Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kātyāyanasmṛti
Liṅgapurāṇa
Ratnaṭīkā
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasādhyāyaṭīkā
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 113, 40.49 pūrvajanmānusāreṇa bahudheyaṃ sarasvatī /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 13, 83, 20.2 śāstramārgānusāreṇa tad viddhi manujarṣabha //
Rāmāyaṇa
Rām, Ay, 41, 31.1 tato mārgānusāreṇa gatvā kiṃcit kṣaṇaṃ punaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 172.1 tasmād doṣānusāreṇa teṣvāhārādi kalpayet /
Daśakumāracarita
DKCar, 2, 6, 72.1 mama ca kośadāsasya ca taduktānusāreṇa bahuvikalpayatoḥ kathañcid akṣīyata kṣapā //
Kātyāyanasmṛti
KātySmṛ, 1, 45.1 tasmāc chāstrānusāreṇa rājā kāryāṇi sādhayet /
Liṅgapurāṇa
LiPur, 1, 20, 31.1 padmasūtrānusāreṇa cānvapaśyatpitāmahaḥ /
LiPur, 1, 77, 9.2 bhaktyā vittānusāreṇa uttamādhamamadhyamam //
LiPur, 1, 77, 17.1 kṛtvā vittānusāreṇa bhaktyā rudrāya śaṃbhave /
LiPur, 1, 108, 14.2 ātmavittānusāreṇa yoginaṃ pūjayedbudhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 26.0 tadanusāreṇa śiṣyahitārthaṃ mayāpi leśataḥ pradarśyate //
Viṣṇusmṛti
ViSmṛ, 18, 34.1 mātaraḥ putrabhāgānusāreṇa bhāgāpahāriṇyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 1.2 dharmaśāstrānusāreṇa krodhalobhavivarjitaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.1 sarvamārgānusāreṇa jayed vyādhīnsuyojitā /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
Kathāsaritsāgara
KSS, 5, 2, 138.1 gatvā tadanusāreṇa nikaṭasthaṃ citānalam /
Mātṛkābhedatantra
MBhT, 1, 7.1 cīnatantrānusāreṇa pūjayet siddhakālikām /
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 55.0 atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ //
NŚVi zu NāṭŚ, 6, 32.2, 98.0 tasmāt sāmājikapratītyanusāreṇa sthāyyanukaraṇaṃ rasa ityasat //
NŚVi zu NāṭŚ, 6, 32.2, 113.0 nāpi vastuvṛttānusāreṇa tadanukāratvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 120.0 tatra svagṛhyānusāreṇa vyavasthā //
Rasaprakāśasudhākara
RPSudh, 2, 100.2 devīśāstrānusāreṇa dhātubaddharaso'pyayam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Rājanighaṇṭu
RājNigh, Prabh, 25.2 tatprayogānusāreṇa yojayet svamanīṣayā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 10.0 atra parīkṣaṇasyehatyopadeśānusāreṇa prāptakālatā //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 4.0 yata evam uktasūtropapattikramānusāreṇedṛk siddhisamudāyo 'smād bhavatītyataḥ //
Tantrasāra
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
Tantrāloka
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 8, 19.1 svasvarūpānusāreṇa madhyāditvādikalpanāḥ /
TĀ, 16, 99.2 tadyojanānusāreṇa śritvā nyāsaḥ ṣaḍadhvanaḥ //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 221.1 mantrāstadanusāreṇa tattveṣvetaddvayaṃ kṣipet /
Āryāsaptaśatī
Āsapt, 2, 14.1 ayi subhaga kutukataralā vicarantī saurabhānusāreṇa /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //
Śyainikaśāstra
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 17.2 dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati //
Haribhaktivilāsa
HBhVil, 1, 73.1 etanmatānusāreṇa vartante ye narādhamāḥ /
HBhVil, 3, 100.1 sampradāyānusāreṇa bhūtaśuddhiṃ vidhāya ca /
HBhVil, 5, 2.7 ataḥ kramadīpikoktānusāreṇa lekhya iti bhāvaḥ /
HBhVil, 5, 233.2 pīṭhanyāsānusāreṇa pīṭhaṃ cātmani pūjayet //
Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
Rasārṇavakalpa
RAK, 1, 350.0 evaṃ māsānusāreṇa kartavyaṃ tu vicakṣaṇaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 16.2 madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ //