Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Amaruśataka
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Amaraughaśāsana
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 11.2 tat pāpaṃ śatadhā bhūtvā vaktṝn samadhigacchati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 4.1 tad idam imān atividhya daśadhā kṣarati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 28, 3.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
JUB, 1, 29, 5.3 sa daśadhā bhavati śatadhā sahasradhāyutadhā prayutadhā niyutadhārbudadhā nyarbudadhā nikharvadhā padmam akṣitir vyomāntaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 3, 6.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
Ṛgvedakhilāni
ṚVKh, 2, 1, 6.2 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā //
Buddhacarita
BCar, 13, 40.2 yanmuktapātraṃ gaganasthameva tasyānubhāvācchatadhā paphāla //
Mahābhārata
MBh, 1, 53, 22.10 śatadhā bhidyate mūrdhni śiṃśavṛkṣaphalaṃ yathā /
MBh, 1, 68, 35.2 duḥṣanta śatadhā mūrdhā tataste 'dya phaliṣyati //
MBh, 1, 107, 19.2 sā sicyamānā aṣṭhīlā abhavacchatadhā tadā /
MBh, 1, 114, 13.2 patatā tena śatadhā śilā gātrair vicūrṇitā /
MBh, 1, 141, 8.2 śatadhā bhedam āyāti pūrṇakumbha ivāśmani /
MBh, 1, 158, 47.2 daśadhā śatadhā caiva tacchīrṇaṃ vṛtramūrdhani //
MBh, 1, 167, 9.2 śatadhā vidrutā yasmācchatadrur iti viśrutā //
MBh, 1, 189, 46.19 yacchrutvā saṃśayaste 'dya śatadhā viphaliṣyati /
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 3, 40, 33.2 vyasṛjacchatadhā rājan mayūkhān iva bhāskaraḥ //
MBh, 3, 163, 26.1 tasya tacchatadhā rūpam abhavacca sahasradhā /
MBh, 3, 167, 20.2 astravīryeṇa śatadhā tair muktān aham achinam //
MBh, 3, 167, 28.1 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ /
MBh, 3, 168, 2.2 acūrṇayaṃ vegavadbhiḥ śatadhaikaikam āhave //
MBh, 3, 225, 27.2 arakṣyamāṇaḥ śatadhā viśīryed dhruvaṃ na nāśo 'sti kṛtasya loke //
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 5, 80, 48.1 caleddhi himavāñ śailo medinī śatadhā bhavet /
MBh, 6, 114, 65.1 tasya tacchatadhā carma vyadhamad daṃśitātmanaḥ /
MBh, 6, 115, 4.2 śrutvā vinihataṃ bhīṣmaṃ śatadhā yanna dīryate //
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 44, 23.1 ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā /
MBh, 7, 44, 24.2 bibheda śatadhā rājañ śarīrāṇi mahīkṣitām //
MBh, 7, 88, 6.2 sātvatena mahārāja śatadhābhivyadīryata //
MBh, 7, 99, 19.2 cicheda śatadhā rājanniśitaiḥ kaṅkapatribhiḥ //
MBh, 7, 121, 22.3 tasyāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 27.2 tavāpi śatadhā mūrdhā phaliṣyati na saṃśayaḥ //
MBh, 7, 121, 39.2 gate tasyāpi śatadhā mūrdhāgacchad ariṃdama //
MBh, 7, 122, 62.1 chittvā dhvajaṃ śatenaiva śatadhā puruṣarṣabhaḥ /
MBh, 7, 150, 50.1 tasya sarvān hayān hatvā saṃchidya śatadhā ratham /
MBh, 7, 150, 57.1 punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe /
MBh, 7, 164, 124.1 taṃ śaraṃ śatadhā cāsya droṇaścicheda sāyakaiḥ /
MBh, 7, 169, 10.1 kathaṃ ca śatadhā jihvā na te mūrdhā ca dīryate /
MBh, 8, 55, 51.2 cicheda śatadhā rājan kṛtahasto mahābalaḥ //
