Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cāturmāsya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14919
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vājine niṣicyobhayoḥ karīrāṇy āvapati śamīpalāśamiśrāṇi // (1) Par.?
meṣamithunaṃ ca // (2) Par.?
mārutyāṃ meṣam // (3) Par.?
sarvāṇi havīṃṣy uttarasyām āsādayati // (4) Par.?
mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām // (5) Par.?
saṃmārjanāya preṣite 'saṃmṛṣṭe pratiprasthātā patnīm āneṣyann āha kena carasīti // (6) Par.?
saṃstutān ācaṣṭe // (7) Par.?
tṛṇāni vodgṛhṇāti yathāsaṃstutam // (8) Par.?
anākhyātam ahitaṃ jñātibhya iti śruteḥ // (9) Par.?
ākhyāte praghāsina ity enāṃ vācayati nayan // (10) Par.?
karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti // (11) Par.?
mo ṣū ṇa iti yajamāno japati // (12) Par.?
akran karmety enāṃ vācayati pratinayan // (13) Par.?
āgate saṃmārjanādy ājyabhāgābhyām // (14) Par.?
srukpāṇir āste pratiprasthātā // (15) Par.?
havirbhiś carati // (16) Par.?
payasyāpracaraṇakāle meṣau vyatiharataḥ // (17) Par.?
anyatareṇāvadānena saha meṣam // (18) Par.?
savyena srucau gṛhītvā pratiprasthātur vāso dakṣiṇena marudbhyo 'nuvācayati // (19) Par.?
vāruṇīvad avadānam // (20) Par.?
havirbhiś carita ubhau sviṣṭakṛtprabhṛti // (21) Par.?
iḍām avadāya pratiprasthātre prayacchati // (22) Par.?
tatra pratiprasthātā mārutyāḥ // (23) Par.?
sruco vyūhato 'dhvaryū // (24) Par.?
samāsicya vājinabhakṣaḥ // (25) Par.?
adhvaryuvikārātpratiprasthātā bhakṣeṣu // (26) Par.?
maitrāvaruṇaś ca hotradhvaryuvikārāt // (27) Par.?
samiṣṭayajūṃṣi tūṣṇīṃ dakṣiṇasyām // (28) Par.?
vāruṇīniṣkāṣeṇāvabhṛtham // (29) Par.?
tūṣṇīm etyābhyavetya majjayaty avabhṛtheti // (30) Par.?
jāyāpatī snāto 'majjantau // (31) Par.?
anyonyasya pṛṣṭhe dhāvataḥ // (32) Par.?
anye vāsasī paridadhāte // (33) Par.?
pūrve dadyād adhikṛtebhyo yasmā icchet // (34) Par.?
yathetam etyāhavanīye samidādhānaṃ devānāṃ samid asīti // (35) Par.?
patnī ca gārhapatye tūṣṇīm // (36) Par.?
dhenur dakṣiṇā // (37) Par.?
aśvaḥ // (38) Par.?
ṣaṭ // (39) Par.?
dvādaśa vā // (40) Par.?
Duration=0.058840036392212 secs.