Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Pañcārthabhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Ayurvedarasāyana
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Āyurvedadīpikā
Abhinavacintāmaṇi
Haribhaktivilāsa
Tarkasaṃgraha

Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 55.0 upamānāni sāmānyavacanaiḥ //
Aṣṭādhyāyī, 2, 1, 56.0 upamitaṃ vyāghrādibhiḥ sāmānyāprayoge //
Carakasaṃhitā
Ca, Sū., 20, 10.1 tatra vikārāḥ sāmānyajā nānātmajāśca /
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Vim., 8, 29.1 dravyaguṇasāmānyaviśeṣasamavāyāḥ svalakṣaṇaiḥ ślokasthāne pūrvamuktāḥ //
Ca, Śār., 5, 6.2 kiṃ nvasya sāmānyopadeśasya prayojanamiti //
Ca, Śār., 5, 8.4 tasya hetuḥ sarvalokasāmānyajñānam /
Ca, Śār., 5, 8.5 etatprayojanaṃ sāmānyopadeśasyeti //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 11.4 evamanyeṣām api śarīradhātūnāṃ sāmānyaviparyayābhyāṃ vṛddhihrāsau yathākālaṃ kāryau /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 7.1 sad anityaṃ dravyavat kāryaṃ kāraṇaṃ sāmānyaviśeṣavad iti dravyaguṇakarmaṇām aviśeṣaḥ //
VaiśSū, 1, 2, 11.1 sāmānyaviśeṣābhāvācca //
VaiśSū, 1, 2, 13.1 sāmānyaviśeṣābhāvena ca //
VaiśSū, 1, 2, 15.1 sāmānyaviśeṣābhāvācca //
VaiśSū, 1, 2, 17.1 sāmānyaviśeṣābhāvācca //
VaiśSū, 2, 2, 19.1 sāmānyapratyakṣād viśeṣāpratyakṣād viśeṣasmṛteśca saṃśayaḥ //
VaiśSū, 8, 1, 5.0 sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam //
VaiśSū, 8, 1, 5.0 sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam //
VaiśSū, 8, 1, 6.0 sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 26, 14.1 prāyaḥ sāmānyakarmedaṃ vakṣyate tu pṛthak pṛthak /
Divyāvadāna
Divyāv, 19, 584.1 ahamanena vipaśyinā samyaksambuddhena sārdhaṃ samajavaḥ samabalaḥ samadhuraḥ samasāmānyaprāptaḥ śāstā ārāgito na virāgitaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 25.0 indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca //
PABh zu PāśupSūtra, 5, 7, 25.0 indriyāṇāmiti sāmānyagrahaṇād vikaraṇavat sāmānyapratiṣedhāc ca //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 24.1, 2.0 sāmānyādīnām arthaśabdasyāsaṃketitvācchabdatvaṃ śabdo mā bhūdityarthagrahaṇam //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 12.1, 1.0 rūpīti viśiṣṭaṃ rūpi tena upalabdhiyogyena rūpiṇā samavāyādetāni cākṣuṣāṇi svasāmānyaviśeṣebhyaśca //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 24.1, 1.0 etenāmūrtatvena guṇāḥ karmāṇi ca niṣkriyāṇi draṣṭavyāni caśabdāt sāmānyādayaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 6, 1.0 dravyaguṇakarmasu dravyendriyasannikarṣāt sāmānyācca sādeḥ sāmānyaviśeṣācca dravyatvādeḥ sat iti dravyam ityādi ca jñānamutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 9, 1.0 śvetaguṇasamavāyinaḥ śvaityasāmānyāt śvaityasāmānyajñānācca śvetaguṇajñānaṃ jāyate sāmānyaguṇasambandho'pi draṣṭavyaḥ ato viśeṣaṇabuddhiḥ kāraṇaṃ viśeṣyabuddhiḥ kāryam //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 9, 11.1, 2.0 deśakālabhāvasāmarthyopādhīnām abhāve tadatyantāsata eva prabhedaścandratvasāmānyaniṣedha iti varṇayanti //
VaiSūVṛ zu VaiśSū, 10, 3, 2.0 tathāhi viśeṣaṃ jijñāsor agṛhītaviśeṣasya sāmānyālocanāt saṃśayo jāyate //
VaiSūVṛ zu VaiśSū, 10, 4, 1.0 yathā smṛtimata ātmanaḥ pratyakṣaṃ liṅgaṃ dṛṣṭvā apratyakṣe jñānamutpadyate tathaiva sāmānyamātradarśanāt smṛtimato viśeṣaṃ jijñāsoragṛhīte viśeṣe sthāṇuḥ puruṣo vā iti jāyate saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 10, 11.1, 1.1 svasāmānyaviśeṣebhyaḥ śirastvādibhyo yeṣu jñānaṃ jāyate śirādayo 'vayavā ityarthaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 1.1 indriyapraṇālikayā cittasya bāhyavastūparāgāt tadviṣayā sāmānyaviśeṣātmano 'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣaṃ pramāṇam //
