Occurrences

Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Bhāgavatapurāṇa
Gṛhastharatnākara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Ratnadīpikā
Tantrāloka
Śivasūtravārtika
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kātyāyanasmṛti
KātySmṛ, 1, 968.1 kulīnāryaviśiṣṭeṣu nikṛṣṭeṣv anusārataḥ /
Liṅgapurāṇa
LiPur, 1, 81, 37.2 pūjayeddevadeveśaṃ bhaktyā vittānusārataḥ //
LiPur, 2, 20, 24.1 ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
LiPur, 2, 41, 9.2 dakṣiṇā caiva dātavyā yathāvittānusārataḥ //
Matsyapurāṇa
MPur, 82, 6.2 caturthāṃśena vatsaḥ syādgṛhavittānusārataḥ //
Tantrākhyāyikā
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 51.3 tadvo 'bhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ //
BhāgPur, 11, 21, 11.2 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 10.0 atra manvanusārāt yathāsambhavaṃ śastatvamalābhe kṣatriyādīnāṃ mānuṣo vivāhaḥ //
Mātṛkābhedatantra
MBhT, 11, 19.2 svayaṃ hotā bhaved vipro guror ājñānusārataḥ //
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 27.2 nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ //
RPSudh, 4, 1.2 anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ //
Rasaratnasamuccaya
RRS, 6, 56.3 tarpayet pūjayed bhaktyā yathāśaktyanusārataḥ //
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
Rasaratnākara
RRĀ, V.kh., 1, 72.2 tarpayetpūjayed bhaktyā nijaśaktyanusārataḥ //
RRĀ, V.kh., 18, 121.1 kramaśaḥ sāraṇā kāryā yathāśaktyānusārataḥ /
Rasendracintāmaṇi
RCint, 6, 43.2 mṛtaṃ syāttatra sūtendraṃ dadyāddoṣānusārataḥ //
RCint, 8, 113.1 pañcapalādirmātrā tadabhāve tadanusārato grāhyam /
RCint, 8, 119.1 evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
Ratnadīpikā
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Tantrāloka
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 16, 146.1 padamantrakalādīnāṃ pūrvasūtrānusārataḥ /
TĀ, 16, 207.2 śodhakaṃ mantramupari nyasyettattvānusārataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
Dhanurveda
DhanV, 1, 54.2 yojayed vajralepena sārapakṣānusārataḥ //
Haribhaktivilāsa
HBhVil, 3, 2.2 ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ //
HBhVil, 3, 27.1 paṭhet punaś ca sādhūnāṃ sampradāyānusārataḥ /
HBhVil, 3, 348.2 manyante sakṛd evedaṃ purāṇoktānusārataḥ //
HBhVil, 4, 175.1 evaṃ nyāsaṃ samācarya sampradāyānusārataḥ /
HBhVil, 5, 27.1 yathoktam upaviśyātha sampradāyānusārataḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 22.2 anye kaliyuge nṝṇāṃ yugarūpānusārataḥ //
Rasakāmadhenu
RKDh, 1, 2, 53.1 pañcapalādikaṃ mātrā tadabhāve tadanusārato grāhyam /
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 10.1 sarveṣāṃ naśyate cāyuryugarūpānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 9.1 dattvā dānāni viprebhyaḥ śaktyā viprānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 102.1 dravyamaṣṭavidhaṃ tatra hyātmavittānusārataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 104.1 eṣāmekatamaṃ kuryād yathā vittānusārataḥ /
Sātvatatantra
SātT, 3, 44.1 vedāntino jñānaniṣṭhā jñānaśāstrānusārataḥ /
SātT, 9, 56.2 hiṃsāvidhiniṣedhaṃ ca tava praśnānusārataḥ //