bhṛśam // (24.2) Par.?
parighair bhiṇḍipālaiśca bhallaiḥ prāsaiḥ paraśvadhaiḥ / (25.1) Par.?
niryayū rākṣasā ghorā nardanto jaladā yathā // (25.2) Par.?
rathaiḥ kavacinastvanye dhvajaiśca samalaṃkṛtaiḥ / (26.1) Par.?
suvarṇajālavihitaiḥ kharaiśca vividhānanaiḥ // (26.2) Par.?
hayaiḥ paramaśīghraiśca gajendraiśca madotkaṭaiḥ / (27.1) Par.?
niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ // (27.2) Par.?
vṛkasiṃhamukhair yuktaṃ kharaiḥ kanakabhūṣaṇaiḥ / (28.1) Par.?
āruroha rathaṃ divyaṃ dhūmrākṣaḥ kharanisvanaḥ // (28.2) Par.?
sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ / (29.1) Par.?
prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ // (29.2) Par.?
prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam / (30.1) Par.?
antarikṣagatāḥ krūrāḥ śakunāḥ pratyavārayan // (30.2) Par.?
rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha / (31.1) Par.?
dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ // (31.2) Par.?
rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi / (32.1) Par.?
visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ // (32.2) Par.?
vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī / (33.1) Par.?
pratilomaṃ vavau vāyur nirghātasamanisvanaḥ / (33.2) Par.?
timiraughāvṛtāstatra diśaśca na cakāśire // (33.3) Par.?
sa tūtpātāṃstato dṛṣṭvā rākṣasānāṃ bhayāvahān / (34.1) Par.?
prādurbhūtān sughorāṃśca dhūmrākṣo vyathito 'bhavat // (34.2) Par.?
tataḥ subhīmo bahubhir niśācarair vṛto 'bhiniṣkramya raṇotsuko balī / (35.1) Par.?
dadarśa tāṃ rāghavabāhupālitāṃ samudrakalpāṃ bahuvānarīṃ camūm // (35.2) Par.?
Duration=0.19793009757996 secs.