YSBhā zu YS, 1, 7.1, 4.1 anumeyasya tulyajātīyeṣv anuvṛtto bhinnajātīyebhyo vyāvṛttaḥ saṃbandho yaḥ tadviṣayā sāmānyāvadhāraṇapradhānā vṛttiḥ anumānam //
YSBhā zu YS, 3, 44.1, 6.1 sāmānyaviśeṣasamudāyo 'tra dravyam //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 3, 47.1, 1.1 sāmānyaviśeṣātmā śabdādir grāhyaḥ teṣvindriyāṇāṃ vṛttir grahaṇam //
YSBhā zu YS, 3, 47.1, 2.1 na ca tat sāmānyamātragrahaṇākāraṃ katham anālocitaḥ sa viṣayaviśeṣa indriyeṇa manasā vānuvyavasīyeteti //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 10.0 sāmānyavad vaiparītyasyāpi sattvāt //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 3.0 sāmānyoktaṃ karmāpavadati punaśca tad iti //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 4.0 tat sāmānyoktaṃ karma bhidyate viśiṣyate anyathākriyata ityarthaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.2 pramāṇetarasāmānyasthiter anyaviyogataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 5.0 tatsāmānyoktaṃ karma dravyarasādīnāṃ sambandhi punarbhidyate viśiṣyate //
SarvSund zu AHS, Sū., 9, 28.1, 8.0 vicitrapratyayārabdhaṃ ca taddravyaṃ ca tasya bhedo viśeṣaḥ tena vicitrapratyayārabdhadravyabhedena tat sāmānyoktaṃ karma dravyādīnāṃ bhidyate nānātvena sampadyate //
SarvSund zu AHS, Sū., 9, 28.1, 17.0 yasya bhedena dravye rasavīryādīnāṃ yatsāmānyoktaṃ karma tad bhidyate //
SarvSund zu AHS, Sū., 16, 3.2, 16.0 anye tv evaṃ vyācakṣate śleṣmaṇi snehaniṣedhād itaraghnā iti sāmānyoktāv api vātaghnā iti gamyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 9.0 pratyayasyodbhavastanmātrāṇi tīvrātīvrabhedasāmānyavṛttayo gocaro yasya tathābhūto bhinnavedyaviṣaya ityarthaḥ //
Tantrāloka
TĀ, 1, 257.2 bahirābhāsayatyeva drāksāmānyaviśeṣataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 29.2, 5.0 tad iti sāmānyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 1, 44.2, 9.0 atra trayāṇāmiti sāmānyaviśeṣasamavāyānām //
ĀVDīp zu Ca, Sū., 1, 44.2, 10.0 ye tu samānam eva sāmānyam iti kṛtvā dravyādyeva sāmānyaśabdenābhidadhati teṣāṃ mate sāmānyaṃ ca viśeṣaṃ ca ityādigranthoktasya sāmānyasya na kiṃcidanenoktaṃ syād ityasaṃbandhārthatvaṃ prakaraṇasya syāt //
ĀVDīp zu Ca, Sū., 20, 11.2, 1.0 sāmānyajā iti vātādibhiḥ pratyekaṃ militaiśca ye janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 11.0 evaṃ ca na gṛdhrasyādīnāṃ sāmānyajatvaṃ yathoktāṃśasya kevalavātajanyatvāt //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Vim., 1, 8, 4.0 etena yathā rasānām avāntaravyaktibhede 'pi madhuratvādisāmānyayogān madhurādivyapadeśena ṣaṭtvamucyate tathā madhurāmlamadhuralavaṇādisaṃsargāṇām api satyapyavāntarabhede sāmānyopasaṃgrahaṃ kṛtvā triṣaṣṭitvasaṃkhyāniyamo bhaviṣyatīti nirasyate yato madhurāmlādisaṃsarge 'pi vijātīyo madhurataramadhuratamādibhedakṛto bhedo 'parisaṃkhyeyo bhavati //
Abhinavacintāmaṇi
ACint, 1, 5.2 gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni //
Haribhaktivilāsa
HBhVil, 1, 117.3 ekāgramanasaś cāpi viṣṇusāmānyadarśinaḥ //
HBhVil, 3, 128.2 bhedaḥ kalpyeta sāmānyaviśeṣābhyāṃ tayoḥ kiyān //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 2.1 dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ sapta padārthāḥ //
Tarkasaṃgraha, 1, 38.5 rūpatvasāmānyapratyakṣe saṃyuktasamavetasamavāyaḥ sannikarṣaḥ cakṣuḥsaṃyukte ghaṭe rūpaṃ samavetaṃ tatra rūpatvasya samavāyāt /