Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Vaikhānasagṛhyasūtra
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.10 oṃ hṛṣīkeśaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
Mahābhārata
MBh, 1, 1, 23.2 namaskṛtya hṛṣīkeśaṃ carācaraguruṃ harim //
MBh, 1, 55, 32.4 tato 'gacchaddhṛṣīkeśaṃ dvāravatyāṃ kadācana //
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 5, 67, 6.2 duryodhana hṛṣīkeśaṃ prapadyasva janārdanam /
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 67, 16.3 yena gatvā hṛṣīkeśaṃ prāpnuyāṃ śāntim uttamām //
MBh, 5, 82, 26.1 te 'bhigamya mahātmānaṃ hṛṣīkeśam ariṃdamam /
MBh, 5, 87, 4.1 paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ /
MBh, 5, 128, 5.1 vayam eva hṛṣīkeśaṃ nigṛhṇīma balād iva /
MBh, 6, BhaGī 1, 21.1 hṛṣīkeśaṃ tadā vākyamidamāha mahīpate /
MBh, 6, BhaGī 2, 9.2 evamuktvā hṛṣīkeśaṃ guḍākeśaḥ paraṃtapa /
MBh, 6, 62, 19.2 hṛṣīkeśam avajñānāt tam āhuḥ puruṣādhamam //
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 102, 64.2 nijagrāha hṛṣīkeśaṃ kathaṃcid daśame pade //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 53, 55.2 evam uktvā hṛṣīkeśaṃ svayam ātmānam ātmanā /
MBh, 7, 58, 31.3 nyavedayaddhṛṣīkeśam upayātaṃ mahātmane //
MBh, 7, 124, 14.2 ye prapannā hṛṣīkeśaṃ na te muhyanti karhicit //
MBh, 8, 49, 113.2 sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā /
MBh, 11, 17, 4.3 samīpasthaṃ hṛṣīkeśam idaṃ vacanam abravīt //
MBh, 12, 29, 1.3 guḍākeśo hṛṣīkeśam abhyabhāṣata pāṇḍavaḥ //
MBh, 12, 54, 12.1 athovāca hṛṣīkeśaṃ pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 12, 56, 1.2 praṇipatya hṛṣīkeśam abhivādya pitāmaham /
MBh, 12, 200, 2.1 nārāyaṇaṃ hṛṣīkeśaṃ govindam aparājitam /
MBh, 15, 39, 11.3 nārāyaṇaṃ hṛṣīkeśam aśvinau yamajāvubhau //
Kūrmapurāṇa
KūPur, 1, 1, 65.2 ārādhayaddhṛṣīkeśaṃ praṇatārtiprabhañjanam //
KūPur, 1, 4, 1.3 namaskṛtya hṛṣīkeśaṃ punarvacanamabruvan //
KūPur, 1, 16, 31.2 namaskṛtya hṛṣīkeśamidaṃ vacanamabravīt //
KūPur, 1, 19, 16.2 tamārādhya hṛṣīkeśaṃ prāpnuyāddhārmikaṃ sutam //
KūPur, 1, 24, 86.2 vyājahāra hṛṣīkeśaṃ devī himagirīndrajā //
KūPur, 1, 28, 30.1 vinindanti hṛṣīkeśaṃ brāhmaṇān brahmavādinaḥ /
KūPur, 2, 1, 36.2 samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā //
KūPur, 2, 11, 137.2 sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram //
KūPur, 2, 34, 37.2 prāṇāṃstatra narastyaktvā hṛṣīkeśaṃ prapaśyati //
KūPur, 2, 36, 12.2 tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati //
KūPur, 2, 37, 15.2 anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ //
Liṅgapurāṇa
LiPur, 1, 62, 30.2 pibanniva hṛṣīkeśaṃ nayanābhyāṃ jagatpatim //
LiPur, 2, 3, 76.1 śvetadvīpe hṛṣīkeśaṃ gāpayāmāsa gītakān /
LiPur, 2, 5, 65.2 praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha //
Matsyapurāṇa
MPur, 69, 35.2 praṇamya ca hṛṣīkeśaṃ saptalokaikamīśvaram //
MPur, 100, 19.2 alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam //
MPur, 166, 10.1 taṃ vareṇyaṃ parameṣṭhī hṛṣīkeśamupāśritaḥ /
MPur, 170, 23.2 padmanābhaṃ hṛṣīkeśaṃ praṇipatya sthitāvubhau //
Viṣṇupurāṇa
ViPur, 5, 30, 1.3 sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahanyayau //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 11.3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame //
BhāgPur, 10, 2, 24.2 cintayāno hṛṣīkeśamapaśyattanmayaṃ jagat //
Bhāratamañjarī
BhāMañj, 13, 203.1 tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam /
BhāMañj, 13, 1760.1 iti bhīṣmeṇa kathite hṛṣīkeśaṃ yudhiṣṭhiraḥ /
BhāMañj, 13, 1779.1 etaduktvā hṛṣīkeśaṃ stutvā mūrdhnā praṇamya ca /
Garuḍapurāṇa
GarPur, 1, 131, 11.1 vāsudevaṃ hṛṣīkeśaṃ mādhavaṃ madhusūdanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 117.2 adṛḍheṣu hṛṣīkeṣu hṛṣīkeśaṃ smaranti ke //
Haribhaktivilāsa
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /
HBhVil, 4, 172.1 śrīdharaṃ vāmabāhau tu hṛṣīkeśaṃ tu kandhare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 149, 11.1 hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine /
Sātvatatantra
SātT, 9, 3.2 pūjayāmo hṛṣīkeśaṃ kāyavāṅmanasā dvija //