Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rājanighaṇṭu
Ānandakanda
Gheraṇḍasaṃhitā
Mugdhāvabodhinī
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Lalitavistara
LalVis, 6, 59.1 nirgate ca khalu punarbhikṣavo madhyāhnakālasamaye sāyāhnakālasamaye pratyupasthite atha khalu brahmā sahāpatiranekairbrahmakāyikair devaputraśatasahasraiḥ parivṛtaḥ puraskṛtastaṃ divyamojobindumādāya yena bodhisattvastenopasaṃkrāmati sma bodhisattvaṃ draṣṭuṃ vandituṃ paryupāsituṃ dharmaṃ ca śrotum /
Mahābhārata
MBh, 1, 2, 179.2 kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ /
MBh, 1, 138, 6.2 krūrapakṣimṛgaṃ ghoraṃ sāyāhne bharatarṣabhāḥ //
MBh, 1, 214, 15.2 sāyāhne punar eṣyāmo rocatāṃ te janārdana //
MBh, 2, 72, 20.1 agnihotrāṇi sāyāhne na cāhūyanta sarvaśaḥ /
MBh, 3, 28, 1.2 tato vanagatāḥ pārthāḥ sāyāhne saha kṛṣṇayā /
MBh, 3, 60, 11.2 sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi //
MBh, 3, 62, 18.2 sāyāhne cedirājasya subāhoḥ satyavādinaḥ /
MBh, 3, 71, 1.2 tato vidarbhān samprāptaṃ sāyāhne satyavikramam /
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 6, 115, 7.2 sāyāhne nyapatad bhūmau dhārtarāṣṭrān viṣādayan /
MBh, 6, 115, 59.3 niveśāyābhyupāgacchan sāyāhne rudhirokṣitāḥ //
MBh, 7, 48, 39.2 niveśāyābhyupāyāma sāyāhne rudhirokṣitāḥ //
MBh, 7, 61, 47.2 yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam /
MBh, 7, 129, 5.2 sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca /
MBh, 9, 28, 39.2 prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ //
MBh, 9, 29, 4.2 vidrutaṃ śibiraṃ dṛṣṭvā sāyāhne rājagṛddhinaḥ /
MBh, 9, 60, 62.1 kṛtakṛtyāḥ sma sāyāhne nivāsaṃ rocayāmahe /
MBh, 15, 25, 4.1 sāyāhne sa mahīpālastato gaṅgām upetya ha /
Manusmṛti
ManuS, 11, 183.2 nindite 'hani sāyāhne jñātyṛtviggurusaṃnidhau //
Rāmāyaṇa
Rām, Ay, 51, 4.1 tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ /
Rām, Ay, 65, 18.1 udyānāni hi sāyāhne krīḍitvoparatair naraiḥ /
Rām, Ār, 69, 14.1 sāyāhne vicaran rāma viṭapīnmālyadhāriṇaḥ /
Rām, Yu, 114, 13.2 sāyāhne śarabhaṅgasya ramyam āśramam īyatuḥ //
Bodhicaryāvatāra
BoCA, 8, 73.2 gṛhamāgatya sāyāhne śerate sma mṛtā iva //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 28, 32.2 vratakotsavam āsevya sāyāhne pratiyāsyati //
Divyāvadāna
Divyāv, 15, 4.0 tena khalu samayena buddho bhagavān pratisaṃlīno 'bhūt athānyatamo bhikṣuḥ sāyāhnasamaye keśanakhastūpe sarvāṅgaiḥ praṇipatya tathāgatamākārataḥ samanusmaraṃścittamabhiprasādayati ityapi sa bhagavāṃstathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavāniti //
Divyāv, 15, 5.0 atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ //
Liṅgapurāṇa
LiPur, 1, 77, 61.2 sāyāhne sarvayajñānāṃ phalaṃ prāpya vimucyate //
LiPur, 2, 19, 42.3 prātarmadhyāhnasāyāhne paṭhetstavamanuttamam //
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
Matsyapurāṇa
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 43, 36.2 sāyāhne kadalīkhaṇḍā nirvātastimitā iva //
MPur, 141, 33.2 sāyāhne anumatyāśca dvau lavau kāla ucyate /
MPur, 141, 34.2 sāyāhne pratipadyeṣa sa kālaḥ paurṇamāsikaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 12.2 cīrṇāḥ pītāś ca tā gopaḥ sāyāhne pratyupānayet //
Suśrutasaṃhitā
Su, Cik., 37, 68.1 jīrṇānnamatha sāyāhne snehe pratyāgate punaḥ /
Su, Utt., 18, 49.2 śuddhadehasya sāyāhne yathāvyādhyaśitasya tu //
Su, Utt., 18, 57.2 añjanāni yathoktāni prāhṇasāyāhnarātriṣu //
Viṣṇupurāṇa
ViPur, 2, 8, 64.1 aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate /
ViPur, 5, 19, 9.2 samprāptaścātisāyāhne so 'krūro mathurāṃ purīm //
Yājñavalkyasmṛti
YāSmṛ, 3, 59.1 apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ /
Bhāratamañjarī
BhāMañj, 6, 420.2 vihaṅgā iva sāyāhne ghanacchāyānmahīruhān //
Garuḍapurāṇa
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 83, 13.1 sarasvatīṃ ca sāyāhne dṛṣṭvā dānaphalaṃ labhet /
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //
Mātṛkābhedatantra
MBhT, 7, 50.1 sāyāhne śaktirūpāṃ ca trividhāṃ bindurūpiṇīm /
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 40.0 prāhṇāparāhṇamadhyāhnasāyāhnāḥ syus tadaṃśakāḥ //
Ānandakanda
ĀK, 2, 1, 149.2 sāyāhne sthālikāpākaṃ kuryād rātrau puṭaṃ kramāt //
Gheraṇḍasaṃhitā
GherS, 5, 32.3 madhyāhne caiva sāyāhne bhojanadvayam ācaret //
GherS, 5, 96.1 prātar madhyāhnasāyāhne madhyarātre caturthake /
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 23.1 devakanyāṃ tribhir māsaiḥ sāyāhne nānyathā bhavet /