MBh, 8, 56, 38.2 cicheda śatadhā karṇo yodhavratam anuṣṭhitaḥ //
MBh, 9, 9, 39.1 sā tasya hṛdayaṃ saṃkhye bibheda śatadhā nṛpa /
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 10, 5, 16.3 taistu pūrvamayaṃ setuḥ śatadhā vidalīkṛtaḥ //
MBh, 11, 17, 25.1 kathaṃ tu śatadhā nedaṃ hṛdayaṃ mama dīryate /
MBh, 11, 19, 1.3 bhūmau vinihataḥ śete bhīmena śatadhā kṛtaḥ //
MBh, 12, 64, 25.1 dṛṣṭā dharmāḥ śatadhā śāśvatena kṣātreṇa dharmeṇa punaḥ pravṛttāḥ /
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 12, 302, 2.1 śatadhā sahasradhā caiva tathā śatasahasradhā /
MBh, 13, 145, 40.2 śatadhā sahasradhā caiva tathā śatasahasradhā //
MBh, 14, 60, 9.2 yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate //
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //
Manusmṛti
ManuS, 12, 115.2 tatpāpaṃ śatadhā bhūtvā tadvaktṝn anugacchati //
Rāmāyaṇa
Rām, Ki, 23, 10.2 bhartāraṃ nihataṃ dṛṣṭvā yan nādya śatadhā gatam //
Rām, Ki, 45, 15.1 praviśed yadi vā vālī mūrdhāsya śatadhā bhavet /
Rām, Yu, 64, 13.1 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ /
Rām, Yu, 78, 18.2 saṃgrāme śatadhā yātau medinyāṃ vinipetatuḥ //
Rām, Utt, 61, 8.2 śatrughnorasi cikṣepa taṃ śūraḥ śatadhāchinat //
Śvetāśvataropaniṣad
ŚvetU, 5, 9.1 vālāgraśatabhāgasya śatadhā kalpitasya ca /
Amaruśataka
AmaruŚ, 1, 38.2 tad utprekṣyotprekṣya priyasakhi gatāṃstāṃśca divasān na jāne ko heturdalati śatadhā yan na hṛdayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 89.2 bhavataḥ śatadhā mūrdhā dagdhabuddheḥ sphuṭed iti //
Liṅgapurāṇa
LiPur, 1, 51, 29.2 tatrāpi śatadhā kṛtvā hyātmānaṃ cāmbayā saha //
Matsyapurāṇa
MPur, 22, 47.2 smaraṇādapi pāpāni naśyanti śatadhā dvijāḥ //
MPur, 114, 75.2 yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ //
MPur, 153, 201.1 vyaśīryata vikīrṇārciḥ śatadhā khaṇḍatāṃ gatam /
MPur, 154, 38.1 ditijasya śarīramavāpya gataṃ śatadhā matibhedamivālpamanāḥ /
MPur, 166, 11.2 teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan //
MPur, 166, 14.1 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ /
Suśrutasaṃhitā
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Tantrākhyāyikā
TAkhy, 2, 184.2 girivarataṭād ātmā mukto varaṃ śatadhā gato na tu khalajanāvāptair arthaiḥ priyaṃ kṛtam ātmanaḥ //
Viṣṇupurāṇa
ViPur, 1, 18, 32.2 jagāma khaṇḍitaṃ bhūmau tatrāpi śatadhābhavat //
ViPur, 5, 20, 64.1 bhūmāvāsphoṭitastena cāṇūraḥ śatadhāvrajat /
ViPur, 5, 36, 20.2 maitreya śatadhā vajrivajreṇeva hi tāḍitam //
Amaraughaśāsana
AmarŚās, 1, 39.1 cittamadhye bhaved yas tu bālāgraśatadhāśraye //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāratamañjarī
BhāMañj, 1, 981.1 śatadhā vidrutā cānyā saritprāpa śatadrutām /
BhāMañj, 7, 628.2 vāhinyaḥ śatadhā jagmuḥ pratāpapatitā iva //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 44.3 śatadhā bhedam āyāti girir vajrahato yathā //
Rasahṛdayatantra
RHT, 4, 2.1 niścandrikaṃ hi gaganaṃ vāsitamapi vāsanābhir iha śatadhā /
Rasamañjarī
RMañj, 3, 56.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
Rasaratnākara
RRĀ, V.kh., 4, 20.1 chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
