Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnākara

Aitareyabrāhmaṇa
AB, 1, 5, 25.0 vi sveṣu rājati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 1, 28, 7.0 svānām evainaṃ tacchraiṣṭhyaṃ gamayati //
AB, 2, 1, 9.0 jyotiḥ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
AB, 2, 22, 9.0 mukhaṃ sveṣu bhavati śreṣṭhaḥ svānām bhavati ya evaṃ veda //
Atharvaveda (Śaunaka)
AVŚ, 9, 2, 14.1 asarvavīraś caratu praṇutto dveṣyo mitrānāṃ parivargyaḥ svānām /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 18.8 evaṃ ha vā enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 6, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati /
BĀU, 6, 1, 1.3 jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 2.1 yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati /
BĀU, 6, 1, 2.3 vasiṣṭhaḥ svānāṃ bhavati api ca yeṣāṃ bubhūṣati ya evaṃ veda //
BĀU, 6, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.3 āyatanaṃ svānāṃ bhavaty āyatanaṃ janānām ya evaṃ veda //
Chāndogyopaniṣad
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 5.1 yo ha vā āyatanaṃ vedāyatanaṃ ha svānāṃ bhavati /
Gopathabrāhmaṇa
GB, 2, 5, 6, 14.0 śreṣṭhaḥ svānāṃ cānyeṣāṃ ca bhavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābhiṣicyate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 25, 1.10 taṃ mātā daśa māso bibhartu sa jāyatāṃ vīratamaḥ svānām /
HirGS, 1, 25, 1.16 taistvaṃ garbhiṇī bhava sa jāyatāṃ vīratamaḥ svānām /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 8.1 sa ya evam etad ekadhā sāma bhavad vedaivaṃ haitad ekadhā sāma bhavatīty ekadheva śreṣṭhaḥ svānām bhavati //
JUB, 4, 22, 10.2 sa ya evam etad ekam bhavad vedaivaṃ haitad ekadhā bhavatīty ekadhaiva śreṣṭhaḥ svānām bhavati //
Jaiminīyabrāhmaṇa
JB, 1, 79, 11.0 īśe svānām apainaṃ svāś cāyanty anantaravaruddho bhavati //
JB, 1, 91, 8.0 gacchati svānāṃ śraiṣṭhyaṃ ya evaṃ veda //
JB, 1, 95, 6.0 aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 17.0 ekadhaiva śreṣṭhaḥ svānāṃ bhavati rucam aśnute //
JB, 1, 108, 6.0 sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 1.0 yo vā aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 165, 22.0 ava virājam annādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 185, 19.0 avānnādyaṃ runddhe 'nnādaḥ śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 215, 26.0 avānnādyaṃ runddhe 'nnādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 222, 7.0 ṛṣabha eva svānāṃ bhavaty ṛṣabhatāṃ gacchati ya evaṃ veda //
JB, 1, 273, 2.0 atha ya evam etāni sarvāṇy ekadhā vedaivaṃ haitāni sarvāṇy ekadhā bhavanty ekadhaiva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 273, 13.0 tā enam annādyamānā annādaṃ śreṣṭhaṃ svānāṃ kurvanti //
JB, 1, 273, 14.0 annādaś śreṣṭhaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 8.0 pātryaḥ svānāṃ bhavati ya evaṃ veda //
JB, 1, 322, 14.0 sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 1, 324, 10.0 sa śreṣṭhatāṃ svānām aśnute ya evaṃ vidvān auśanaṃ gāyatīti //
JB, 1, 336, 14.0 yat sāman sāmābhigāyāt sāmann evedaṃ sāmābhigāyāmīty eva tad vidyāc chreṣṭhatām anena svānāṃ gamiṣyāmīti //
JB, 2, 297, 7.0 ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 45.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
MS, 1, 6, 5, 17.0 akṣudhyatāṃ svānāṃ puraḥsthātā bhavati ya evaṃ veda //
Pañcaviṃśabrāhmaṇa
PB, 2, 9, 4.0 tām etām abhipratāriṇa upāsate tasmāt ta ojiṣṭhā svānām //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 9, 7.3 saviteva svānāṃ bhavati /
Śatapathabrāhmaṇa
ŚBM, 10, 3, 5, 8.2 svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda //
ŚBM, 10, 3, 5, 10.3 jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 2, 1.0 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca svānāṃ bhavati //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
Ṛgvedakhilāni
ṚVKh, 2, 10, 4.2 tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām //
ṚVKh, 3, 16, 7.2 saṃrājaṃ cādhipatyaṃ ca svānāṃ kṛṇu tam uttamam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 14.1 mūrdhā svānāṃ bhavati ya evaṃ veda //
ṢB, 1, 3, 15.1 adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
Mahābhārata
MBh, 1, 1, 113.2 sveṣāṃ sutānāṃ karṇabuddhau ratānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 2, 50, 7.2 udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam //
MBh, 3, 189, 21.3 apatyānām iva sveṣāṃ prajānāṃ rakṣaṇe rataḥ /
MBh, 5, 194, 8.3 balābalam amitrāṇāṃ sveṣāṃ ca yadi pṛcchasi //
MBh, 6, 15, 59.1 nāhaṃ sveṣāṃ pareṣāṃ vā buddhyā saṃjaya cintayan /
MBh, 6, 16, 29.2 sveṣāṃ caiva pareṣāṃ ca dyutimantaḥ sahasraśaḥ //
MBh, 6, 18, 7.1 sveṣāṃ caiva pareṣāṃ ca samadṛśyanta bhārata /
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata //
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 8, 27, 99.1 sveṣāṃ trāṇārtham udyuktaṃ vadhāya dviṣatām api /
MBh, 8, 48, 10.2 sveṣāṃ jayāya dviṣatāṃ vadhāya khyāto 'mitaujāḥ kulatantukartā //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 25.2 svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt //
BhāgPur, 1, 7, 58.2 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam //
BhāgPur, 1, 12, 21.2 yaśo vitanitā svānāṃ dauṣyantiriva yajvanām //
BhāgPur, 2, 8, 5.1 praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham /
BhāgPur, 3, 24, 29.2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣapoṣaṇaḥ //
BhāgPur, 4, 3, 19.2 svānāṃ yathā vakradhiyāṃ duruktibhir divāniśaṃ tapyati marmatāḍitaḥ //
BhāgPur, 4, 22, 16.2 svānāmanugrahāyemāṃ siddharūpī caratyajaḥ //
BhāgPur, 4, 24, 44.2 rūpaṃ priyatamaṃ svānāṃ sarvendriyaguṇāñjanam //
BhāgPur, 4, 26, 23.2 nīlālakālibhirupaskṛtamunnasaṃ naḥ svānāṃ pradarśaya manasvini valguvākyam //
Bhāratamañjarī
BhāMañj, 7, 95.1 sveṣāmākrandamākarṇya vajrāstreṇendranandanaḥ /
Rasaratnākara
RRĀ, R.kh., 1, 23.1 śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /