Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasārṇava
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Śyainikaśāstra
Gheraṇḍasaṃhitā

Mahābhārata
MBh, 1, 94, 94.4 svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam /
MBh, 3, 187, 51.2 dīrgham āyuśca kaunteya svacchandamaraṇaṃ tathā //
MBh, 6, 114, 33.2 svacchandamaraṇaṃ dattam avadhyatvaṃ raṇe tathā /
MBh, 12, 181, 18.2 pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ //
Rāmāyaṇa
Rām, Bā, 34, 16.2 svacchandapathagāṃ gaṅgāṃ trailokyahitakāmyayā //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Agnipurāṇa
AgniPur, 14, 9.2 bhīṣmaḥ svacchandamṛtyuś ca yuddhamārgaṃ pradarśya ca //
Bhallaṭaśataka
BhallŚ, 1, 82.2 udāttasvacchandākramaṇahṛtaviśvasya tamasaḥ parispandaṃ draṣṭuṃ mukham api ca kiṃ soḍham amunā //
Bodhicaryāvatāra
BoCA, 8, 28.2 svacchandacāryanilayo vihariṣyāmyahaṃ kadā //
BoCA, 8, 88.1 svacchandacāryanilayaḥ pratibaddho na kasyacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 169.1 pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ /
Daśakumāracarita
DKCar, 2, 7, 28.0 sā ca svacchandaṃ śayānāḥ karatalālasasaṃghaṭanāpanītanidrāḥ kāścidadhigatārthāḥ sakhīrakārṣīt //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 65.1 dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam /
LiPur, 2, 55, 15.1 nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ /
Matsyapurāṇa
MPur, 150, 24.2 asaṃbhāvita evāstu janaḥ svacchandaceṣṭitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 234.1 svacchandavidhavāgāmī vikruṣṭe 'nabhidhāvakaḥ /
Śatakatraya
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 21.1 nirvāsano nirālambaḥ svacchando muktabandhanaḥ /
Aṣṭāvakragīta, 18, 85.2 svacchandaṃ carato deśān yatrāstamitaśāyinaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 24, 33.2 ātmānubhūtyānugataprapañcaṃ svacchandaśaktiṃ kapilaṃ prapadye //
BhāgPur, 3, 25, 3.1 yad yad vidhatte bhagavān svacchandātmātmamāyayā /
BhāgPur, 8, 6, 26.3 teṣāmantardadhe rājan svacchandagatirīśvaraḥ //
BhāgPur, 11, 4, 1.2 yāni yānīha karmāṇi yair yaiḥ svacchandajanmabhiḥ /
BhāgPur, 11, 15, 7.1 svacchandamṛtyur devānāṃ sahakrīḍānudarśanam /
Bhāratamañjarī
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 858.1 tato niṣkaṇṭake loke svacchandasukhacāriṇi /
BhāMañj, 6, 482.2 sarvajña dhāraya prāṇānsvacchandanidhano hṛdi //
BhāMañj, 8, 39.2 rājatāyasasauvarṇasvacchandapuravāsibhiḥ //
BhāMañj, 8, 47.2 svacchandavādī sūto 'haṃ bhaviṣyāmītyabhāṣata //
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 929.2 svacchandacārī sukhitaḥ sodyogo vijitendriyaḥ //
BhāMañj, 13, 1598.1 śunaḥsakhasya svacchandacāriṇaḥ sukhaśālinaḥ /
BhāMañj, 13, 1798.1 sa yātaḥ paramaṃ dhāma svacchandanidhanaḥ svayam /
BhāMañj, 14, 24.1 svacchandacārī yogīndro vārāṇasyāṃ sa vartate /
Garuḍapurāṇa
GarPur, 1, 15, 147.1 kinnaraścaiva siddhaśca chandaḥ svacchanda eva ca /
GarPur, 1, 68, 29.2 na tanna kuryāddhriyamāṇamāśu svacchandamṛtyorapi jīvitāntam //
GarPur, 1, 109, 39.2 nārīṇāṃ ca nadīnāṃ ca svacchandā lalitā gatiḥ //
Gītagovinda
GītGov, 1, 53.2 svacchandam vrajasundarībhiḥ abhitaḥ pratiaṅgam āliṅgitaḥ śṛṅgāraḥ sakhi mūrtimān iva madhau mugdhaḥ hariḥ krīḍati //
GītGov, 7, 54.1 na āyātaḥ sakhi nirdayaḥ yadi śaṭhaḥ tvam dūti kim dūyase svacchandam bahuvallabhaḥ saḥ ramate kim tatra te dūṣaṇam /
Hitopadeśa
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Hitop, 2, 142.3 nṛpaḥ kāmāsakto gaṇayati na kārye na ca hitaṃ yatheṣṭaṃ svacchandaḥ pravicarati matto gaja iva /
Kathāsaritsāgara
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 253.1 tataḥ svacchandacārī sannanyedyuḥ sāṅgulīyakaḥ /
KSS, 3, 6, 149.2 uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha //
KSS, 4, 2, 253.2 svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ //
Narmamālā
KṣNarm, 1, 59.2 tatsvagehaṃ nidhānānāṃ viddhi svacchandamandiram //
Rasārṇava
RArṇ, 14, 36.1 svacchandagamano bhūtvā viśvarūpo bhavennaraḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.4 yogī svacchandayogena svacchandagaticāriṇā /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.4 yogī svacchandayogena svacchandagaticāriṇā /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.5 sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.5 sa svacchandapade yuktaḥ svacchandasamatāṃ vrajet /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.6 svacchandaścaiva svacchandaḥ svacchando vicaret sadā //
Tantrāloka
TĀ, 8, 243.2 svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ //
TĀ, 8, 244.1 svacchandaṃ tā niṣevante saptadheyamumā yataḥ /
TĀ, 11, 41.2 bhedaṃ visphārya visphārya śaktyā svacchandarūpayā //
Ānandakanda
ĀK, 1, 23, 627.2 svacchandagamano bhūtvā śivarūpo bhavennaraḥ //
Śyainikaśāstra
Śyainikaśāstra, 2, 17.2 svacchandācaraṇaṃ hitvā kāmasaṃvedanādiṣu //
Gheraṇḍasaṃhitā
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //