Occurrences

Arthaśāstra
Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rājanighaṇṭu
Sarvāṅgasundarā
Abhinavacintāmaṇi
Mugdhāvabodhinī
Rasakāmadhenu

Arthaśāstra
ArthaŚ, 14, 3, 3.1 ekāmlakaṃ varāhākṣi khadyotaḥ kālaśārivā /
Carakasaṃhitā
Ca, Sū., 2, 24.1 mṛdvīkāsārivālajapippalīmadhunāgaraiḥ /
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 10.1 aindryṛṣabhyatirasarṣyaproktāpayasyāśvagandhāsthirārohiṇībalātibalā iti daśemāni balyāni bhavanti candanatuṅgapadmakośīramadhukamañjiṣṭhāsārivāpayasyāsitālatā iti daśemāni varṇyāni bhavanti sārivekṣumūlamadhukapippalīdrākṣāvidārīkaiṭaryahaṃsapādībṛhatīkaṇṭakārikā iti daśemāni kaṇṭhyāni bhavanti āmrāmrātakalikucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgānīti daśemāni hṛdyāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 17.1 lājācandanakāśmaryaphalamadhūkaśarkarānīlotpalośīrasārivāguḍūcīhrīverāṇīti daśemāni dāhapraśamanāni bhavanti tagarāgurudhānyakaśṛṅgaverabhūtīkavacākaṇṭakāryagnimanthaśyonākapippalya iti daśemāni śītapraśamanāni bhavanti tindukapriyālabadarakhadirakadarasaptaparṇāśvakarṇārjunāsanārimedā iti daśemānyudardapraśamanāni bhavanti vidārīgandhāpṛśniparṇībṛhatīkaṇṭakārikairaṇḍakākolīcandanośīrailāmadhukānīti daśemānyaṅgamardapraśamanāni bhavanti pippalīpippalīmūlacavyacitrakaśṛṅgaveramaricājamodājagandhājājīgaṇḍīrāṇīti daśemāni śūlapraśamanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Sū., 27, 9.1 sugandhako lohavālaḥ sārivākhyaḥ pramodakaḥ /
Ca, Cik., 3, 201.1 paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī /
Ca, Cik., 3, 219.2 kaliṅgakāstāmalakī sārivātiviṣā sthirā //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 4, 76.1 tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā /
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 4, 101.2 āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca //
Amarakośa
AKośa, 2, 160.2 gopī śyāmā sārivā syād anantotpalasārivā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 6.2 nyagrodhādiḥ padmakādiḥ sthire dve padmaṃ vanyaṃ sārivādiś ca pittam //
AHS, Sū., 15, 11.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
AHS, Śār., 2, 55.1 vṛkṣādanī payasyā ca latā sotpalaśārivā /
AHS, Śār., 2, 55.2 anantā śārivā rāsnā padmā ca madhuyaṣṭikā //
AHS, Śār., 2, 59.2 navame śārivānantāpayasyāmadhuyaṣṭibhiḥ //
AHS, Cikitsitasthāna, 1, 33.2 sitābadaramṛdvīkāśārivāmustacandanaiḥ //
AHS, Cikitsitasthāna, 1, 49.1 paṭolaṃ śārivā mustā pāṭhā kaṭukarohiṇī /
AHS, Cikitsitasthāna, 1, 55.2 drākṣāmadhūkamadhukalodhrakāśmaryaśārivāḥ //
AHS, Cikitsitasthāna, 1, 90.1 pippalīndrayavadhāvanitiktāśārivāmalakatāmalakībhiḥ /
AHS, Cikitsitasthāna, 1, 110.2 tadvad drākṣābalāyaṣṭīśārivākaṇacandanaiḥ //
