Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūtrāghātanidānaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
Entstehung mūtrāghāta
vastivastiśiromeḍhrakaṭīvṛṣaṇapāyavaḥ / (1.3) Par.?
ekasaṃbandhanāḥ proktā gudāsthivivarāśrayāḥ // (1.4) Par.?
adhomukho 'pi vastir hi mūtravāhisirāmukhaiḥ / (2.1) Par.?
pārśvebhyaḥ pūryate sūkṣmaiḥ syandamānairanāratam // (2.2) Par.?
yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim / (3.1) Par.?
mūtrāghātān pramehāṃśca kṛcchrān marmasamāśrayān // (3.2) Par.?
vastivaṅkṣaṇameḍhrārtiyukto 'lpālpaṃ muhur muhuḥ / (4.1) Par.?
mūtrayed vātaje kṛcchre paitte pītaṃ sadāharuk // (4.2) Par.?
raktaṃ vā kaphaje vastimeḍhragauravaśophavān / (5.1) Par.?
sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ // (5.2) Par.?
aśmarī
yadā vāyur mukhaṃ vasterāvṛtya pariśoṣayet / (6.1) Par.?
mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt // (6.2) Par.?
saṃjāyate 'śmarī ghorā pittād goriva rocanā / (7.1) Par.?
aśmarī - Prodrom
śleṣmāśrayā ca sarvā syād athāsyāḥ pūrvalakṣaṇam // (7.2) Par.?
vastyādhmānaṃ tadāsannadeśeṣu parito 'tiruk / (8.1) Par.?
mūtre ca bastagandhatvaṃ mūtrakṛcchraṃ jvaro 'ruciḥ // (8.2) Par.?
aśmarī - symptome
sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu / (9.1) Par.?
viśīrṇadhāraṃ mūtraṃ syāt tayā mārganirodhane // (9.2) Par.?
tadvyapāyāt sukhaṃ mehed acchaṃ gomedakopamam / (10.1) Par.?
tatsaṃkṣobhāt kṣate sāsram āyāsāccātirug bhavet // (10.2) Par.?
tatra vātād bhṛśārtyārto dantān khādati vepate / (11.1) Par.?
mṛdnāti mehanaṃ nābhiṃ pīḍayatyaniśaṃ kvaṇan // (11.2) Par.?
sānilaṃ muñcati śakṛn muhur mehati binduśaḥ / (12.1) Par.?
śyāvā rūkṣāśmarī cāsya syāccitā kaṇṭakairiva // (12.2) Par.?
pittena dahyate vastiḥ pacyamāna ivoṣmavān / (13.1) Par.?
bhallātakāsthisaṃsthānā raktā pītāsitāśmarī // (13.2) Par.?
vastir nistudyata iva śleṣmaṇā śītalo guruḥ / (14.1) Par.?
aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā // (14.2) Par.?
etā bhavanti bālānāṃ teṣām eva ca bhūyasā / (15.1) Par.?
āśrayopacayālpatvād grahaṇāharaṇe sukhāḥ // (15.2) Par.?
śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt / (16.1) Par.?
sthānāccyutam amuktaṃ hi muṣkayorantare 'nilaḥ // (16.2) Par.?
śoṣayatyupasaṃgṛhya śukraṃ tacchuṣkam aśmarī / (17.1) Par.?
vastirukkṛcchramūtratvamuṣkaśvayathukāriṇī // (17.2) Par.?
tasyām utpannamātrāyāṃ śukram eti vilīyate / (18.1) Par.?
śarkarā
pīḍite tvavakāśe 'sminn aśmaryeva ca śarkarā // (18.2) Par.?
aṇuśo vāyunā bhinnā sā tvasminn anulomage / (19.1) Par.?
nireti saha mūtreṇa pratilome vibadhyate // (19.2) Par.?
mūtrasaṃdhāriṇaḥ kuryād ruddhvā vaster mukhaṃ marut / (20.1) Par.?
mūtrasaṅgaṃ rujaṃ kaṇḍūṃ kadācicca svadhāmataḥ // (20.2) Par.?
pracyāvya vastim udvṛttaṃ garbhābhaṃ sthūlaviplutam / (21.1) Par.?
karoti tatra rugdāhaspandanodveṣṭanāni ca // (21.2) Par.?
binduśaśca pravarteta mūtraṃ vastau tu pīḍite / (22.1) Par.?
dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ // (22.2) Par.?
dustaro dustarataro dvitīyaḥ prabalānilaḥ / (23.1) Par.?
vātāṣṭḥīlā
śakṛnmārgasya vasteśca vāyurantaram āśritaḥ // (23.2) Par.?
aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam / (24.1) Par.?
vātāṣṭhīleti sādhmānaviṇmūtrānilasaṅgakṛt // (24.2) Par.?
vātakuṇḍalikā
viguṇaḥ kuṇḍalībhūto vastau tīvravyatho 'nilaḥ / (25.1) Par.?
āvidhya mūtraṃ bhramati sastambhodveṣṭagauravaḥ // (25.2) Par.?
mūtram alpālpam athavā vimuñcati śakṛt sṛjan / (26.1) Par.?
vātakuṇḍaliketyeṣā mūtraṃ tu vidhṛtaṃ ciram // (26.2) Par.?
mūtrātīta
na nireti vibaddhaṃ vā mūtrātītaṃ tad alparuk / (27.1) Par.?
mūtrajaṭhara
vidhāraṇāt pratihataṃ vātodāvartitaṃ yadā // (27.2) Par.?
nābheradhastād udaraṃ mūtram āpūrayet tadā / (28.1) Par.?
kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham // (28.2) Par.?
tan mūtrajaṭharaṃ chidravaiguṇyenānilena vā / (29.1) Par.?
mūtrotsaṅga
ākṣiptam alpaṃ mūtraṃ tad vastau nāle 'thavā maṇau // (29.2) Par.?
sthitvā sravecchanaiḥ paścāt sarujaṃ vātha nīrujam / (30.1) Par.?
mūtrotsaṅgaḥ sa vicchinnataccheṣaguruśephasaḥ // (30.2) Par.?
mūtragranthi
antar vastimukhe vṛttaḥ sthiro 'lpaḥ sahasā bhavet / (31.1) Par.?
aśmarītulyarug granthir mūtragranthiḥ sa ucyate // (31.2) Par.?
mūtraśukra
mūtritasya striyaṃ yāto vāyunā śukram uddhatam / (32.1) Par.?
sthānāccyutaṃ mūtrayataḥ prāk paścād vā pravartate // (32.2) Par.?
bhasmodakapratīkāśaṃ mūtraśukraṃ tad ucyate / (33.1) Par.?
viḍvighāta
rūkṣadurbalayor vātād udāvartaṃ śakṛd yadā // (33.2) Par.?
mūtrasroto 'nuparyeti saṃsṛṣṭaṃ śakṛtā tadā / (34.1) Par.?
mūtraṃ viṭtulyagandhaṃ syād viḍvighātaṃ tam ādiśet // (34.2) Par.?
uṣṇavāta
pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ / (35.1) Par.?
pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat // (35.2) Par.?
mūtraṃ pravartayet pītaṃ saraktaṃ raktam eva vā / (36.1) Par.?
uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇavātaṃ vadanti tam // (36.2) Par.?
mūtrakṣaya
rūkṣasya klāntadehasya vastisthau pittamārutau / (37.1) Par.?
mūtrakṣayaṃ sarugdāhaṃ janayetāṃ tadāhvayam // (37.2) Par.?
mūtrasāda
pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet / (38.1) Par.?
kṛcchrān mūtraṃ tadā pītaṃ raktaṃ śvetaṃ ghanaṃ sṛjet // (38.2) Par.?
sadāhaṃ rocanāśaṅkhacūrṇavarṇaṃ bhavecca tat / (39.1) Par.?
śuṣkaṃ samastavarṇaṃ vā mūtrasādaṃ vadanti tam // (39.2) Par.?
iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ / (40.1) Par.?
nidānalakṣaṇairūrdhvaṃ vakṣyante 'tipravṛttijāḥ // (40.2) Par.?
Duration=0.16889786720276 secs.