UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13491
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prāgudīcyāṃ diśi yad brāhmaṇakulam abhirūpam // (1) Par.?
tatrāgnir upasamāhito bhavati // (2)
Par.?
apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati // (3)
Par.?
tasminn enāṃ vāgyatām upaveśayanti // (4)
Par.?
sā khalv āsta evānakṣatradarśanāt // (5)
Par.?
prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ // (6)
Par.?
āhuter āhutes tu sampātaṃ mūrdhani vadhvā avanayet // (7)
Par.?
hutvopotthāyopaniṣkramya dhruvaṃ darśayati // (8)
Par.?
dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca // (9)
Par.?
arundhatīṃ ca // (10)
Par.?
ruddhāham asmīty evam eva // (11)
Par.?
athainām anumantrayate dhruvā dyaur ity etayarcā // (12)
Par.?
anumantritā guruṃ gotreṇābhivādayate // (13)
Par.?
so 'syā vāgvisargaḥ // (14)
Par.?
tāv ubhau tatprabhṛti trirātram akṣārālavaṇāśinau brahmacāriṇau bhūmau saha śayīyātām // (15)
Par.?
atrārghyam ity āhuḥ // (16)
Par.?
āgateṣv ity eke // (17)
Par.?
haviṣyam annaṃ prathamaṃ parijapitaṃ bhuñjīta // (18)
Par.?
śvo bhūte vā samaśanīyaṃ sthālīpākaṃ kurvīta // (19)
Par.?
tasya devatā agniḥ prajāpatir viśve devā anumatir iti // (20)
Par.?
uddhṛtya sthālīpākaṃ vyuhyaikadeśaṃ pāṇinābhimṛśed annapāśena maṇineti // (21)
Par.?
bhuktvocchiṣṭaṃ vadhvai pradāya yathārtham // (22)
Par.?
gaur dakṣiṇā // (23)
Par.?
Duration=0.10338401794434 secs.