AHS, Cikitsitasthāna, 9, 55.2 tṛḍvān pibet ṣaḍaṅgāmbu sabhūnimbaṃ saśārivam //
AHS, Cikitsitasthāna, 9, 84.1 śārivāyaṣṭilodhrair vā prasavair vā vaṭādijaiḥ /
AHS, Cikitsitasthāna, 10, 12.2 pippalīṃ nāgaraṃ pāṭhāṃ śārivāṃ bṛhatīdvayam //
AHS, Cikitsitasthāna, 10, 42.1 ṣaḍgranthāśārivāsphotāsaptaparṇāṭarūṣakān /
AHS, Cikitsitasthāna, 12, 42.1 pāṭhācitrakaśārṅgaṣṭāśārivākaṇṭakārikāḥ /
AHS, Cikitsitasthāna, 14, 19.2 miśidvikṣārasurasaśārivānīlinīphalaiḥ //
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ vā kvathitaṃ jale //
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 22, 22.1 samadhūcchiṣṭamañjiṣṭhaṃ sasarjarasaśārivam /
AHS, Cikitsitasthāna, 22, 44.1 prapauṇḍarīkamañjiṣṭhāśārivaindrīvitunnakaiḥ /
AHS, Utt., 1, 42.1 brāhmīsiddhārthakavacāśārivākuṣṭhasaindhavaiḥ /
AHS, Utt., 2, 14.1 dhātrī kumāraśca pibet kvāthayitvā saśārivam /
AHS, Utt., 2, 25.1 pāṭhāśuṇṭhyamṛtātiktatiktādevāhvaśārivāḥ /
AHS, Utt., 2, 51.1 tālīśaśārivābhyāṃ ca sādhitaṃ śoṣajid ghṛtam /
AHS, Utt., 2, 74.2 śārivāśaṅkhanābhibhyām asanasya tvacāthavā //
AHS, Utt., 3, 52.2 kvāthe sarpiḥ pacet piṣṭaiḥ śārivāvyoṣacitrakaiḥ //
AHS, Utt., 3, 54.2 śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ //
AHS, Utt., 6, 27.1 dviśārivādvirajanīdvisthirāphalinīnataiḥ /
AHS, Utt., 7, 22.1 mūrvābhūtikabhūnimbaśreyasīśārivādvayaiḥ /
AHS, Utt., 11, 38.2 śuddhaśukre niśāyaṣṭīśārivāśābarāmbhasā //
AHS, Utt., 13, 65.1 śārivāpadmakośīramuktāśābaracandanaiḥ /
AHS, Utt., 14, 24.1 kalkitāḥ saghṛtā dūrvāyavagairikaśārivāḥ /
AHS, Utt., 14, 25.2 payasyāśārivāpattramañjiṣṭhāmadhuyaṣṭibhiḥ //
AHS, Utt., 18, 8.2 mṛṇālabisamañjiṣṭhāśārivābhiśca sādhayet //
AHS, Utt., 18, 44.1 sadhānyāmlaiḥ samañjiṣṭhaiḥ sakadambaiḥ saśārivaiḥ /
AHS, Utt., 22, 1.4 yaṣṭījyotiṣmatīlodhraśrāvaṇīśārivotpalaiḥ //
AHS, Utt., 22, 36.2 yaṣṭīlodhrotpalānantāśārivāgurucandanaiḥ //
AHS, Utt., 24, 41.2 māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam //
AHS, Utt., 24, 52.2 śatāvarīvidārīkṣubṛhatīśārivāyugaiḥ //
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 27, 38.2 agurukuṅkumacandanaśārivāsaralasarjarasāmaradārubhiḥ //
AHS, Utt., 28, 35.1 madhukalodhrakaṇātruṭireṇukādvirajanīphalinīpaṭuśārivāḥ /
AHS, Utt., 35, 22.1 punarnave trikaṭukaṃ bṛhatyau śārive balā /
AHS, Utt., 39, 46.1 naladaṃ kaṭurohiṇī payasyā madhukaṃ candanasārivogragandhāḥ /
AHS, Utt., 39, 155.1 mūrvābṛhatyaṃśumatībalānām uśīrapāṭhāsanasārivāṇām /
Kāmasūtra
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
Suśrutasaṃhitā
Su, Sū., 38, 4.1 tadyathā vidārigandhā vidārī viśvadevā sahadevā śvadaṃṣṭrā pṛthakparṇī śatāvarī sārivā kṛṣṇasārivā jīvakarṣabhakau mahāsahā kṣudrasahā bṛhatyau punarnavairaṇḍo haṃsapādī vṛścikālyṛṣabhī ceti //
Su, Sū., 38, 39.1 sārivāmadhukacandanakucandanapadmakakāśmarīphalamadhūkapuṣpāṇy uśīraṃ ceti //
