Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 52, 12.1 tvam asya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ /
ṚV, 1, 62, 7.2 bhago na mene parame vyomann adhārayad rodasī sudaṃsāḥ //
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 164, 34.2 pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 35.2 ayaṃ somo vṛṣṇo aśvasya reto brahmāyaṃ vācaḥ paramaṃ vyoma //
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 1, 164, 41.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman //
ṚV, 3, 32, 10.1 tvaṃ sadyo apibo jāta indra madāya somam parame vyoman /
ṚV, 4, 40, 5.2 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam //
ṚV, 4, 50, 4.1 bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman /
ṚV, 5, 15, 2.1 ṛtena ṛtaṃ dharuṇaṃ dhārayanta yajñasya śāke parame vyoman /
ṚV, 5, 63, 1.1 ṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani /
ṚV, 5, 87, 9.2 jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ //
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 7, 5, 7.1 sa jāyamānaḥ parame vyoman vāyur na pāthaḥ pari pāsi sadyaḥ /
ṚV, 7, 82, 2.2 viśve devāsaḥ parame vyomani saṃ vām ojo vṛṣaṇā sam balaṃ dadhuḥ //
ṚV, 8, 13, 2.1 sa prathame vyomani devānāṃ sadane vṛdhaḥ /
ṚV, 9, 70, 1.1 trir asmai sapta dhenavo duduhre satyām āśiram pūrvye vyomani /
ṚV, 9, 86, 15.2 padaṃ yad asya parame vyomany ato viśvā abhi saṃ yāti saṃyataḥ //
ṚV, 10, 5, 7.1 asac ca sac ca parame vyoman dakṣasya janmann aditer upasthe /
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 109, 4.2 bhīmā jāyā brāhmaṇasyopanītā durdhāṃ dadhāti parame vyoman //
ṚV, 10, 123, 5.1 apsarā jāram upasiṣmiyāṇā yoṣā bibharti parame vyoman /
ṚV, 10, 129, 1.1 nāsad āsīn no sad āsīt tadānīṃ nāsīd rajo no vyomā paro yat /
ṚV, 10, 129, 7.2 yo asyādhyakṣaḥ parame vyoman so aṅga veda yadi vā na veda //