Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14023
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āyāhi suṣumā hi te ā no yāhi sutāvata iti stotriyānurūpau // (1.1) Par.?
ayam u tvā vicarṣaṇa ity ukthamukham / (2.1) Par.?
uddhed abhi śrutāmagham iti paryāsaḥ / (2.2) Par.?
uttamā paridhānīyā // (2.3) Par.?
triḥ prathamāṃ trir uttamām anvāha // (3.1) Par.?
ardharcaśasya ṛgantaṃ praṇavenopasaṃtanoti svarādim apanīya / (4.1) Par.?
pacchaḥśasye 'rdharcāntam / (4.2) Par.?
śastrāntaṃ makārāntenaiva // (4.3) Par.?
śastrokthaṃ vācīty āha / (5.1) Par.?
ukthaṃ vācīndrāyeti mādhyaṃdine / (5.2) Par.?
ukthaṃ vācīndrāya devebhya iti tṛtīyasavane // (5.3) Par.?
ukthyasaṃpadaḥ / (6.1) Par.?
paridhānīyottarā yājyā // (6.2) Par.?
acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti // (7.1) Par.?
saṃsthitahomān // (8.1) Par.?
saṃsthite saṃsthite savane vācayati mayi bhargo mayi maho mayi yaśo mayi sarvam iti // (9.1) Par.?
preṣitā mādhyaṃdināyaudumbarīm abhyaparayā dvārā niṣkramyāgnīdhrīyāt sarpanti / (10.1) Par.?
yajamānaḥ pūrvayā // (10.2) Par.?
purastāddhomān // (11.1) Par.?
uktam abhiṣavādi // (12.1) Par.?
pavamānāya sadaḥ prasarpanti // (13.1) Par.?
āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti // (14.1) Par.?
viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati // (15.1) Par.?
brahmā ca // (16.1) Par.?
dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti // (17.1) Par.?
śrātaṃ manya iti dadhigharmahomam // (18.1) Par.?
gharmavadbhakṣo rasaprāśanyā // (19.1) Par.?
paśupuroḍāśasya // (20.1) Par.?
evā pāhīti prasthitayājyāḥ // (21.1) Par.?
prasthitahomān aindrān // (22.1) Par.?
gārhapatye dākṣiṇahomāv ud u tyaṃ citraṃ devānām iti // (23.1) Par.?
hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīr ā gāva iti pratyuttiṣṭhati // (24.1) Par.?
hiraṇyam ātreyāya dadāti / (25.1) Par.?
āgnīdhrāyopabarhaṇam // (25.2) Par.?
agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate // (26.1) Par.?
Duration=0.16689300537109 secs.