Occurrences

Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Yogasūtrabhāṣya
Garuḍapurāṇa
Mṛgendratantra

Carakasaṃhitā
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Mahābhārata
MBh, 7, 9, 62.1 pibantyo dakṣiṇāṃ yasya gaṅgāsrotaḥ samāpiban /
MBh, 12, 194, 21.1 matsyo yathā srota ivābhipātī tathā kṛtaṃ pūrvam upaiti karma /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
Saundarānanda
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
SaundĀ, 5, 3.2 jagāma duḥkhena vigāhamāno jalāgame srota ivāpagāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 34.1 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā /
AHS, Cikitsitasthāna, 21, 12.1 sroto baddhvānilaṃ rundhyāt tasmāt tam anulomayet /
AHS, Utt., 18, 18.1 srotaḥ pramṛjya digdhaṃ tu dvau kālau picuvartibhiḥ /
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
Suśrutasaṃhitā
Su, Sū., 27, 22.1 bāhurajjulatāpāśaiḥ kaṇṭhapīḍanādvāyuḥ prakupitaḥ śleṣmāṇaṃ kopayitvā sroto niruṇaddhi lālāsrāvaṃ phenāgamanaṃ saṃjñānāśaṃ cāpādayati tamabhyajya saṃsvedya śirovirecanaṃ tasmai tīkṣṇaṃ dadyādrasaṃ ca vātaghnaṃ vidadhyād iti //
Su, Nid., 1, 83.1 yadā śabdavahaṃ sroto vāyurāvṛtya tiṣṭhati /
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 9.1 pittayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātād ūṣyate cūṣyate dahyate pacyata iva bastiruṣṇavātaś ca bhavati aśmarī cātra saraktā pītāvabhāsā kṛṣṇā bhallātakāsthipratimā madhuvarṇā vā bhavati tāṃ paittikīmiti vidyāt //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Cik., 2, 31.2 sīvyedyathoktaṃ tailena srotaścābhipratarpayet //
Su, Cik., 20, 45.2 sroto vivardhayedevaṃ snigdhamannaṃ ca bhojayet //
Su, Utt., 21, 10.2 tat prāptaṃ śravaṇasrotaḥ sadyo gṛhṇāti vedanām //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.6 yathā gaṅgāsrotāṃsi trīṇi rudramūrdhani patitānyekaṃ sroto janayantyevaṃ triguṇam avyaktam ekaṃ vyaktaṃ janayati /
Tantrākhyāyikā
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 3.1, 2.1 te spandamānā guṇādhikāraṃ draḍhayanti pariṇāmam avasthāpayanti kāryakāraṇasrota unnamayanti parasparānugrahatantrībhūtvā karmavipākaṃ cābhinirharantīti //
Garuḍapurāṇa
GarPur, 1, 158, 34.2 mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 23.2 vidhatte vimalaṃ jñānaṃ pañcasroto 'bhilakṣitam //