Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 5, 15.0 trayaṃ haika upāṃśu kurvanti vibhaktīr uttaram ājyabhāgaṃ havir iti //
KauṣB, 2, 1, 24.0 āpaḥ kṛtsnāni ha vai sarvāṇi havīṃṣi bhavanti //
KauṣB, 2, 1, 25.0 haviṣa eva kṛtsnatāyai //
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
KauṣB, 3, 1, 4.0 uta me devā havir aśnīyur iti //
KauṣB, 3, 3, 5.0 na ha vā anārṣeyasya devā havir aśnanti //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 3, 4, 10.0 devaratham eva tad yunakti devebhyo haviḥ pradāsyan //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 11.0 ardhaṃ ha vai yajñasyājyam ardhaṃ haviḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 10, 13.0 punar me haviḥ pradāsyatīti //
KauṣB, 3, 10, 14.0 sā yajamānasyāśiṣo nivartayati ya idaṃ havir ity āha //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 3, 10, 15.0 tasmāddhavir ajuṣata havir ajuṣatety eva brūyāt //
KauṣB, 4, 5, 16.0 tad yad adhvaryur havīṃṣi prajanayati tat prajātyai rūpam //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 11.0 trihavis tu sthitā //
KauṣB, 5, 1, 13.0 tāni vā aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 20.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi vājinaṃ navamam //
KauṣB, 5, 4, 6.0 atha yan nava prayājā navānuyājā navaitāni havīṃṣi //
KauṣB, 5, 4, 8.0 samānāni pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 5, 7, 9.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 7, 11.0 samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni //
KauṣB, 5, 8, 35.0 atha yat tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 8, 36.0 trīṇi vai havīṃṣi bhavanti //
KauṣB, 5, 8, 38.0 tasmāt tisrastisra ekaikasya haviṣo bhavanti //
KauṣB, 5, 10, 11.0 atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ //
KauṣB, 5, 10, 13.0 samānāni tveva pañca saṃcarāṇi havīṃṣi bhavanti pauṣṇāntāni vaiśvadevikāni //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 7, 2, 4.0 yaddhaviṣā taccharīram //
KauṣB, 7, 2, 12.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 7, 2, 17.0 athāto haviṣo yājyāpuronuvākye //
KauṣB, 7, 3, 13.0 havireṣa bhavati yad dīkṣate //
KauṣB, 7, 3, 14.0 tad yathā haviṣo 'navattasyāśnīyād evaṃ tat //
KauṣB, 7, 3, 16.0 tad yathā haviṣo yātayāmasyāśnīyād evam u tat //
KauṣB, 7, 12, 31.0 yā te dhāmāni haviṣā yajantīti pravatīṃ prapādyamānāyānvāha //
KauṣB, 8, 1, 3.0 āsanne haviṣyātithye 'gniṃ manthanti //
KauṣB, 8, 2, 28.0 triṣṭubhau haviṣo yājyāpuronuvākye //
KauṣB, 8, 3, 7.0 upāṃśuhaviṣa etā iṣṭayo bhavanti dīkṣaṇīyā prāyaṇīyātithyopasadaḥ //
KauṣB, 8, 8, 23.0 havir haviṣmo mahi sadma daivyam iti purāhuteḥ prāpaṇāt //
KauṣB, 8, 11, 18.0 ājyahaviṣo devatāḥ //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 5, 7.0 haviṣo haviṣa eva sa tarhi nāśnīyāt //
KauṣB, 10, 7, 19.0 yaddha vā aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 7, 20.0 na vai te duṣṭaṃ havir adanti //
KauṣB, 10, 9, 28.0 sa vai devebhyo haviḥ śrapayati //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 10, 10, 10.0 tad āhuḥ kasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 10, 10, 11.0 akṛtsnaiva vā eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 10, 10, 13.0 tasmāt saumya evādhvare pravṛtāhutī juhvati na haviryajña iti //
KauṣB, 12, 1, 4.0 aurjena eva tad rasena haviḥ saṃsṛjanti //
KauṣB, 12, 2, 17.0 ūrjam eva tad rasaṃ nigadena haviṣi dadhāti //
KauṣB, 12, 8, 14.0 pra kāravo mananā vacyamānā iti haviṣmatī haviṣaḥ //
KauṣB, 12, 10, 2.0 manotāyai ca haviṣaḥ //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //