Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3202
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti // (1) Par.?
tatracaturaśītiḥ 84 guṭikāś caturaśītiḥ 84 aṃjanāni caturaśītiḥ 84 pāradakarmāṇi // (2) Par.?
evaṃ sarvasaṃkhyayā trayāṇāṃ dvipañcāśadadhikaṃ śatadvayam 252 bhavanti // (3) Par.?
eteṣāṃ dvipañcāśadadhikaśatadvayasya madhyādekasya kasyacid guṭikauṣadhasyāñjanasya vā pāradasya vā prārambhe ādau tathāphalaprānte'khaṇḍaṃ tapo vidheyam // (4) Par.?
tatra prārambhe māsaikādarvāk niṣpattisamaye'pi phalādarvāṅ māsamekaṃ brahmacaryapālanīyaṃ haviṣyānnaṃ paramānnaṃ ca ghṛtādimiśraṃ dugdhaṃ vā bhojanīyam // (5) Par.?
tapovidhāneṣu kriyāḥ sidhyanti // (6) Par.?
yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti // (7) Par.?
tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate // (8) Par.?
tāsāṃ madhyājjñānaphalāṃ jñānakāraṇaṃ guṭikāṃ vakṣyāmi dvipañcāśadvallamātrauṣadhaniṣpannām // (9) Par.?
tatra catvāro vallā abhrakasatvasya catvāro vallāḥ svarṇamākṣīkasya catvāro vallāḥ śuddharūpyasyaiko vallo hemarājeḥ 7 tathāṣṭādaśasaṃskārairyaḥ pūrvoktaśuddhapāradastasya vallā ekonacatvāriṃśad evaṃ militāḥ sarve dvipañcāśat 52 vallāḥ // (10) Par.?
kharale kṣipya saptadināni mardayet // (11) Par.?
tato varuṇavṛkṣasya mūlaṃ śrīkhaṇḍaṃ ghṛṣṭvā // (12) Par.?
sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet // (13) Par.?
tatra madhu ghṛtaṃ dadhi dugdhaṃ śarkarā veti pañcāmṛtam // (14) Par.?
tatra svedane cāyaṃ vidhiḥ // (15) Par.?
prathamaṃ guṭikāṃ madhunā saha kāṃsyalohapātre vālukāpūrṇasthālikāmadhye kṣepyaḥ 12 sā sthālī culhikāyāṃ caṭāyyādho'ṣṭau praharān vahnirjvālanīyaḥ // (16) Par.?
upari madhu nikṣipet // (17) Par.?
tadanu naṣṭe naṣṭe punaḥ punarmadhu kṣepyam evaṃ praharāṣṭakena madhunā svedayitvottārya tato ghṛtena saha kāntalohapātre guṭīṃ prakṣipyāṣṭapraharānsvedayedvālukāyaṃtre // (18) Par.?
tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti // (19) Par.?
eva pañcāmṛtena pañcavāraṃ guṭikāṃ svedayitvā / (20.1) Par.?
tapaḥ kurvato brahmacaryapālayatā hastābhyāṃ pracālya dvipañcāśavallamātrā guṭikā kāryā / (20.2) Par.?
tato yasyā mātṛpakṣapitṛpakṣau nirmalau // (20.3) Par.?
yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā // (21) Par.?
tasyāḥ śūdrīṃ varjayitvā yadā prathamo garbho bhavati tadā māsaikād anantaraṃ sā guṭikā samarpaṇīyā // (22) Par.?
tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā // (23) Par.?
tato māse gate sati guṭikāyāḥ prabhāvāt pṛṣṭā satī sā strī atītānāgatavartamānaṃ sadyaḥ pratyayakārakaṃ trikālaviṣayajñānaṃ vadati // (24) Par.?
asyā guṭikāyāḥ prabhāvo'tīvāścaryakārakaḥ // (25) Par.?
yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati // (26) Par.?
tathā mukhe guṭikākṣepamāhātmyād brāhmaṇī kṣatriyā vaiśyī yāvadvadati tattathaiva bhavati // (27) Par.?
yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ // (28) Par.?
eṣā kila vādinīti guṭikā procyate // (29) Par.?
yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā // (30) Par.?
tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam // (31) Par.?
tatastacchiṣyeṇa svasya visṛtyarthaṃ paraṃ parayāvyavacchedārthaṃ pareṣām upadeśārthaṃ cāyaṃ rasādhyāyo viracitaḥ // (32) Par.?
granthe'sminnekaviṃśatyadhikārāḥ // (33) Par.?
tadyathā prathamam 1 aṣṭādaśasaṃskārasaṃskṛtaḥ śṛṅkhalārasaḥ // (34) Par.?
tataḥ hemarājiḥ ghoṣarājiḥ // (35) Par.?
mākṣikarājiḥ // (36) Par.?
nāgarājiḥ // (37) Par.?
2 tataḥ khāparasattvapātanavidhiḥ // (38) Par.?
tataḥ manaḥśilāsattvapātanavidhiḥ // (39) Par.?
tataḥ ṣaḍlohamāraṇavidhiḥ // (40) Par.?
tatas tridhā ṣaḍlohadrutikaraṇam // (41) Par.?
tataḥ tridhā annapathahīrakakaraṇam // (42) Par.?
tataḥ pañcadhā hīrakabhasmīkaraṇam // (43) Par.?
tataḥ gandhakaśodhanaṃ dvidhā // (44) Par.?
tataḥ dvidhā gandhakapīṭhī tasyāḥ karma ca // (45) Par.?
tataḥ gandhakatailam // (46) Par.?
tataḥ gandhakatailena tridhā hemakarma // (47) Par.?
tataḥ gandhakatailenaiva sahasravedharasavidhiḥ // (48) Par.?
tataḥ gandhakadrutipīṭhī // (49) Par.?
tataḥ gandhakadrutipīṭhīkarma // (50) Par.?
tataḥ tālakaśodhanam // (51) Par.?
tataḥ tālakakarma // (52) Par.?
tataḥ tridhābhrakadrutiḥ // (53) Par.?
tataḥ tasyāḥ karmāṇi // (54) Par.?
tataḥ hemavajrabhasmabhūnāgasatvaniṣpannaṣoṭakarmāṇi // (55) Par.?
tataḥ kila bālavādanī guṭikā // (56) Par.?
ityekaviṃśatiradhikārā nibaddhāḥ santi // (57) Par.?
te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam // (58) Par.?
Duration=0.11275410652161 secs.