Su, Sū., 38, 40.1 sārivādiḥ pipāsāghno raktapittaharo gaṇaḥ /
Su, Sū., 38, 72.1 vidārīsārivārajanīguḍūcyo 'jaśṛṅgī ceti vallīsaṃjñaḥ //
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Śār., 10, 60.2 anantā sārivā rāsnā padmā madhukam eva ca //
Su, Śār., 10, 64.1 navame madhukānantāpayasyāsārivāḥ pibet /
Su, Cik., 3, 57.2 kākolyādiṃ sayaṣṭyāhvaṃ mañjiṣṭhāṃ sārivāṃ tathā //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 8, 44.1 samaṅgā dhātakī caiva sārivā rajanīdvayam /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 32.2 māṃsīṃ śaileyakaṃ patraṃ tagaraṃ sārivāṃ vacām //
Su, Cik., 16, 10.1 paittikaṃ śarkarālājāmadhukaiḥ sārivāyutaiḥ /
Su, Cik., 16, 18.2 mañjiṣṭhācandanośīramutpalaṃ sārive trivṛt //
Su, Cik., 17, 10.2 tatharṣabhe padmakasārivāsu kākolimedākumudotpaleṣu //
Su, Cik., 19, 30.2 gairikāñjanayaṣṭyāhvasārivośīrapadmakaiḥ //
Su, Cik., 22, 17.2 sārivotpalayaṣṭyāhvasāvarāgurucandanaiḥ //
Su, Cik., 25, 16.2 mañjiṣṭhātilayaṣṭyāhvasārivotpalapadmakaiḥ //
Su, Cik., 25, 33.1 phalatrayaṃ loharajo 'ñjanaṃ ca yaṣṭyāhvayaṃ nīrajasārive ca /
Su, Cik., 37, 24.2 svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ //
Su, Cik., 37, 30.1 mṛṇālotpalaśālūkasārivādvayakeśaraiḥ /
Su, Cik., 38, 51.2 sārivośīramañjiṣṭhārāsnāreṇuparūṣakaiḥ //
Su, Cik., 38, 55.2 sārivāvṛṣakāśmaryamedāmadhukapadmakaiḥ //
Su, Cik., 38, 60.2 sārivābṛhatīpāṭhāmūrvāragvadhavatsakaiḥ //
Su, Ka., 2, 46.1 punarnave hareṇuśca trikaṭuḥ sārive balā /
Su, Ka., 2, 48.2 haridre dve bṛhatyau ca sārive ca sthirā sahā //
Su, Ka., 6, 9.1 dāḍimaṃ mālatīpuṣpaṃ rajanyau sārive sthire /
Su, Ka., 8, 119.2 sārivośīrayaṣṭyāhvacandanotpalapadmakam //
Su, Ka., 8, 132.1 sārivāṃ madhukaṃ drākṣāṃ payasyāṃ kṣīramoraṭam /
Su, Utt., 12, 48.1 mustāharidrāmadhukapriyaṅgusiddhārtharodhrotpalasārivābhiḥ /
Su, Utt., 17, 87.2 gairikaṃ sārivā dūrvā yavapiṣṭaṃ ghṛtaṃ payaḥ //
Su, Utt., 17, 89.2 payasyāsārivāpatramañjiṣṭhāmadhukairapi //
Su, Utt., 26, 35.1 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam /
Su, Utt., 30, 4.2 madhukośīrahrīberasārivotpalapadmakaiḥ //
Su, Utt., 31, 3.1 aśvagandhā ca śṛṅgī ca sārivā sapunarnavā /
Su, Utt., 39, 169.1 pippalīsārivādrākṣāśatapuṣpāhareṇubhiḥ /
Su, Utt., 39, 173.1 drākṣāguḍūcīkāśmaryatrāyamāṇāḥ sasārivāḥ /
Su, Utt., 39, 178.1 guḍūcīpadmarodhrāṇāṃ sārivotpalayostathā /
Su, Utt., 39, 190.1 sārivātiviṣākuṣṭhapurākhyaiḥ sadurālabhaiḥ /
Su, Utt., 39, 218.2 pippalyativiṣādrākṣāsārivābilvacandanaiḥ //
Su, Utt., 39, 230.2 barhiṣṭhakuṣṭharajanīparṇinīsārivādvayaiḥ //
Su, Utt., 39, 247.1 sārivādvayayaṣṭyāhvacavikāraktacandanaiḥ /
Su, Utt., 40, 120.2 madhukaṃ śarkarāṃ lodhraṃ payasyāmatha sārivām //
Su, Utt., 40, 121.2 mañjiṣṭhāṃ sārivāṃ lodhraṃ padmakaṃ kumudotpalam //
Su, Utt., 52, 32.2 vidārigandhotpalasārivādīn niṣkvāthya vargaṃ madhuraṃ ca kṛtsnam //
Su, Utt., 58, 65.2 citrakaḥ sārivā caiva balā kālānusārivā //
Su, Utt., 61, 35.2 trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ //
Su, Utt., 62, 23.1 barhiṣṭharajanīkuṣṭhaparṇinīsārivādvayaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 7.0 nyagrodhādipadmakādisārivādayo vakṣyamāṇā gaṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 21.1 kanyā gopī kṛṣṇavallī sārivā phāṇijihvikā /
AṣṭNigh, 1, 23.1 sārivośīrakāśmaryamadhūkaśiśiradvayam /
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 158.1 sārivā śāradā gopā gopavallī pratānikā /
DhanvNigh, 1, 159.1 sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā /
DhanvNigh, 1, 160.1 sārive dve tu madhure kaphavātāsranāśane /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 89.1 sārivā śāradā sphotā gopakanyā pratānikā /
MPālNigh, Abhayādivarga, 90.1 sārivānyā kṛṣṇamūlī bhadrā candanasārivā /
MPālNigh, Abhayādivarga, 90.2 sārivāyugalaṃ svādu snigdhaṃ śukrakaraṃ guru /
Rasaprakāśasudhākara
RPSudh, 9, 18.1 candrodakā sārivā ca hariṇī kukkuṭāpi ca /
RPSudh, 9, 22.2 ṛddhiḥ śoṣiṇyadhoguptā śrāvaṇī sārivā tathā //
Rasaratnasamuccaya
RRS, 13, 9.2 śṛṅgāṭaṃ sārivā caiṣāṃ samānaṃ sūkṣmacūrṇakam //
Rasaratnākara
RRĀ, Ras.kh., 7, 65.2 aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ //
Rasendracūḍāmaṇi
RCūM, 7, 5.1 sārivālambuṣā meghanādī ca śukanāsikā /
Rasendrasārasaṃgraha
RSS, 1, 323.2 eraṇḍaḥ śārivā drākṣā śirīṣaṃ ca prasāriṇī //
Rasādhyāya
RAdhy, 1, 94.2 madhukaṃsārive tiktā trāyantī candanāmṛtā //
Rājanighaṇṭu
RājNigh, 12, 4.2 rālaḥ kundurukaḥ kuṣṭhaṃ sārivā tu dvidhā nakhau //
RājNigh, 12, 115.1 sārivā śāradā gopā gopavallī pratānikā /
RājNigh, 12, 116.1 sārivānyā kṛṣṇamūlī kṛṣṇā candanasārivā /
RājNigh, 12, 117.1 sārive dve tu madhure kaphavātāsranāśane /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 49.2 cāṇakā mūlake miśre śālayo'thārkasārive //
RājNigh, Ekārthādivarga, Tryarthāḥ, 53.2 mahāsamaṅgā bahuputrikā ca sā sārivā syāt phaṇijihvikāyām //
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.1 bhadrāyāṃ tu balā nīlī dantī kāśmarī sārivā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 6.2, 10.0 eṣa dūrvādirgaṇaḥ tathā vakṣyamāṇo nyagrodhādiḥ padmakādiśca gaṇaḥ tathā śāliparṇīpṛśniparṇyau tathā padmaṃ jalajam vanyaṃ kuṭannaṭam tathā sārivādiśca gaṇa ete pittaṃ nāśayanti //
Abhinavacintāmaṇi
ACint, 1, 124.1 medābhāve 'śvagandhā ca mahāmede ca sārivā /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 19.3 haṃsapādī śikhā caiva sārivā vāyasī tathā /
Rasakāmadhenu
RKDh, 1, 1, 220.2 citrakaḥ karavīraśca sārivā kṣīriṇī viṣam //