RRĀ, V.kh., 5, 9.1 śatadhā tatprayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 6, 48.2 ityevaṃ śatadhā kuryāddivyaṃ bhavati kāñcanam //
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 10, 67.2 śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //
RRĀ, V.kh., 10, 70.1 gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /
RRĀ, V.kh., 10, 84.2 śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe //
RRĀ, V.kh., 13, 25.1 kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
RRĀ, V.kh., 17, 38.1 kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /
RRĀ, V.kh., 17, 42.1 śatadhā naramūtreṇa bhāvayeddevadālikām /
RRĀ, V.kh., 20, 140.2 śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //
Rasendracūḍāmaṇi
RCūM, 16, 87.2 śatadhā daradavyūḍhaṃ tāmraṃ hi triguṇaṃ rase //
Rasendrasārasaṃgraha
RSS, 1, 166.1 śatadhā puṭitaṃ bhasma jāyate padmarāgavat /
Rasārṇava
RArṇ, 6, 20.1 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
RArṇ, 17, 55.2 śatadhā śodhanenaiva bhavet kāñcanatārakam //
Skandapurāṇa
SkPur, 18, 4.2 nadyāmātmānamutsṛjya śatadhā sādravadbhayāt /
Tantrāloka
TĀ, 8, 186.2 daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ //
Ānandakanda
ĀK, 1, 3, 91.1 mūlamantreṇa śatadhā śivapaṅktyā trisaptadhā /
ĀK, 1, 4, 102.2 tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye //
ĀK, 1, 4, 115.2 muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet //
ĀK, 1, 4, 134.2 divyābhiṣekayogoktaṃ śatadhā ḍhālayedahim //
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 149.1 śatadhā plāvayedabhraṃ tāmravāsanayā saha /
ĀK, 1, 4, 241.2 tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam //
ĀK, 1, 4, 259.1 samaṃ samaṃ ca śatadhā vidrute pūrvavāhite /
ĀK, 1, 4, 261.1 puṭet ṣoḍaśabhistacca śatadhā hemni vāhayet /
ĀK, 1, 4, 264.2 śatadhā hema tadiśaṃ vidrute hemni vāhayet //
ĀK, 1, 4, 322.2 taddhametsadṛśe hemni vidrute śatadhā priye //
ĀK, 1, 4, 332.1 śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān /
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 343.2 jambīrāmlena śatadhā vanaśigrurasena ca //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 349.2 arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ //
ĀK, 1, 4, 357.1 dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ /
ĀK, 1, 15, 416.1 śatadhā stanyadhautaṃ tacchatadhautamitīritam /
ĀK, 1, 23, 137.1 bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam /
ĀK, 2, 1, 115.1 kadalīkandatoyena mākṣikaṃ śatadhātape /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 6.2, 2.0 ekaikapākasādhanaṃ pṛthak kartavyaṃ tena triśatadhā pāko bhavati //
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 14.1 śatadhā puṭitaṃ cāpi jāyate padmarāgavat /
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 5.2 tat pāpaṃ śatadhā bhūtvā tadvaktṝn adhigacchati //
ParDhSmṛti, 8, 29.2 tat pāpaṃ śatadhā bhūtvā rājānam anugacchati //
Rasakāmadhenu
RKDh, 1, 1, 116.2 dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
Yogaratnākara
YRā, Dh., 130.3 śatadhā puṭitaṃ bhasma jāyate padmarāgavat //