Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 5, 27.0 maitrāvaruṇaś ca hotradhvaryuvikārāt //
KātyŚS, 5, 8, 36.0 āśrāvya sīda hotar ity eva brūyāt //
KātyŚS, 5, 9, 13.0 mantham upahūya hotādhvaryur brahmāgnīd avaghrāyaṃ nidadhati //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 5, 10.0 veditṛṇe adhvaryur ādāyāśrāvyāhopapreṣya hotar havyā devebhya iti //
KātyŚS, 6, 9, 5.0 adhyūdhnīṃ hotre //
KātyŚS, 6, 9, 9.0 āgnīdhrīyād vā some hotṛdhiṣṇye //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 10, 1, 2.0 hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati //
KātyŚS, 10, 1, 22.0 hotar vadasva yat te vādyam ity āha //
KātyŚS, 10, 2, 26.0 brahmodgātṛhotṛbhyaḥ //
KātyŚS, 10, 3, 7.0 nirhṛte pātre hotā śaṃsati //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 6, 3.0 hotā śaṃsati //
KātyŚS, 10, 6, 20.0 preṣyati cāgnīn neṣṭur upastham āsīda neṣṭaḥ patnīm udānayodgātrā saṃkhyāpayonnetar hotuś camasam anūnnaya somaṃ mātirīrica iti //
KātyŚS, 10, 7, 1.0 yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya //
KātyŚS, 10, 7, 7.0 evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti //
KātyŚS, 10, 9, 29.0 teṣām ukthyo 'chāvākam abhi saṃtiṣṭhate hotāram itare //
KātyŚS, 15, 4, 1.0 bhārgavo hotā //
KātyŚS, 15, 6, 4.0 hotādhvaryū hiraṇmayyoḥ kaśipunor upaviṣṭau //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 24.0 rukmaṃ hotre //
KātyŚS, 15, 9, 7.0 vaiśvadevasya pṛṣanhotre //
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
KātyŚS, 20, 2, 22.0 hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti //
KātyŚS, 20, 3, 2.0 havai hotar iti pratigṛṇāti tadante preṣyati vīṇāgaṇagino rājarṣibhir yajamānaṃ saṃgāyateti //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 20, 5, 9.0 hotar aśvam abhiṣṭuhīti preṣyati //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //