Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 92, 44.3 prīṇāmi tvāham ityuktvā gaṅgāsrotasyamajjayat //
MBh, 1, 98, 21.2 apaśyan majjanagataḥ srotasābhyāśam āgatam //
MBh, 1, 137, 17.3 dāśānāṃ bhujavegena nadyāḥ srotojavena ca /
MBh, 1, 167, 8.2 caṇḍagrāhavatīṃ dṛṣṭvā tasyāḥ srotasyavāpatat /
MBh, 2, 63, 15.1 kruddhasya tasya srotobhyaḥ sarvebhyaḥ pāvakārciṣaḥ /
MBh, 2, 64, 14.1 kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa /
MBh, 3, 31, 26.2 srotaso madhyam āpannaḥ kūlād vṛkṣa iva cyutaḥ //
MBh, 3, 36, 1.3 anantenāprameyena srotasā sarvahāriṇā //
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 125, 13.2 sadāphalaḥ sadāsroto marutāṃ sthānam uttamam /
MBh, 3, 125, 18.2 yamunā cākṣayasrotāḥ kṛṣṇaś ceha taporataḥ //
MBh, 3, 200, 18.2 srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 3, 203, 24.2 srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām //
MBh, 3, 261, 50.1 ityevaṃ bruvatas tasya srotobhyas tejaso 'rciṣaḥ /
MBh, 5, 10, 44.3 vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca //
MBh, 6, BhaGī 10, 31.2 jhaṣāṇāṃ makaraścāsmi srotasāmasmi jāhnavī //
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 8, 29.2 brāhmaṇānāṃ pratiṣṭhāsīt srotasām iva sāgaraḥ /
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 8, 67, 7.1 tasya krodhena sarvebhyaḥ srotobhyas tejaso 'rciṣaḥ /
MBh, 9, 8, 30.1 bhujanakrā dhanuḥsrotā hastiśailā hayopalā /
MBh, 12, 59, 73.2 dūṣaṇaṃ srotasām atra varṇitaṃ ca sthirāmbhasām //
MBh, 12, 93, 11.2 vardhate matimān rājā srotobhir iva sāgaraḥ //
MBh, 12, 105, 26.1 tasyaivaṃ hriyamāṇasya srotaseva tapodhana /
MBh, 12, 135, 10.2 jagāma srotasaikena gambhīrasalilāśayam //
MBh, 12, 172, 6.1 srotasā hriyamāṇāsu prajāsvavimanā iva /
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 211, 10.2 pañcasrotasi yaḥ satram āste varṣasahasrikam //
MBh, 12, 217, 9.1 bhūtānāṃ nidhanaṃ niṣṭhā srotasām iva sāgaraḥ /
MBh, 12, 227, 12.3 svabhāvasrotasā vṛttam uhyate satataṃ jagat //
MBh, 12, 242, 12.1 sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhinīm /
MBh, 12, 261, 41.1 naur nāvīva nibaddhā hi srotasā sanibandhanā /
MBh, 12, 278, 30.2 iti srotāṃsi sarvāṇi ruddhvā tridaśapuṃgavaḥ //
MBh, 12, 289, 22.1 durbalaśca yathā rājan srotasā hriyate naraḥ /
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
MBh, 12, 298, 23.1 ūrdhvasrotastathā tiryag utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 12, 307, 8.1 sarvabhūtasamucchedaḥ srotasevohyate sadā /
MBh, 12, 318, 5.1 sravanti na nivartante srotāṃsi saritām iva /
MBh, 12, 318, 35.2 srotasā sahasā kṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 13, 48, 43.1 kulasrotasi saṃchanne yasya syād yonisaṃkaraḥ /
MBh, 13, 61, 68.1 taḍāgānyudapānāni srotāṃsi ca sarāṃsi ca /
MBh, 13, 85, 19.1 śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire /
MBh, 13, 106, 24.1 srotaśca yāvad gaṅgāyāśchannam āsījjagatpate /
MBh, 14, 17, 23.2 srotobhir yair vijānāti indriyārthāñ śarīrabhṛt /
MBh, 14, 36, 3.1 trīṇi srotāṃsi yānyasminn āpyāyante punaḥ punaḥ /
MBh, 14, 36, 25.2 avāksrotasa ityete magnāstamasi tāmasāḥ //
MBh, 14, 36, 31.2 srotomadhye samāgamya vartante tāmase guṇe //
MBh, 14, 39, 7.1 udriktaṃ ca rajo yatra madhyasrotogataṃ bhavet /
MBh, 14, 39, 8.1 udriktaṃ ca yadā sattvam ūrdhvasrotogataṃ bhavet /
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 42, 51.1 rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam /
MBh, 14, 42, 57.1 kāmakūlām apārāntāṃ manaḥsrotobhayāvahām /
MBh, 14, 54, 16.2 tasyādhaḥ srotaso 'paśyad vāri bhūri dvijottamaḥ //
MBh, 14, 54, 23.2 salilaṃ vipramukhyebhyo mātaṅgasrotasā vibho //
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //